श्रन्थ् - श्रन्थँ - सन्दर्भे क्र्यादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
श्रथ्नाति
श्रथ्यते
श्रेथ / शश्रन्थ
श्रेथे / शश्रन्थे
श्रन्थिता
श्रन्थिता
श्रन्थिष्यति
श्रन्थिष्यते
श्रथ्नीतात् / श्रथ्नीताद् / श्रथ्नातु
श्रथ्यताम्
अश्रथ्नात् / अश्रथ्नाद्
अश्रथ्यत
श्रथ्नीयात् / श्रथ्नीयाद्
श्रथ्येत
श्रथ्यात् / श्रथ्याद्
श्रन्थिषीष्ट
अश्रन्थीत् / अश्रन्थीद्
अश्रन्थि
अश्रन्थिष्यत् / अश्रन्थिष्यद्
अश्रन्थिष्यत
प्रथम  द्विवचनम्
श्रथ्नीतः
श्रथ्येते
श्रेथतुः / शश्रन्थतुः
श्रेथाते / शश्रन्थाते
श्रन्थितारौ
श्रन्थितारौ
श्रन्थिष्यतः
श्रन्थिष्येते
श्रथ्नीताम्
श्रथ्येताम्
अश्रथ्नीताम्
अश्रथ्येताम्
श्रथ्नीयाताम्
श्रथ्येयाताम्
श्रथ्यास्ताम्
श्रन्थिषीयास्ताम्
अश्रन्थिष्टाम्
अश्रन्थिषाताम्
अश्रन्थिष्यताम्
अश्रन्थिष्येताम्
प्रथम  बहुवचनम्
श्रथ्नन्ति
श्रथ्यन्ते
श्रेथुः / शश्रन्थुः
श्रेथिरे / शश्रन्थिरे
श्रन्थितारः
श्रन्थितारः
श्रन्थिष्यन्ति
श्रन्थिष्यन्ते
श्रथ्नन्तु
श्रथ्यन्ताम्
अश्रथ्नन्
अश्रथ्यन्त
श्रथ्नीयुः
श्रथ्येरन्
श्रथ्यासुः
श्रन्थिषीरन्
अश्रन्थिषुः
अश्रन्थिषत
अश्रन्थिष्यन्
अश्रन्थिष्यन्त
मध्यम  एकवचनम्
श्रथ्नासि
श्रथ्यसे
श्रेथिथ / शश्रन्थिथ
श्रेथिषे / शश्रन्थिषे
श्रन्थितासि
श्रन्थितासे
श्रन्थिष्यसि
श्रन्थिष्यसे
श्रथ्नीतात् / श्रथ्नीताद् / श्रथान
श्रथ्यस्व
अश्रथ्नाः
अश्रथ्यथाः
श्रथ्नीयाः
श्रथ्येथाः
श्रथ्याः
श्रन्थिषीष्ठाः
अश्रन्थीः
अश्रन्थिष्ठाः
अश्रन्थिष्यः
अश्रन्थिष्यथाः
मध्यम  द्विवचनम्
श्रथ्नीथः
श्रथ्येथे
श्रेथथुः / शश्रन्थथुः
श्रेथाथे / शश्रन्थाथे
श्रन्थितास्थः
श्रन्थितासाथे
श्रन्थिष्यथः
श्रन्थिष्येथे
श्रथ्नीतम्
श्रथ्येथाम्
अश्रथ्नीतम्
अश्रथ्येथाम्
श्रथ्नीयातम्
श्रथ्येयाथाम्
श्रथ्यास्तम्
श्रन्थिषीयास्थाम्
अश्रन्थिष्टम्
अश्रन्थिषाथाम्
अश्रन्थिष्यतम्
अश्रन्थिष्येथाम्
मध्यम  बहुवचनम्
श्रथ्नीथ
श्रथ्यध्वे
श्रेथ / शश्रन्थ
श्रेथिध्वे / शश्रन्थिध्वे
श्रन्थितास्थ
श्रन्थिताध्वे
श्रन्थिष्यथ
श्रन्थिष्यध्वे
श्रथ्नीत
श्रथ्यध्वम्
अश्रथ्नीत
अश्रथ्यध्वम्
श्रथ्नीयात
श्रथ्येध्वम्
श्रथ्यास्त
श्रन्थिषीध्वम्
अश्रन्थिष्ट
अश्रन्थिढ्वम्
अश्रन्थिष्यत
अश्रन्थिष्यध्वम्
उत्तम  एकवचनम्
श्रथ्नामि
श्रथ्ये
श्रेथ / शश्रन्थ
श्रेथे / शश्रन्थे
श्रन्थितास्मि
श्रन्थिताहे
श्रन्थिष्यामि
श्रन्थिष्ये
श्रथ्नानि
श्रथ्यै
अश्रथ्नाम्
अश्रथ्ये
श्रथ्नीयाम्
श्रथ्येय
श्रथ्यासम्
श्रन्थिषीय
अश्रन्थिषम्
अश्रन्थिषि
अश्रन्थिष्यम्
अश्रन्थिष्ये
उत्तम  द्विवचनम्
श्रथ्नीवः
श्रथ्यावहे
श्रेथिव / शश्रन्थिव
श्रेथिवहे / शश्रन्थिवहे
श्रन्थितास्वः
श्रन्थितास्वहे
श्रन्थिष्यावः
श्रन्थिष्यावहे
श्रथ्नाव
श्रथ्यावहै
अश्रथ्नीव
अश्रथ्यावहि
श्रथ्नीयाव
श्रथ्येवहि
श्रथ्यास्व
श्रन्थिषीवहि
अश्रन्थिष्व
अश्रन्थिष्वहि
अश्रन्थिष्याव
अश्रन्थिष्यावहि
उत्तम  बहुवचनम्
श्रथ्नीमः
श्रथ्यामहे
श्रेथिम / शश्रन्थिम
श्रेथिमहे / शश्रन्थिमहे
श्रन्थितास्मः
श्रन्थितास्महे
श्रन्थिष्यामः
श्रन्थिष्यामहे
श्रथ्नाम
श्रथ्यामहै
अश्रथ्नीम
अश्रथ्यामहि
श्रथ्नीयाम
श्रथ्येमहि
श्रथ्यास्म
श्रन्थिषीमहि
अश्रन्थिष्म
अश्रन्थिष्महि
अश्रन्थिष्याम
अश्रन्थिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
श्रेथे / शश्रन्थे
श्रथ्नीतात् / श्रथ्नीताद् / श्रथ्नातु
अश्रथ्नात् / अश्रथ्नाद्
श्रथ्नीयात् / श्रथ्नीयाद्
श्रथ्यात् / श्रथ्याद्
अश्रन्थीत् / अश्रन्थीद्
अश्रन्थिष्यत् / अश्रन्थिष्यद्
प्रथमा  द्विवचनम्
श्रेथतुः / शश्रन्थतुः
श्रेथाते / शश्रन्थाते
अश्रन्थिष्यताम्
अश्रन्थिष्येताम्
प्रथमा  बहुवचनम्
श्रेथुः / शश्रन्थुः
श्रेथिरे / शश्रन्थिरे
मध्यम पुरुषः  एकवचनम्
श्रेथिथ / शश्रन्थिथ
श्रेथिषे / शश्रन्थिषे
श्रथ्नीतात् / श्रथ्नीताद् / श्रथान
मध्यम पुरुषः  द्विवचनम्
श्रेथथुः / शश्रन्थथुः
श्रेथाथे / शश्रन्थाथे
अश्रन्थिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
श्रेथिध्वे / शश्रन्थिध्वे
अश्रन्थिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
श्रेथे / शश्रन्थे
उत्तम पुरुषः  द्विवचनम्
श्रेथिव / शश्रन्थिव
श्रेथिवहे / शश्रन्थिवहे
अश्रन्थिष्यावहि
उत्तम पुरुषः  बहुवचनम्
श्रेथिम / शश्रन्थिम
श्रेथिमहे / शश्रन्थिमहे
अश्रन्थिष्यामहि