श्वस् - श्वसँ - प्राणने अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
श्वसिति
श्वस्यते
शश्वास
शश्वसे
श्वसिता
श्वसिता
श्वसिष्यति
श्वसिष्यते
श्वसितात् / श्वसिताद् / श्वसितु
श्वस्यताम्
अश्वसत् / अश्वसद् / अश्वसीत् / अश्वसीद्
अश्वस्यत
श्वस्यात् / श्वस्याद्
श्वस्येत
श्वस्यात् / श्वस्याद्
श्वसिषीष्ट
अश्वसीत् / अश्वसीद्
अश्वासि
अश्वसिष्यत् / अश्वसिष्यद्
अश्वसिष्यत
प्रथम  द्विवचनम्
श्वसितः
श्वस्येते
शश्वसतुः
शश्वसाते
श्वसितारौ
श्वसितारौ
श्वसिष्यतः
श्वसिष्येते
श्वसिताम्
श्वस्येताम्
अश्वसिताम्
अश्वस्येताम्
श्वस्याताम्
श्वस्येयाताम्
श्वस्यास्ताम्
श्वसिषीयास्ताम्
अश्वसिष्टाम्
अश्वसिषाताम्
अश्वसिष्यताम्
अश्वसिष्येताम्
प्रथम  बहुवचनम्
श्वसन्ति
श्वस्यन्ते
शश्वसुः
शश्वसिरे
श्वसितारः
श्वसितारः
श्वसिष्यन्ति
श्वसिष्यन्ते
श्वसन्तु
श्वस्यन्ताम्
अश्वसन्
अश्वस्यन्त
श्वस्युः
श्वस्येरन्
श्वस्यासुः
श्वसिषीरन्
अश्वसिषुः
अश्वसिषत
अश्वसिष्यन्
अश्वसिष्यन्त
मध्यम  एकवचनम्
श्वसिषि
श्वस्यसे
शश्वसिथ
शश्वसिषे
श्वसितासि
श्वसितासे
श्वसिष्यसि
श्वसिष्यसे
श्वसितात् / श्वसिताद् / श्वसिहि
श्वस्यस्व
अश्वसः / अश्वसीः
अश्वस्यथाः
श्वस्याः
श्वस्येथाः
श्वस्याः
श्वसिषीष्ठाः
अश्वसीः
अश्वसिष्ठाः
अश्वसिष्यः
अश्वसिष्यथाः
मध्यम  द्विवचनम्
श्वसिथः
श्वस्येथे
शश्वसथुः
शश्वसाथे
श्वसितास्थः
श्वसितासाथे
श्वसिष्यथः
श्वसिष्येथे
श्वसितम्
श्वस्येथाम्
अश्वसितम्
अश्वस्येथाम्
श्वस्यातम्
श्वस्येयाथाम्
श्वस्यास्तम्
श्वसिषीयास्थाम्
अश्वसिष्टम्
अश्वसिषाथाम्
अश्वसिष्यतम्
अश्वसिष्येथाम्
मध्यम  बहुवचनम्
श्वसिथ
श्वस्यध्वे
शश्वस
शश्वसिध्वे
श्वसितास्थ
श्वसिताध्वे
श्वसिष्यथ
श्वसिष्यध्वे
श्वसित
श्वस्यध्वम्
अश्वसित
अश्वस्यध्वम्
श्वस्यात
श्वस्येध्वम्
श्वस्यास्त
श्वसिषीध्वम्
अश्वसिष्ट
अश्वसिढ्वम्
अश्वसिष्यत
अश्वसिष्यध्वम्
उत्तम  एकवचनम्
श्वसिमि
श्वस्ये
शश्वस / शश्वास
शश्वसे
श्वसितास्मि
श्वसिताहे
श्वसिष्यामि
श्वसिष्ये
श्वसानि
श्वस्यै
अश्वसम्
अश्वस्ये
श्वस्याम्
श्वस्येय
श्वस्यासम्
श्वसिषीय
अश्वसिषम्
अश्वसिषि
अश्वसिष्यम्
अश्वसिष्ये
उत्तम  द्विवचनम्
श्वसिवः
श्वस्यावहे
शश्वसिव
शश्वसिवहे
श्वसितास्वः
श्वसितास्वहे
श्वसिष्यावः
श्वसिष्यावहे
श्वसाव
श्वस्यावहै
अश्वसिव
अश्वस्यावहि
श्वस्याव
श्वस्येवहि
श्वस्यास्व
श्वसिषीवहि
अश्वसिष्व
अश्वसिष्वहि
अश्वसिष्याव
अश्वसिष्यावहि
उत्तम  बहुवचनम्
श्वसिमः
श्वस्यामहे
शश्वसिम
शश्वसिमहे
श्वसितास्मः
श्वसितास्महे
श्वसिष्यामः
श्वसिष्यामहे
श्वसाम
श्वस्यामहै
अश्वसिम
अश्वस्यामहि
श्वस्याम
श्वस्येमहि
श्वस्यास्म
श्वसिषीमहि
अश्वसिष्म
अश्वसिष्महि
अश्वसिष्याम
अश्वसिष्यामहि
प्रथम पुरुषः  एकवचनम्
श्वसितात् / श्वसिताद् / श्वसितु
अश्वसत् / अश्वसद् / अश्वसीत् / अश्वसीद्
श्वस्यात् / श्वस्याद्
श्वस्यात् / श्वस्याद्
अश्वसीत् / अश्वसीद्
अश्वसिष्यत् / अश्वसिष्यद्
प्रथमा  द्विवचनम्
अश्वसिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
श्वसितात् / श्वसिताद् / श्वसिहि
अश्वसः / अश्वसीः
मध्यम पुरुषः  द्विवचनम्
अश्वसिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अश्वसिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्