श्रङ्क् - श्रकिँ - गतौ भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - विधिलिङ् लकारः


 
प्रथम  एकवचनम्
श्रङ्केत
श्रङ्क्येत
श्रङ्कयेत् / श्रङ्कयेद्
श्रङ्कयेत
श्रङ्क्येत
शिश्रङ्किषेत
शिश्रङ्किष्येत
शाश्रङ्क्येत
शाश्रङ्क्येत
शाश्रङ्क्यात् / शाश्रङ्क्याद्
शाश्रङ्क्येत
प्रथम  द्विवचनम्
श्रङ्केयाताम्
श्रङ्क्येयाताम्
श्रङ्कयेताम्
श्रङ्कयेयाताम्
श्रङ्क्येयाताम्
शिश्रङ्किषेयाताम्
शिश्रङ्किष्येयाताम्
शाश्रङ्क्येयाताम्
शाश्रङ्क्येयाताम्
शाश्रङ्क्याताम्
शाश्रङ्क्येयाताम्
प्रथम  बहुवचनम्
श्रङ्केरन्
श्रङ्क्येरन्
श्रङ्कयेयुः
श्रङ्कयेरन्
श्रङ्क्येरन्
शिश्रङ्किषेरन्
शिश्रङ्किष्येरन्
शाश्रङ्क्येरन्
शाश्रङ्क्येरन्
शाश्रङ्क्युः
शाश्रङ्क्येरन्
मध्यम  एकवचनम्
श्रङ्केथाः
श्रङ्क्येथाः
श्रङ्कयेः
श्रङ्कयेथाः
श्रङ्क्येथाः
शिश्रङ्किषेथाः
शिश्रङ्किष्येथाः
शाश्रङ्क्येथाः
शाश्रङ्क्येथाः
शाश्रङ्क्याः
शाश्रङ्क्येथाः
मध्यम  द्विवचनम्
श्रङ्केयाथाम्
श्रङ्क्येयाथाम्
श्रङ्कयेतम्
श्रङ्कयेयाथाम्
श्रङ्क्येयाथाम्
शिश्रङ्किषेयाथाम्
शिश्रङ्किष्येयाथाम्
शाश्रङ्क्येयाथाम्
शाश्रङ्क्येयाथाम्
शाश्रङ्क्यातम्
शाश्रङ्क्येयाथाम्
मध्यम  बहुवचनम्
श्रङ्केध्वम्
श्रङ्क्येध्वम्
श्रङ्कयेत
श्रङ्कयेध्वम्
श्रङ्क्येध्वम्
शिश्रङ्किषेध्वम्
शिश्रङ्किष्येध्वम्
शाश्रङ्क्येध्वम्
शाश्रङ्क्येध्वम्
शाश्रङ्क्यात
शाश्रङ्क्येध्वम्
उत्तम  एकवचनम्
श्रङ्केय
श्रङ्क्येय
श्रङ्कयेयम्
श्रङ्कयेय
श्रङ्क्येय
शिश्रङ्किषेय
शिश्रङ्किष्येय
शाश्रङ्क्येय
शाश्रङ्क्येय
शाश्रङ्क्याम्
शाश्रङ्क्येय
उत्तम  द्विवचनम्
श्रङ्केवहि
श्रङ्क्येवहि
श्रङ्कयेव
श्रङ्कयेवहि
श्रङ्क्येवहि
शिश्रङ्किषेवहि
शिश्रङ्किष्येवहि
शाश्रङ्क्येवहि
शाश्रङ्क्येवहि
शाश्रङ्क्याव
शाश्रङ्क्येवहि
उत्तम  बहुवचनम्
श्रङ्केमहि
श्रङ्क्येमहि
श्रङ्कयेम
श्रङ्कयेमहि
श्रङ्क्येमहि
शिश्रङ्किषेमहि
शिश्रङ्किष्येमहि
शाश्रङ्क्येमहि
शाश्रङ्क्येमहि
शाश्रङ्क्याम
शाश्रङ्क्येमहि
प्रथम पुरुषः  एकवचनम्
श्रङ्कयेत् / श्रङ्कयेद्
शाश्रङ्क्यात् / शाश्रङ्क्याद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्