श्रङ्क् - श्रकिँ - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्मणि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
श्रङ्क्यते
शश्रङ्के
श्रङ्किता
श्रङ्किष्यते
श्रङ्क्यताम्
अश्रङ्क्यत
श्रङ्क्येत
श्रङ्किषीष्ट
अश्रङ्कि
अश्रङ्किष्यत
प्रथम  द्विवचनम्
श्रङ्क्येते
शश्रङ्काते
श्रङ्कितारौ
श्रङ्किष्येते
श्रङ्क्येताम्
अश्रङ्क्येताम्
श्रङ्क्येयाताम्
श्रङ्किषीयास्ताम्
अश्रङ्किषाताम्
अश्रङ्किष्येताम्
प्रथम  बहुवचनम्
श्रङ्क्यन्ते
शश्रङ्किरे
श्रङ्कितारः
श्रङ्किष्यन्ते
श्रङ्क्यन्ताम्
अश्रङ्क्यन्त
श्रङ्क्येरन्
श्रङ्किषीरन्
अश्रङ्किषत
अश्रङ्किष्यन्त
मध्यम  एकवचनम्
श्रङ्क्यसे
शश्रङ्किषे
श्रङ्कितासे
श्रङ्किष्यसे
श्रङ्क्यस्व
अश्रङ्क्यथाः
श्रङ्क्येथाः
श्रङ्किषीष्ठाः
अश्रङ्किष्ठाः
अश्रङ्किष्यथाः
मध्यम  द्विवचनम्
श्रङ्क्येथे
शश्रङ्काथे
श्रङ्कितासाथे
श्रङ्किष्येथे
श्रङ्क्येथाम्
अश्रङ्क्येथाम्
श्रङ्क्येयाथाम्
श्रङ्किषीयास्थाम्
अश्रङ्किषाथाम्
अश्रङ्किष्येथाम्
मध्यम  बहुवचनम्
श्रङ्क्यध्वे
शश्रङ्किध्वे
श्रङ्किताध्वे
श्रङ्किष्यध्वे
श्रङ्क्यध्वम्
अश्रङ्क्यध्वम्
श्रङ्क्येध्वम्
श्रङ्किषीध्वम्
अश्रङ्किढ्वम्
अश्रङ्किष्यध्वम्
उत्तम  एकवचनम्
श्रङ्क्ये
शश्रङ्के
श्रङ्किताहे
श्रङ्किष्ये
श्रङ्क्यै
अश्रङ्क्ये
श्रङ्क्येय
श्रङ्किषीय
अश्रङ्किषि
अश्रङ्किष्ये
उत्तम  द्विवचनम्
श्रङ्क्यावहे
शश्रङ्किवहे
श्रङ्कितास्वहे
श्रङ्किष्यावहे
श्रङ्क्यावहै
अश्रङ्क्यावहि
श्रङ्क्येवहि
श्रङ्किषीवहि
अश्रङ्किष्वहि
अश्रङ्किष्यावहि
उत्तम  बहुवचनम्
श्रङ्क्यामहे
शश्रङ्किमहे
श्रङ्कितास्महे
श्रङ्किष्यामहे
श्रङ्क्यामहै
अश्रङ्क्यामहि
श्रङ्क्येमहि
श्रङ्किषीमहि
अश्रङ्किष्महि
अश्रङ्किष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अश्रङ्किष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अश्रङ्किष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अश्रङ्किष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अश्रङ्किष्यावहि
उत्तम पुरुषः  बहुवचनम्
अश्रङ्किष्यामहि