सञ्ज् - षञ्जँ सङ्गे भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
असजत् / असजद्
अयुनक् / अयुनग्
अभनक् / अभनग्
प्रथम पुरुषः  द्विवचनम्
असजताम्
अयुङ्क्ताम्
अभङ्क्ताम्
प्रथम पुरुषः  बहुवचनम्
असजन्
अयुञ्जन्
अभञ्जन्
मध्यम पुरुषः  एकवचनम्
असजः
अयुनक् / अयुनग्
अभनक् / अभनग्
मध्यम पुरुषः  द्विवचनम्
असजतम्
अयुङ्क्तम्
अभङ्क्तम्
मध्यम पुरुषः  बहुवचनम्
असजत
अयुङ्क्त
अभङ्क्त
उत्तम पुरुषः  एकवचनम्
असजम्
अयुनजम्
अभनजम्
उत्तम पुरुषः  द्विवचनम्
असजाव
अयुञ्ज्व
अभञ्ज्व
उत्तम पुरुषः  बहुवचनम्
असजाम
अयुञ्ज्म
अभञ्ज्म
प्रथम पुरुषः  एकवचनम्
असजत् / असजद्
अयुनक् / अयुनग्
अभनक् / अभनग्
प्रथम पुरुषः  द्विवचनम्
असजताम्
अयुङ्क्ताम्
अभङ्क्ताम्
प्रथम पुरुषः  बहुवचनम्
अयुञ्जन्
मध्यम पुरुषः  एकवचनम्
अयुनक् / अयुनग्
अभनक् / अभनग्
मध्यम पुरुषः  द्विवचनम्
अयुङ्क्तम्
अभङ्क्तम्
मध्यम पुरुषः  बहुवचनम्
अयुङ्क्त
उत्तम पुरुषः  एकवचनम्
अयुनजम्
उत्तम पुरुषः  द्विवचनम्
अयुञ्ज्व
उत्तम पुरुषः  बहुवचनम्
अयुञ्ज्म