श्वल् - श्वलँ - आशुगमने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
श्वलति
श्वल्यते
शश्वाल
शश्वले
श्वलिता
श्वलिता
श्वलिष्यति
श्वलिष्यते
श्वलतात् / श्वलताद् / श्वलतु
श्वल्यताम्
अश्वलत् / अश्वलद्
अश्वल्यत
श्वलेत् / श्वलेद्
श्वल्येत
श्वल्यात् / श्वल्याद्
श्वलिषीष्ट
अश्वालीत् / अश्वालीद्
अश्वालि
अश्वलिष्यत् / अश्वलिष्यद्
अश्वलिष्यत
प्रथम  द्विवचनम्
श्वलतः
श्वल्येते
शश्वलतुः
शश्वलाते
श्वलितारौ
श्वलितारौ
श्वलिष्यतः
श्वलिष्येते
श्वलताम्
श्वल्येताम्
अश्वलताम्
अश्वल्येताम्
श्वलेताम्
श्वल्येयाताम्
श्वल्यास्ताम्
श्वलिषीयास्ताम्
अश्वालिष्टाम्
अश्वलिषाताम्
अश्वलिष्यताम्
अश्वलिष्येताम्
प्रथम  बहुवचनम्
श्वलन्ति
श्वल्यन्ते
शश्वलुः
शश्वलिरे
श्वलितारः
श्वलितारः
श्वलिष्यन्ति
श्वलिष्यन्ते
श्वलन्तु
श्वल्यन्ताम्
अश्वलन्
अश्वल्यन्त
श्वलेयुः
श्वल्येरन्
श्वल्यासुः
श्वलिषीरन्
अश्वालिषुः
अश्वलिषत
अश्वलिष्यन्
अश्वलिष्यन्त
मध्यम  एकवचनम्
श्वलसि
श्वल्यसे
शश्वलिथ
शश्वलिषे
श्वलितासि
श्वलितासे
श्वलिष्यसि
श्वलिष्यसे
श्वलतात् / श्वलताद् / श्वल
श्वल्यस्व
अश्वलः
अश्वल्यथाः
श्वलेः
श्वल्येथाः
श्वल्याः
श्वलिषीष्ठाः
अश्वालीः
अश्वलिष्ठाः
अश्वलिष्यः
अश्वलिष्यथाः
मध्यम  द्विवचनम्
श्वलथः
श्वल्येथे
शश्वलथुः
शश्वलाथे
श्वलितास्थः
श्वलितासाथे
श्वलिष्यथः
श्वलिष्येथे
श्वलतम्
श्वल्येथाम्
अश्वलतम्
अश्वल्येथाम्
श्वलेतम्
श्वल्येयाथाम्
श्वल्यास्तम्
श्वलिषीयास्थाम्
अश्वालिष्टम्
अश्वलिषाथाम्
अश्वलिष्यतम्
अश्वलिष्येथाम्
मध्यम  बहुवचनम्
श्वलथ
श्वल्यध्वे
शश्वल
शश्वलिढ्वे / शश्वलिध्वे
श्वलितास्थ
श्वलिताध्वे
श्वलिष्यथ
श्वलिष्यध्वे
श्वलत
श्वल्यध्वम्
अश्वलत
अश्वल्यध्वम्
श्वलेत
श्वल्येध्वम्
श्वल्यास्त
श्वलिषीढ्वम् / श्वलिषीध्वम्
अश्वालिष्ट
अश्वलिढ्वम् / अश्वलिध्वम्
अश्वलिष्यत
अश्वलिष्यध्वम्
उत्तम  एकवचनम्
श्वलामि
श्वल्ये
शश्वल / शश्वाल
शश्वले
श्वलितास्मि
श्वलिताहे
श्वलिष्यामि
श्वलिष्ये
श्वलानि
श्वल्यै
अश्वलम्
अश्वल्ये
श्वलेयम्
श्वल्येय
श्वल्यासम्
श्वलिषीय
अश्वालिषम्
अश्वलिषि
अश्वलिष्यम्
अश्वलिष्ये
उत्तम  द्विवचनम्
श्वलावः
श्वल्यावहे
शश्वलिव
शश्वलिवहे
श्वलितास्वः
श्वलितास्वहे
श्वलिष्यावः
श्वलिष्यावहे
श्वलाव
श्वल्यावहै
अश्वलाव
अश्वल्यावहि
श्वलेव
श्वल्येवहि
श्वल्यास्व
श्वलिषीवहि
अश्वालिष्व
अश्वलिष्वहि
अश्वलिष्याव
अश्वलिष्यावहि
उत्तम  बहुवचनम्
श्वलामः
श्वल्यामहे
शश्वलिम
शश्वलिमहे
श्वलितास्मः
श्वलितास्महे
श्वलिष्यामः
श्वलिष्यामहे
श्वलाम
श्वल्यामहै
अश्वलाम
अश्वल्यामहि
श्वलेम
श्वल्येमहि
श्वल्यास्म
श्वलिषीमहि
अश्वालिष्म
अश्वलिष्महि
अश्वलिष्याम
अश्वलिष्यामहि
प्रथम पुरुषः  एकवचनम्
श्वलतात् / श्वलताद् / श्वलतु
अश्वलत् / अश्वलद्
श्वल्यात् / श्वल्याद्
अश्वालीत् / अश्वालीद्
अश्वलिष्यत् / अश्वलिष्यद्
प्रथमा  द्विवचनम्
अश्वलिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
श्वलतात् / श्वलताद् / श्वल
मध्यम पुरुषः  द्विवचनम्
अश्वलिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
शश्वलिढ्वे / शश्वलिध्वे
श्वलिषीढ्वम् / श्वलिषीध्वम्
अश्वलिढ्वम् / अश्वलिध्वम्
अश्वलिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्