श्वि - टुओँश्वि - गतिवृद्ध्योः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
श्वयति
शूयते
शुशाव / शिश्वाय
शुशुवे / शिशुवे
श्वयिता
श्वायिता / श्वयिता
श्वयिष्यति
श्वायिष्यते / श्वयिष्यते
श्वयतात् / श्वयताद् / श्वयतु
शूयताम्
अश्वयत् / अश्वयद्
अशूयत
श्वयेत् / श्वयेद्
शूयेत
शूयात् / शूयाद्
श्वायिषीष्ट / श्वयिषीष्ट
अश्वत् / अश्वद् / अशिश्वियत् / अशिश्वियद् / अश्वयीत् / अश्वयीद्
अश्वायि
अश्वयिष्यत् / अश्वयिष्यद्
अश्वायिष्यत / अश्वयिष्यत
प्रथम  द्विवचनम्
श्वयतः
शूयेते
शुशुवतुः / शिशुवतुः
शुशुवाते / शिशुवाते
श्वयितारौ
श्वायितारौ / श्वयितारौ
श्वयिष्यतः
श्वायिष्येते / श्वयिष्येते
श्वयताम्
शूयेताम्
अश्वयताम्
अशूयेताम्
श्वयेताम्
शूयेयाताम्
शूयास्ताम्
श्वायिषीयास्ताम् / श्वयिषीयास्ताम्
अश्वताम् / अशिश्वियताम् / अश्वयिष्टाम्
अश्वायिषाताम् / अश्वयिषाताम्
अश्वयिष्यताम्
अश्वायिष्येताम् / अश्वयिष्येताम्
प्रथम  बहुवचनम्
श्वयन्ति
शूयन्ते
शुशुवुः / शिशुवुः
शुशुविरे / शिशुविरे
श्वयितारः
श्वायितारः / श्वयितारः
श्वयिष्यन्ति
श्वायिष्यन्ते / श्वयिष्यन्ते
श्वयन्तु
शूयन्ताम्
अश्वयन्
अशूयन्त
श्वयेयुः
शूयेरन्
शूयासुः
श्वायिषीरन् / श्वयिषीरन्
अश्वन् / अशिश्वियन् / अश्वयिषुः
अश्वायिषत / अश्वयिषत
अश्वयिष्यन्
अश्वायिष्यन्त / अश्वयिष्यन्त
मध्यम  एकवचनम्
श्वयसि
शूयसे
शुशविथ / शिश्वयिथ
शुशुविषे / शिशुविषे
श्वयितासि
श्वायितासे / श्वयितासे
श्वयिष्यसि
श्वायिष्यसे / श्वयिष्यसे
श्वयतात् / श्वयताद् / श्वय
शूयस्व
अश्वयः
अशूयथाः
श्वयेः
शूयेथाः
शूयाः
श्वायिषीष्ठाः / श्वयिषीष्ठाः
अश्वः / अशिश्वियः / अश्वयीः
अश्वायिष्ठाः / अश्वयिष्ठाः
अश्वयिष्यः
अश्वायिष्यथाः / अश्वयिष्यथाः
मध्यम  द्विवचनम्
श्वयथः
शूयेथे
शुशुवथुः / शिशुवथुः
शुशुवाथे / शिशुवाथे
श्वयितास्थः
श्वायितासाथे / श्वयितासाथे
श्वयिष्यथः
श्वायिष्येथे / श्वयिष्येथे
श्वयतम्
शूयेथाम्
अश्वयतम्
अशूयेथाम्
श्वयेतम्
शूयेयाथाम्
शूयास्तम्
श्वायिषीयास्थाम् / श्वयिषीयास्थाम्
अश्वतम् / अशिश्वियतम् / अश्वयिष्टम्
अश्वायिषाथाम् / अश्वयिषाथाम्
अश्वयिष्यतम्
अश्वायिष्येथाम् / अश्वयिष्येथाम्
मध्यम  बहुवचनम्
श्वयथ
शूयध्वे
शुशुव / शिशुव
शुशुविढ्वे / शुशुविध्वे / शिशुविढ्वे / शिशुविध्वे
श्वयितास्थ
श्वायिताध्वे / श्वयिताध्वे
श्वयिष्यथ
श्वायिष्यध्वे / श्वयिष्यध्वे
श्वयत
शूयध्वम्
अश्वयत
अशूयध्वम्
श्वयेत
शूयेध्वम्
शूयास्त
श्वायिषीढ्वम् / श्वायिषीध्वम् / श्वयिषीढ्वम् / श्वयिषीध्वम्
अश्वत / अशिश्वियत / अश्वयिष्ट
अश्वायिढ्वम् / अश्वायिध्वम् / अश्वयिढ्वम् / अश्वयिध्वम्
अश्वयिष्यत
अश्वायिष्यध्वम् / अश्वयिष्यध्वम्
उत्तम  एकवचनम्
श्वयामि
शूये
शुशव / शुशाव / शिश्वय / शिश्वाय
शुशुवे / शिशुवे
श्वयितास्मि
श्वायिताहे / श्वयिताहे
श्वयिष्यामि
श्वायिष्ये / श्वयिष्ये
श्वयानि
शूयै
अश्वयम्
अशूये
श्वयेयम्
शूयेय
शूयासम्
श्वायिषीय / श्वयिषीय
अश्वम् / अशिश्वियम् / अश्वयिषम्
अश्वायिषि / अश्वयिषि
अश्वयिष्यम्
अश्वायिष्ये / अश्वयिष्ये
उत्तम  द्विवचनम्
श्वयावः
शूयावहे
शुशुविव / शिशुविव
शुशुविवहे / शिशुविवहे
श्वयितास्वः
श्वायितास्वहे / श्वयितास्वहे
श्वयिष्यावः
श्वायिष्यावहे / श्वयिष्यावहे
श्वयाव
शूयावहै
अश्वयाव
अशूयावहि
श्वयेव
शूयेवहि
शूयास्व
श्वायिषीवहि / श्वयिषीवहि
अश्वाव / अशिश्वियाव / अश्वयिष्व
अश्वायिष्वहि / अश्वयिष्वहि
अश्वयिष्याव
अश्वायिष्यावहि / अश्वयिष्यावहि
उत्तम  बहुवचनम्
श्वयामः
शूयामहे
शुशुविम / शिशुविम
शुशुविमहे / शिशुविमहे
श्वयितास्मः
श्वायितास्महे / श्वयितास्महे
श्वयिष्यामः
श्वायिष्यामहे / श्वयिष्यामहे
श्वयाम
शूयामहै
अश्वयाम
अशूयामहि
श्वयेम
शूयेमहि
शूयास्म
श्वायिषीमहि / श्वयिषीमहि
अश्वाम / अशिश्वियाम / अश्वयिष्म
अश्वायिष्महि / अश्वयिष्महि
अश्वयिष्याम
अश्वायिष्यामहि / अश्वयिष्यामहि
प्रथम पुरुषः  एकवचनम्
शुशाव / शिश्वाय
शुशुवे / शिशुवे
श्वायिता / श्वयिता
श्वायिष्यते / श्वयिष्यते
श्वयतात् / श्वयताद् / श्वयतु
अश्वयत् / अश्वयद्
श्वायिषीष्ट / श्वयिषीष्ट
अश्वत् / अश्वद् / अशिश्वियत् / अशिश्वियद् / अश्वयीत् / अश्वयीद्
अश्वयिष्यत् / अश्वयिष्यद्
अश्वायिष्यत / अश्वयिष्यत
प्रथमा  द्विवचनम्
शुशुवतुः / शिशुवतुः
शुशुवाते / शिशुवाते
श्वायितारौ / श्वयितारौ
श्वायिष्येते / श्वयिष्येते
श्वायिषीयास्ताम् / श्वयिषीयास्ताम्
अश्वताम् / अशिश्वियताम् / अश्वयिष्टाम्
अश्वायिषाताम् / अश्वयिषाताम्
अश्वयिष्यताम्
अश्वायिष्येताम् / अश्वयिष्येताम्
प्रथमा  बहुवचनम्
शुशुवुः / शिशुवुः
शुशुविरे / शिशुविरे
श्वायितारः / श्वयितारः
श्वायिष्यन्ते / श्वयिष्यन्ते
श्वायिषीरन् / श्वयिषीरन्
अश्वन् / अशिश्वियन् / अश्वयिषुः
अश्वायिषत / अश्वयिषत
अश्वायिष्यन्त / अश्वयिष्यन्त
मध्यम पुरुषः  एकवचनम्
शुशविथ / शिश्वयिथ
शुशुविषे / शिशुविषे
श्वायितासे / श्वयितासे
श्वायिष्यसे / श्वयिष्यसे
श्वयतात् / श्वयताद् / श्वय
श्वायिषीष्ठाः / श्वयिषीष्ठाः
अश्वः / अशिश्वियः / अश्वयीः
अश्वायिष्ठाः / अश्वयिष्ठाः
अश्वायिष्यथाः / अश्वयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
शुशुवथुः / शिशुवथुः
शुशुवाथे / शिशुवाथे
श्वायितासाथे / श्वयितासाथे
श्वायिष्येथे / श्वयिष्येथे
श्वायिषीयास्थाम् / श्वयिषीयास्थाम्
अश्वतम् / अशिश्वियतम् / अश्वयिष्टम्
अश्वायिषाथाम् / अश्वयिषाथाम्
अश्वायिष्येथाम् / अश्वयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
शुशुविढ्वे / शुशुविध्वे / शिशुविढ्वे / शिशुविध्वे
श्वायिताध्वे / श्वयिताध्वे
श्वायिष्यध्वे / श्वयिष्यध्वे
श्वायिषीढ्वम् / श्वायिषीध्वम् / श्वयिषीढ्वम् / श्वयिषीध्वम्
अश्वत / अशिश्वियत / अश्वयिष्ट
अश्वायिढ्वम् / अश्वायिध्वम् / अश्वयिढ्वम् / अश्वयिध्वम्
अश्वायिष्यध्वम् / अश्वयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
शुशव / शुशाव / शिश्वय / शिश्वाय
शुशुवे / शिशुवे
श्वायिताहे / श्वयिताहे
श्वायिष्ये / श्वयिष्ये
श्वायिषीय / श्वयिषीय
अश्वम् / अशिश्वियम् / अश्वयिषम्
अश्वायिषि / अश्वयिषि
अश्वायिष्ये / अश्वयिष्ये
उत्तम पुरुषः  द्विवचनम्
शुशुविव / शिशुविव
शुशुविवहे / शिशुविवहे
श्वायितास्वहे / श्वयितास्वहे
श्वायिष्यावहे / श्वयिष्यावहे
श्वायिषीवहि / श्वयिषीवहि
अश्वाव / अशिश्वियाव / अश्वयिष्व
अश्वायिष्वहि / अश्वयिष्वहि
अश्वायिष्यावहि / अश्वयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
शुशुविम / शिशुविम
शुशुविमहे / शिशुविमहे
श्वायितास्महे / श्वयितास्महे
श्वायिष्यामहे / श्वयिष्यामहे
श्वायिषीमहि / श्वयिषीमहि
अश्वाम / अशिश्वियाम / अश्वयिष्म
अश्वायिष्महि / अश्वयिष्महि
अश्वायिष्यामहि / अश्वयिष्यामहि