सग् - षगेँ - संवरणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
सगति
सग्यते
ससाग
सेगे
सगिता
सगिता
सगिष्यति
सगिष्यते
सगतात् / सगताद् / सगतु
सग्यताम्
असगत् / असगद्
असग्यत
सगेत् / सगेद्
सग्येत
सग्यात् / सग्याद्
सगिषीष्ट
असगीत् / असगीद्
असागि
असगिष्यत् / असगिष्यद्
असगिष्यत
प्रथम  द्विवचनम्
सगतः
सग्येते
सेगतुः
सेगाते
सगितारौ
सगितारौ
सगिष्यतः
सगिष्येते
सगताम्
सग्येताम्
असगताम्
असग्येताम्
सगेताम्
सग्येयाताम्
सग्यास्ताम्
सगिषीयास्ताम्
असगिष्टाम्
असगिषाताम्
असगिष्यताम्
असगिष्येताम्
प्रथम  बहुवचनम्
सगन्ति
सग्यन्ते
सेगुः
सेगिरे
सगितारः
सगितारः
सगिष्यन्ति
सगिष्यन्ते
सगन्तु
सग्यन्ताम्
असगन्
असग्यन्त
सगेयुः
सग्येरन्
सग्यासुः
सगिषीरन्
असगिषुः
असगिषत
असगिष्यन्
असगिष्यन्त
मध्यम  एकवचनम्
सगसि
सग्यसे
सेगिथ
सेगिषे
सगितासि
सगितासे
सगिष्यसि
सगिष्यसे
सगतात् / सगताद् / सग
सग्यस्व
असगः
असग्यथाः
सगेः
सग्येथाः
सग्याः
सगिषीष्ठाः
असगीः
असगिष्ठाः
असगिष्यः
असगिष्यथाः
मध्यम  द्विवचनम्
सगथः
सग्येथे
सेगथुः
सेगाथे
सगितास्थः
सगितासाथे
सगिष्यथः
सगिष्येथे
सगतम्
सग्येथाम्
असगतम्
असग्येथाम्
सगेतम्
सग्येयाथाम्
सग्यास्तम्
सगिषीयास्थाम्
असगिष्टम्
असगिषाथाम्
असगिष्यतम्
असगिष्येथाम्
मध्यम  बहुवचनम्
सगथ
सग्यध्वे
सेग
सेगिध्वे
सगितास्थ
सगिताध्वे
सगिष्यथ
सगिष्यध्वे
सगत
सग्यध्वम्
असगत
असग्यध्वम्
सगेत
सग्येध्वम्
सग्यास्त
सगिषीध्वम्
असगिष्ट
असगिढ्वम्
असगिष्यत
असगिष्यध्वम्
उत्तम  एकवचनम्
सगामि
सग्ये
ससग / ससाग
सेगे
सगितास्मि
सगिताहे
सगिष्यामि
सगिष्ये
सगानि
सग्यै
असगम्
असग्ये
सगेयम्
सग्येय
सग्यासम्
सगिषीय
असगिषम्
असगिषि
असगिष्यम्
असगिष्ये
उत्तम  द्विवचनम्
सगावः
सग्यावहे
सेगिव
सेगिवहे
सगितास्वः
सगितास्वहे
सगिष्यावः
सगिष्यावहे
सगाव
सग्यावहै
असगाव
असग्यावहि
सगेव
सग्येवहि
सग्यास्व
सगिषीवहि
असगिष्व
असगिष्वहि
असगिष्याव
असगिष्यावहि
उत्तम  बहुवचनम्
सगामः
सग्यामहे
सेगिम
सेगिमहे
सगितास्मः
सगितास्महे
सगिष्यामः
सगिष्यामहे
सगाम
सग्यामहै
असगाम
असग्यामहि
सगेम
सग्येमहि
सग्यास्म
सगिषीमहि
असगिष्म
असगिष्महि
असगिष्याम
असगिष्यामहि
प्रथम पुरुषः  एकवचनम्
सगतात् / सगताद् / सगतु
असगीत् / असगीद्
असगिष्यत् / असगिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
सगतात् / सगताद् / सग
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्