श्रा - श्रा - पाके अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
श्राति
श्रायते
शश्रौ
शश्रे
श्राता
श्रायिता / श्राता
श्रास्यति
श्रायिष्यते / श्रास्यते
श्रातात् / श्राताद् / श्रातु
श्रायताम्
अश्रात् / अश्राद्
अश्रायत
श्रायात् / श्रायाद्
श्रायेत
श्रेयात् / श्रेयाद् / श्रायात् / श्रायाद्
श्रायिषीष्ट / श्रेषीष्ट / श्रासीष्ट
अश्रासीत् / अश्रासीद्
अश्रायि
अश्रास्यत् / अश्रास्यद्
अश्रायिष्यत / अश्रास्यत
प्रथम  द्विवचनम्
श्रातः
श्रायेते
शश्रतुः
शश्राते
श्रातारौ
श्रायितारौ / श्रातारौ
श्रास्यतः
श्रायिष्येते / श्रास्येते
श्राताम्
श्रायेताम्
अश्राताम्
अश्रायेताम्
श्रायाताम्
श्रायेयाताम्
श्रेयास्ताम् / श्रायास्ताम्
श्रायिषीयास्ताम् / श्रेषीयास्ताम् / श्रासीयास्ताम्
अश्रासिष्टाम्
अश्रायिषाताम् / अश्रासाताम्
अश्रास्यताम्
अश्रायिष्येताम् / अश्रास्येताम्
प्रथम  बहुवचनम्
श्रान्ति
श्रायन्ते
शश्रुः
शश्रिरे
श्रातारः
श्रायितारः / श्रातारः
श्रास्यन्ति
श्रायिष्यन्ते / श्रास्यन्ते
श्रान्तु
श्रायन्ताम्
अश्रुः / अश्रान्
अश्रायन्त
श्रायुः
श्रायेरन्
श्रेयासुः / श्रायासुः
श्रायिषीरन् / श्रेषीरन् / श्रासीरन्
अश्रासिषुः
अश्रायिषत / अश्रासत
अश्रास्यन्
अश्रायिष्यन्त / अश्रास्यन्त
मध्यम  एकवचनम्
श्रासि
श्रायसे
शश्रिथ / शश्राथ
शश्रिषे
श्रातासि
श्रायितासे / श्रातासे
श्रास्यसि
श्रायिष्यसे / श्रास्यसे
श्रातात् / श्राताद् / श्राहि
श्रायस्व
अश्राः
अश्रायथाः
श्रायाः
श्रायेथाः
श्रेयाः / श्रायाः
श्रायिषीष्ठाः / श्रेषीष्ठाः / श्रासीष्ठाः
अश्रासीः
अश्रायिष्ठाः / अश्रास्थाः
अश्रास्यः
अश्रायिष्यथाः / अश्रास्यथाः
मध्यम  द्विवचनम्
श्राथः
श्रायेथे
शश्रथुः
शश्राथे
श्रातास्थः
श्रायितासाथे / श्रातासाथे
श्रास्यथः
श्रायिष्येथे / श्रास्येथे
श्रातम्
श्रायेथाम्
अश्रातम्
अश्रायेथाम्
श्रायातम्
श्रायेयाथाम्
श्रेयास्तम् / श्रायास्तम्
श्रायिषीयास्थाम् / श्रेषीयास्थाम् / श्रासीयास्थाम्
अश्रासिष्टम्
अश्रायिषाथाम् / अश्रासाथाम्
अश्रास्यतम्
अश्रायिष्येथाम् / अश्रास्येथाम्
मध्यम  बहुवचनम्
श्राथ
श्रायध्वे
शश्र
शश्रिढ्वे / शश्रिध्वे
श्रातास्थ
श्रायिताध्वे / श्राताध्वे
श्रास्यथ
श्रायिष्यध्वे / श्रास्यध्वे
श्रात
श्रायध्वम्
अश्रात
अश्रायध्वम्
श्रायात
श्रायेध्वम्
श्रेयास्त / श्रायास्त
श्रायिषीढ्वम् / श्रायिषीध्वम् / श्रेषीढ्वम् / श्रासीध्वम्
अश्रासिष्ट
अश्रायिढ्वम् / अश्रायिध्वम् / अश्राध्वम्
अश्रास्यत
अश्रायिष्यध्वम् / अश्रास्यध्वम्
उत्तम  एकवचनम्
श्रामि
श्राये
शश्रौ
शश्रे
श्रातास्मि
श्रायिताहे / श्राताहे
श्रास्यामि
श्रायिष्ये / श्रास्ये
श्राणि
श्रायै
अश्राम्
अश्राये
श्रायाम्
श्रायेय
श्रेयासम् / श्रायासम्
श्रायिषीय / श्रेषीय / श्रासीय
अश्रासिषम्
अश्रायिषि / अश्रासि
अश्रास्यम्
अश्रायिष्ये / अश्रास्ये
उत्तम  द्विवचनम्
श्रावः
श्रायावहे
शश्रिव
शश्रिवहे
श्रातास्वः
श्रायितास्वहे / श्रातास्वहे
श्रास्यावः
श्रायिष्यावहे / श्रास्यावहे
श्राव
श्रायावहै
अश्राव
अश्रायावहि
श्रायाव
श्रायेवहि
श्रेयास्व / श्रायास्व
श्रायिषीवहि / श्रेषीवहि / श्रासीवहि
अश्रासिष्व
अश्रायिष्वहि / अश्रास्वहि
अश्रास्याव
अश्रायिष्यावहि / अश्रास्यावहि
उत्तम  बहुवचनम्
श्रामः
श्रायामहे
शश्रिम
शश्रिमहे
श्रातास्मः
श्रायितास्महे / श्रातास्महे
श्रास्यामः
श्रायिष्यामहे / श्रास्यामहे
श्राम
श्रायामहै
अश्राम
अश्रायामहि
श्रायाम
श्रायेमहि
श्रेयास्म / श्रायास्म
श्रायिषीमहि / श्रेषीमहि / श्रासीमहि
अश्रासिष्म
अश्रायिष्महि / अश्रास्महि
अश्रास्याम
अश्रायिष्यामहि / अश्रास्यामहि
प्रथम पुरुषः  एकवचनम्
श्रायिता / श्राता
श्रायिष्यते / श्रास्यते
श्रातात् / श्राताद् / श्रातु
अश्रात् / अश्राद्
श्रायात् / श्रायाद्
श्रेयात् / श्रेयाद् / श्रायात् / श्रायाद्
श्रायिषीष्ट / श्रेषीष्ट / श्रासीष्ट
अश्रासीत् / अश्रासीद्
अश्रास्यत् / अश्रास्यद्
अश्रायिष्यत / अश्रास्यत
प्रथमा  द्विवचनम्
श्रायितारौ / श्रातारौ
श्रायिष्येते / श्रास्येते
श्रेयास्ताम् / श्रायास्ताम्
श्रायिषीयास्ताम् / श्रेषीयास्ताम् / श्रासीयास्ताम्
अश्रासिष्टाम्
अश्रायिषाताम् / अश्रासाताम्
अश्रायिष्येताम् / अश्रास्येताम्
प्रथमा  बहुवचनम्
श्रायितारः / श्रातारः
श्रायिष्यन्ते / श्रास्यन्ते
अश्रुः / अश्रान्
श्रेयासुः / श्रायासुः
श्रायिषीरन् / श्रेषीरन् / श्रासीरन्
अश्रायिषत / अश्रासत
अश्रायिष्यन्त / अश्रास्यन्त
मध्यम पुरुषः  एकवचनम्
शश्रिथ / शश्राथ
श्रायितासे / श्रातासे
श्रायिष्यसे / श्रास्यसे
श्रातात् / श्राताद् / श्राहि
श्रायिषीष्ठाः / श्रेषीष्ठाः / श्रासीष्ठाः
अश्रायिष्ठाः / अश्रास्थाः
अश्रायिष्यथाः / अश्रास्यथाः
मध्यम पुरुषः  द्विवचनम्
श्रायितासाथे / श्रातासाथे
श्रायिष्येथे / श्रास्येथे
श्रेयास्तम् / श्रायास्तम्
श्रायिषीयास्थाम् / श्रेषीयास्थाम् / श्रासीयास्थाम्
अश्रायिषाथाम् / अश्रासाथाम्
अश्रायिष्येथाम् / अश्रास्येथाम्
मध्यम पुरुषः  बहुवचनम्
शश्रिढ्वे / शश्रिध्वे
श्रायिताध्वे / श्राताध्वे
श्रायिष्यध्वे / श्रास्यध्वे
श्रेयास्त / श्रायास्त
श्रायिषीढ्वम् / श्रायिषीध्वम् / श्रेषीढ्वम् / श्रासीध्वम्
अश्रायिढ्वम् / अश्रायिध्वम् / अश्राध्वम्
अश्रायिष्यध्वम् / अश्रास्यध्वम्
उत्तम पुरुषः  एकवचनम्
श्रायिताहे / श्राताहे
श्रायिष्ये / श्रास्ये
श्रेयासम् / श्रायासम्
श्रायिषीय / श्रेषीय / श्रासीय
अश्रायिषि / अश्रासि
अश्रायिष्ये / अश्रास्ये
उत्तम पुरुषः  द्विवचनम्
श्रायितास्वहे / श्रातास्वहे
श्रायिष्यावहे / श्रास्यावहे
श्रेयास्व / श्रायास्व
श्रायिषीवहि / श्रेषीवहि / श्रासीवहि
अश्रायिष्वहि / अश्रास्वहि
अश्रायिष्यावहि / अश्रास्यावहि
उत्तम पुरुषः  बहुवचनम्
श्रायितास्महे / श्रातास्महे
श्रायिष्यामहे / श्रास्यामहे
श्रेयास्म / श्रायास्म
श्रायिषीमहि / श्रेषीमहि / श्रासीमहि
अश्रायिष्महि / अश्रास्महि
अश्रायिष्यामहि / अश्रास्यामहि