ष्ठिव् - ष्ठिवुँ निरसने भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अष्ठीवत् / अष्ठीवद्
प्रथम पुरुषः  द्विवचनम्
अष्ठीवताम्
प्रथम पुरुषः  बहुवचनम्
अष्ठीवन्
मध्यम पुरुषः  एकवचनम्
अष्ठीवः
मध्यम पुरुषः  द्विवचनम्
अष्ठीवतम्
मध्यम पुरुषः  बहुवचनम्
अष्ठीवत
उत्तम पुरुषः  एकवचनम्
अष्ठीवम्
उत्तम पुरुषः  द्विवचनम्
अष्ठीवाव
उत्तम पुरुषः  बहुवचनम्
अष्ठीवाम
प्रथम पुरुषः  एकवचनम्
अष्ठीवत् / अष्ठीवद्
प्रथम पुरुषः  द्विवचनम्
अष्ठीवताम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अष्ठीवतम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्