श्वित् - श्विताँ - वर्णे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
श्वेतति
श्वित्यते
शिश्वेत
शिश्विते
श्वेतिता
श्वेतिता
श्वेतिष्यति
श्वेतिष्यते
श्वेततात् / श्वेतताद् / श्वेततु
श्वित्यताम्
अश्वेतत् / अश्वेतद्
अश्वित्यत
श्वेतेत् / श्वेतेद्
श्वित्येत
श्वित्यात् / श्वित्याद्
श्वेतिषीष्ट
अश्वितत् / अश्वितद्
अश्वेतिष्ट
अश्वेति
अश्वेतिष्यत् / अश्वेतिष्यद्
अश्वेतिष्यत
प्रथम  द्विवचनम्
श्वेततः
श्वित्येते
शिश्विततुः
शिश्विताते
श्वेतितारौ
श्वेतितारौ
श्वेतिष्यतः
श्वेतिष्येते
श्वेतताम्
श्वित्येताम्
अश्वेतताम्
अश्वित्येताम्
श्वेतेताम्
श्वित्येयाताम्
श्वित्यास्ताम्
श्वेतिषीयास्ताम्
अश्वितताम्
अश्वेतिषाताम्
अश्वेतिषाताम्
अश्वेतिष्यताम्
अश्वेतिष्येताम्
प्रथम  बहुवचनम्
श्वेतन्ति
श्वित्यन्ते
शिश्वितुः
शिश्वितिरे
श्वेतितारः
श्वेतितारः
श्वेतिष्यन्ति
श्वेतिष्यन्ते
श्वेतन्तु
श्वित्यन्ताम्
अश्वेतन्
अश्वित्यन्त
श्वेतेयुः
श्वित्येरन्
श्वित्यासुः
श्वेतिषीरन्
अश्वितन्
अश्वेतिषत
अश्वेतिषत
अश्वेतिष्यन्
अश्वेतिष्यन्त
मध्यम  एकवचनम्
श्वेतसि
श्वित्यसे
शिश्वेतिथ
शिश्वितिषे
श्वेतितासि
श्वेतितासे
श्वेतिष्यसि
श्वेतिष्यसे
श्वेततात् / श्वेतताद् / श्वेत
श्वित्यस्व
अश्वेतः
अश्वित्यथाः
श्वेतेः
श्वित्येथाः
श्वित्याः
श्वेतिषीष्ठाः
अश्वितः
अश्वेतिष्ठाः
अश्वेतिष्ठाः
अश्वेतिष्यः
अश्वेतिष्यथाः
मध्यम  द्विवचनम्
श्वेतथः
श्वित्येथे
शिश्वितथुः
शिश्विताथे
श्वेतितास्थः
श्वेतितासाथे
श्वेतिष्यथः
श्वेतिष्येथे
श्वेततम्
श्वित्येथाम्
अश्वेततम्
अश्वित्येथाम्
श्वेतेतम्
श्वित्येयाथाम्
श्वित्यास्तम्
श्वेतिषीयास्थाम्
अश्विततम्
अश्वेतिषाथाम्
अश्वेतिषाथाम्
अश्वेतिष्यतम्
अश्वेतिष्येथाम्
मध्यम  बहुवचनम्
श्वेतथ
श्वित्यध्वे
शिश्वित
शिश्वितिध्वे
श्वेतितास्थ
श्वेतिताध्वे
श्वेतिष्यथ
श्वेतिष्यध्वे
श्वेतत
श्वित्यध्वम्
अश्वेतत
अश्वित्यध्वम्
श्वेतेत
श्वित्येध्वम्
श्वित्यास्त
श्वेतिषीध्वम्
अश्वितत
अश्वेतिढ्वम्
अश्वेतिढ्वम्
अश्वेतिष्यत
अश्वेतिष्यध्वम्
उत्तम  एकवचनम्
श्वेतामि
श्वित्ये
शिश्वेत
शिश्विते
श्वेतितास्मि
श्वेतिताहे
श्वेतिष्यामि
श्वेतिष्ये
श्वेतानि
श्वित्यै
अश्वेतम्
अश्वित्ये
श्वेतेयम्
श्वित्येय
श्वित्यासम्
श्वेतिषीय
अश्वितम्
अश्वेतिषि
अश्वेतिषि
अश्वेतिष्यम्
अश्वेतिष्ये
उत्तम  द्विवचनम्
श्वेतावः
श्वित्यावहे
शिश्वितिव
शिश्वितिवहे
श्वेतितास्वः
श्वेतितास्वहे
श्वेतिष्यावः
श्वेतिष्यावहे
श्वेताव
श्वित्यावहै
अश्वेताव
अश्वित्यावहि
श्वेतेव
श्वित्येवहि
श्वित्यास्व
श्वेतिषीवहि
अश्विताव
अश्वेतिष्वहि
अश्वेतिष्वहि
अश्वेतिष्याव
अश्वेतिष्यावहि
उत्तम  बहुवचनम्
श्वेतामः
श्वित्यामहे
शिश्वितिम
शिश्वितिमहे
श्वेतितास्मः
श्वेतितास्महे
श्वेतिष्यामः
श्वेतिष्यामहे
श्वेताम
श्वित्यामहै
अश्वेताम
अश्वित्यामहि
श्वेतेम
श्वित्येमहि
श्वित्यास्म
श्वेतिषीमहि
अश्विताम
अश्वेतिष्महि
अश्वेतिष्महि
अश्वेतिष्याम
अश्वेतिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
श्वेततात् / श्वेतताद् / श्वेततु
अश्वेतत् / अश्वेतद्
श्वेतेत् / श्वेतेद्
श्वित्यात् / श्वित्याद्
अश्वितत् / अश्वितद्
अश्वेतिष्यत् / अश्वेतिष्यद्
प्रथमा  द्विवचनम्
अश्वेतिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
श्वेततात् / श्वेतताद् / श्वेत
मध्यम पुरुषः  द्विवचनम्
अश्वेतिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अश्वेतिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्