सच् - षचँ - समवाये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
सचते
सेचे
सचिता
सचिष्यते
सचताम्
असचत
सचेत
सचिषीष्ट
असचिष्ट
असचिष्यत
प्रथम  द्विवचनम्
सचेते
सेचाते
सचितारौ
सचिष्येते
सचेताम्
असचेताम्
सचेयाताम्
सचिषीयास्ताम्
असचिषाताम्
असचिष्येताम्
प्रथम  बहुवचनम्
सचन्ते
सेचिरे
सचितारः
सचिष्यन्ते
सचन्ताम्
असचन्त
सचेरन्
सचिषीरन्
असचिषत
असचिष्यन्त
मध्यम  एकवचनम्
सचसे
सेचिषे
सचितासे
सचिष्यसे
सचस्व
असचथाः
सचेथाः
सचिषीष्ठाः
असचिष्ठाः
असचिष्यथाः
मध्यम  द्विवचनम्
सचेथे
सेचाथे
सचितासाथे
सचिष्येथे
सचेथाम्
असचेथाम्
सचेयाथाम्
सचिषीयास्थाम्
असचिषाथाम्
असचिष्येथाम्
मध्यम  बहुवचनम्
सचध्वे
सेचिध्वे
सचिताध्वे
सचिष्यध्वे
सचध्वम्
असचध्वम्
सचेध्वम्
सचिषीध्वम्
असचिढ्वम्
असचिष्यध्वम्
उत्तम  एकवचनम्
सचे
सेचे
सचिताहे
सचिष्ये
सचै
असचे
सचेय
सचिषीय
असचिषि
असचिष्ये
उत्तम  द्विवचनम्
सचावहे
सेचिवहे
सचितास्वहे
सचिष्यावहे
सचावहै
असचावहि
सचेवहि
सचिषीवहि
असचिष्वहि
असचिष्यावहि
उत्तम  बहुवचनम्
सचामहे
सेचिमहे
सचितास्महे
सचिष्यामहे
सचामहै
असचामहि
सचेमहि
सचिषीमहि
असचिष्महि
असचिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्