श्नथ् - श्नथँ - हिंसार्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
श्नथति
श्नथ्यते
शश्नाथ
शश्नथे
श्नथिता
श्नथिता
श्नथिष्यति
श्नथिष्यते
श्नथतात् / श्नथताद् / श्नथतु
श्नथ्यताम्
अश्नथत् / अश्नथद्
अश्नथ्यत
श्नथेत् / श्नथेद्
श्नथ्येत
श्नथ्यात् / श्नथ्याद्
श्नथिषीष्ट
अश्नाथीत् / अश्नाथीद् / अश्नथीत् / अश्नथीद्
अश्नाथि
अश्नथिष्यत् / अश्नथिष्यद्
अश्नथिष्यत
प्रथम  द्विवचनम्
श्नथतः
श्नथ्येते
शश्नथतुः
शश्नथाते
श्नथितारौ
श्नथितारौ
श्नथिष्यतः
श्नथिष्येते
श्नथताम्
श्नथ्येताम्
अश्नथताम्
अश्नथ्येताम्
श्नथेताम्
श्नथ्येयाताम्
श्नथ्यास्ताम्
श्नथिषीयास्ताम्
अश्नाथिष्टाम् / अश्नथिष्टाम्
अश्नथिषाताम्
अश्नथिष्यताम्
अश्नथिष्येताम्
प्रथम  बहुवचनम्
श्नथन्ति
श्नथ्यन्ते
शश्नथुः
शश्नथिरे
श्नथितारः
श्नथितारः
श्नथिष्यन्ति
श्नथिष्यन्ते
श्नथन्तु
श्नथ्यन्ताम्
अश्नथन्
अश्नथ्यन्त
श्नथेयुः
श्नथ्येरन्
श्नथ्यासुः
श्नथिषीरन्
अश्नाथिषुः / अश्नथिषुः
अश्नथिषत
अश्नथिष्यन्
अश्नथिष्यन्त
मध्यम  एकवचनम्
श्नथसि
श्नथ्यसे
शश्नथिथ
शश्नथिषे
श्नथितासि
श्नथितासे
श्नथिष्यसि
श्नथिष्यसे
श्नथतात् / श्नथताद् / श्नथ
श्नथ्यस्व
अश्नथः
अश्नथ्यथाः
श्नथेः
श्नथ्येथाः
श्नथ्याः
श्नथिषीष्ठाः
अश्नाथीः / अश्नथीः
अश्नथिष्ठाः
अश्नथिष्यः
अश्नथिष्यथाः
मध्यम  द्विवचनम्
श्नथथः
श्नथ्येथे
शश्नथथुः
शश्नथाथे
श्नथितास्थः
श्नथितासाथे
श्नथिष्यथः
श्नथिष्येथे
श्नथतम्
श्नथ्येथाम्
अश्नथतम्
अश्नथ्येथाम्
श्नथेतम्
श्नथ्येयाथाम्
श्नथ्यास्तम्
श्नथिषीयास्थाम्
अश्नाथिष्टम् / अश्नथिष्टम्
अश्नथिषाथाम्
अश्नथिष्यतम्
अश्नथिष्येथाम्
मध्यम  बहुवचनम्
श्नथथ
श्नथ्यध्वे
शश्नथ
शश्नथिध्वे
श्नथितास्थ
श्नथिताध्वे
श्नथिष्यथ
श्नथिष्यध्वे
श्नथत
श्नथ्यध्वम्
अश्नथत
अश्नथ्यध्वम्
श्नथेत
श्नथ्येध्वम्
श्नथ्यास्त
श्नथिषीध्वम्
अश्नाथिष्ट / अश्नथिष्ट
अश्नथिढ्वम्
अश्नथिष्यत
अश्नथिष्यध्वम्
उत्तम  एकवचनम्
श्नथामि
श्नथ्ये
शश्नथ / शश्नाथ
शश्नथे
श्नथितास्मि
श्नथिताहे
श्नथिष्यामि
श्नथिष्ये
श्नथानि
श्नथ्यै
अश्नथम्
अश्नथ्ये
श्नथेयम्
श्नथ्येय
श्नथ्यासम्
श्नथिषीय
अश्नाथिषम् / अश्नथिषम्
अश्नथिषि
अश्नथिष्यम्
अश्नथिष्ये
उत्तम  द्विवचनम्
श्नथावः
श्नथ्यावहे
शश्नथिव
शश्नथिवहे
श्नथितास्वः
श्नथितास्वहे
श्नथिष्यावः
श्नथिष्यावहे
श्नथाव
श्नथ्यावहै
अश्नथाव
अश्नथ्यावहि
श्नथेव
श्नथ्येवहि
श्नथ्यास्व
श्नथिषीवहि
अश्नाथिष्व / अश्नथिष्व
अश्नथिष्वहि
अश्नथिष्याव
अश्नथिष्यावहि
उत्तम  बहुवचनम्
श्नथामः
श्नथ्यामहे
शश्नथिम
शश्नथिमहे
श्नथितास्मः
श्नथितास्महे
श्नथिष्यामः
श्नथिष्यामहे
श्नथाम
श्नथ्यामहै
अश्नथाम
अश्नथ्यामहि
श्नथेम
श्नथ्येमहि
श्नथ्यास्म
श्नथिषीमहि
अश्नाथिष्म / अश्नथिष्म
अश्नथिष्महि
अश्नथिष्याम
अश्नथिष्यामहि
प्रथम पुरुषः  एकवचनम्
श्नथतात् / श्नथताद् / श्नथतु
अश्नथत् / अश्नथद्
श्नथ्यात् / श्नथ्याद्
अश्नाथीत् / अश्नाथीद् / अश्नथीत् / अश्नथीद्
अश्नथिष्यत् / अश्नथिष्यद्
प्रथमा  द्विवचनम्
अश्नाथिष्टाम् / अश्नथिष्टाम्
अश्नथिष्येताम्
प्रथमा  बहुवचनम्
अश्नाथिषुः / अश्नथिषुः
मध्यम पुरुषः  एकवचनम्
श्नथतात् / श्नथताद् / श्नथ
अश्नाथीः / अश्नथीः
मध्यम पुरुषः  द्विवचनम्
अश्नाथिष्टम् / अश्नथिष्टम्
अश्नथिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अश्नाथिष्ट / अश्नथिष्ट
अश्नथिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अश्नाथिषम् / अश्नथिषम्
उत्तम पुरुषः  द्विवचनम्
अश्नाथिष्व / अश्नथिष्व
उत्तम पुरुषः  बहुवचनम्
अश्नाथिष्म / अश्नथिष्म