सद् - षदॢँ - विशरणगत्यवसादनेषु भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
सीदति
सद्यते
ससाद
सेदे
सत्ता
सत्ता
सत्स्यति
सत्स्यते
सीदतात् / सीदताद् / सीदतु
सद्यताम्
असीदत् / असीदद्
असद्यत
सीदेत् / सीदेद्
सद्येत
सद्यात् / सद्याद्
सत्सीष्ट
असदत् / असदद्
असादि
असत्स्यत् / असत्स्यद्
असत्स्यत
प्रथम  द्विवचनम्
सीदतः
सद्येते
सेदतुः
सेदाते
सत्तारौ
सत्तारौ
सत्स्यतः
सत्स्येते
सीदताम्
सद्येताम्
असीदताम्
असद्येताम्
सीदेताम्
सद्येयाताम्
सद्यास्ताम्
सत्सीयास्ताम्
असदताम्
असत्साताम्
असत्स्यताम्
असत्स्येताम्
प्रथम  बहुवचनम्
सीदन्ति
सद्यन्ते
सेदुः
सेदिरे
सत्तारः
सत्तारः
सत्स्यन्ति
सत्स्यन्ते
सीदन्तु
सद्यन्ताम्
असीदन्
असद्यन्त
सीदेयुः
सद्येरन्
सद्यासुः
सत्सीरन्
असदन्
असत्सत
असत्स्यन्
असत्स्यन्त
मध्यम  एकवचनम्
सीदसि
सद्यसे
सेदिथ / ससत्थ
सेदिषे
सत्तासि
सत्तासे
सत्स्यसि
सत्स्यसे
सीदतात् / सीदताद् / सीद
सद्यस्व
असीदः
असद्यथाः
सीदेः
सद्येथाः
सद्याः
सत्सीष्ठाः
असदः
असत्थाः
असत्स्यः
असत्स्यथाः
मध्यम  द्विवचनम्
सीदथः
सद्येथे
सेदथुः
सेदाथे
सत्तास्थः
सत्तासाथे
सत्स्यथः
सत्स्येथे
सीदतम्
सद्येथाम्
असीदतम्
असद्येथाम्
सीदेतम्
सद्येयाथाम्
सद्यास्तम्
सत्सीयास्थाम्
असदतम्
असत्साथाम्
असत्स्यतम्
असत्स्येथाम्
मध्यम  बहुवचनम्
सीदथ
सद्यध्वे
सेद
सेदिध्वे
सत्तास्थ
सत्ताध्वे
सत्स्यथ
सत्स्यध्वे
सीदत
सद्यध्वम्
असीदत
असद्यध्वम्
सीदेत
सद्येध्वम्
सद्यास्त
सत्सीध्वम्
असदत
असद्ध्वम्
असत्स्यत
असत्स्यध्वम्
उत्तम  एकवचनम्
सीदामि
सद्ये
ससद / ससाद
सेदे
सत्तास्मि
सत्ताहे
सत्स्यामि
सत्स्ये
सीदानि
सद्यै
असीदम्
असद्ये
सीदेयम्
सद्येय
सद्यासम्
सत्सीय
असदम्
असत्सि
असत्स्यम्
असत्स्ये
उत्तम  द्विवचनम्
सीदावः
सद्यावहे
सेदिव
सेदिवहे
सत्तास्वः
सत्तास्वहे
सत्स्यावः
सत्स्यावहे
सीदाव
सद्यावहै
असीदाव
असद्यावहि
सीदेव
सद्येवहि
सद्यास्व
सत्सीवहि
असदाव
असत्स्वहि
असत्स्याव
असत्स्यावहि
उत्तम  बहुवचनम्
सीदामः
सद्यामहे
सेदिम
सेदिमहे
सत्तास्मः
सत्तास्महे
सत्स्यामः
सत्स्यामहे
सीदाम
सद्यामहै
असीदाम
असद्यामहि
सीदेम
सद्येमहि
सद्यास्म
सत्सीमहि
असदाम
असत्स्महि
असत्स्याम
असत्स्यामहि
प्रथम पुरुषः  एकवचनम्
सीदतात् / सीदताद् / सीदतु
असीदत् / असीदद्
असत्स्यत् / असत्स्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
सीदतात् / सीदताद् / सीद
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्