श्च्युत् - श्च्युतिँर् - क्षरणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
श्च्योतति
चुश्च्योत
श्च्योतिता
श्च्योतिष्यति
श्च्योततात् / श्च्योतताद् / श्च्योततु
अश्च्योतत् / अश्च्योतद्
श्च्योतेत् / श्च्योतेद्
श्च्युत्यात् / श्च्युत्याद्
अश्च्युतत् / अश्च्युतद् / अश्च्योतीत् / अश्च्योतीद्
अश्च्योतिष्यत् / अश्च्योतिष्यद्
प्रथम  द्विवचनम्
श्च्योततः
चुश्च्युततुः
श्च्योतितारौ
श्च्योतिष्यतः
श्च्योतताम्
अश्च्योतताम्
श्च्योतेताम्
श्च्युत्यास्ताम्
अश्च्युतताम् / अश्च्योतिष्टाम्
अश्च्योतिष्यताम्
प्रथम  बहुवचनम्
श्च्योतन्ति
चुश्च्युतुः
श्च्योतितारः
श्च्योतिष्यन्ति
श्च्योतन्तु
अश्च्योतन्
श्च्योतेयुः
श्च्युत्यासुः
अश्च्युतन् / अश्च्योतिषुः
अश्च्योतिष्यन्
मध्यम  एकवचनम्
श्च्योतसि
चुश्च्योतिथ
श्च्योतितासि
श्च्योतिष्यसि
श्च्योततात् / श्च्योतताद् / श्च्योत
अश्च्योतः
श्च्योतेः
श्च्युत्याः
अश्च्युतः / अश्च्योतीः
अश्च्योतिष्यः
मध्यम  द्विवचनम्
श्च्योतथः
चुश्च्युतथुः
श्च्योतितास्थः
श्च्योतिष्यथः
श्च्योततम्
अश्च्योततम्
श्च्योतेतम्
श्च्युत्यास्तम्
अश्च्युततम् / अश्च्योतिष्टम्
अश्च्योतिष्यतम्
मध्यम  बहुवचनम्
श्च्योतथ
चुश्च्युत
श्च्योतितास्थ
श्च्योतिष्यथ
श्च्योतत
अश्च्योतत
श्च्योतेत
श्च्युत्यास्त
अश्च्युतत / अश्च्योतिष्ट
अश्च्योतिष्यत
उत्तम  एकवचनम्
श्च्योतामि
चुश्च्योत
श्च्योतितास्मि
श्च्योतिष्यामि
श्च्योतानि
अश्च्योतम्
श्च्योतेयम्
श्च्युत्यासम्
अश्च्युतम् / अश्च्योतिषम्
अश्च्योतिष्यम्
उत्तम  द्विवचनम्
श्च्योतावः
चुश्च्युतिव
श्च्योतितास्वः
श्च्योतिष्यावः
श्च्योताव
अश्च्योताव
श्च्योतेव
श्च्युत्यास्व
अश्च्युताव / अश्च्योतिष्व
अश्च्योतिष्याव
उत्तम  बहुवचनम्
श्च्योतामः
चुश्च्युतिम
श्च्योतितास्मः
श्च्योतिष्यामः
श्च्योताम
अश्च्योताम
श्च्योतेम
श्च्युत्यास्म
अश्च्युताम / अश्च्योतिष्म
अश्च्योतिष्याम
प्रथम पुरुषः  एकवचनम्
श्च्योततात् / श्च्योतताद् / श्च्योततु
अश्च्योतत् / अश्च्योतद्
श्च्योतेत् / श्च्योतेद्
श्च्युत्यात् / श्च्युत्याद्
अश्च्युतत् / अश्च्युतद् / अश्च्योतीत् / अश्च्योतीद्
अश्च्योतिष्यत् / अश्च्योतिष्यद्
प्रथमा  द्विवचनम्
अश्च्युतताम् / अश्च्योतिष्टाम्
अश्च्योतिष्यताम्
प्रथमा  बहुवचनम्
अश्च्युतन् / अश्च्योतिषुः
मध्यम पुरुषः  एकवचनम्
श्च्योततात् / श्च्योतताद् / श्च्योत
अश्च्युतः / अश्च्योतीः
मध्यम पुरुषः  द्विवचनम्
अश्च्युततम् / अश्च्योतिष्टम्
मध्यम पुरुषः  बहुवचनम्
अश्च्युतत / अश्च्योतिष्ट
उत्तम पुरुषः  एकवचनम्
अश्च्युतम् / अश्च्योतिषम्
उत्तम पुरुषः  द्विवचनम्
अश्च्युताव / अश्च्योतिष्व
उत्तम पुरुषः  बहुवचनम्
अश्च्युताम / अश्च्योतिष्म