श्चुत् - श्चुतिँर् - आसेचने इत्येके भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लोट् लकारः


 
प्रथम  एकवचनम्
श्चोततात् / श्चोतताद् / श्चोततु
श्चुत्यताम्
श्चोतयतात् / श्चोतयताद् / श्चोतयतु
श्चोतयताम्
श्चोत्यताम्
चुश्चुतिषतात् / चुश्चुतिषताद् / चुश्चुतिषतु / चुश्चोतिषतात् / चुश्चोतिषताद् / चुश्चोतिषतु
चुश्चुतिष्यताम् / चुश्चोतिष्यताम्
चोश्चुत्यताम्
चोश्चुत्यताम्
चोश्चुत्तात् / चोश्चुत्ताद् / चोश्चुतीतु / चोश्चोत्तु
चोश्चुत्यताम्
प्रथम  द्विवचनम्
श्चोतताम्
श्चुत्येताम्
श्चोतयताम्
श्चोतयेताम्
श्चोत्येताम्
चुश्चुतिषताम् / चुश्चोतिषताम्
चुश्चुतिष्येताम् / चुश्चोतिष्येताम्
चोश्चुत्येताम्
चोश्चुत्येताम्
चोश्चुत्ताम्
चोश्चुत्येताम्
प्रथम  बहुवचनम्
श्चोतन्तु
श्चुत्यन्ताम्
श्चोतयन्तु
श्चोतयन्ताम्
श्चोत्यन्ताम्
चुश्चुतिषन्तु / चुश्चोतिषन्तु
चुश्चुतिष्यन्ताम् / चुश्चोतिष्यन्ताम्
चोश्चुत्यन्ताम्
चोश्चुत्यन्ताम्
चोश्चुततु
चोश्चुत्यन्ताम्
मध्यम  एकवचनम्
श्चोततात् / श्चोतताद् / श्चोत
श्चुत्यस्व
श्चोतयतात् / श्चोतयताद् / श्चोतय
श्चोतयस्व
श्चोत्यस्व
चुश्चुतिषतात् / चुश्चुतिषताद् / चुश्चुतिष / चुश्चोतिषतात् / चुश्चोतिषताद् / चुश्चोतिष
चुश्चुतिष्यस्व / चुश्चोतिष्यस्व
चोश्चुत्यस्व
चोश्चुत्यस्व
चोश्चुत्तात् / चोश्चुत्ताद् / चोश्चुद्धि
चोश्चुत्यस्व
मध्यम  द्विवचनम्
श्चोततम्
श्चुत्येथाम्
श्चोतयतम्
श्चोतयेथाम्
श्चोत्येथाम्
चुश्चुतिषतम् / चुश्चोतिषतम्
चुश्चुतिष्येथाम् / चुश्चोतिष्येथाम्
चोश्चुत्येथाम्
चोश्चुत्येथाम्
चोश्चुत्तम्
चोश्चुत्येथाम्
मध्यम  बहुवचनम्
श्चोतत
श्चुत्यध्वम्
श्चोतयत
श्चोतयध्वम्
श्चोत्यध्वम्
चुश्चुतिषत / चुश्चोतिषत
चुश्चुतिष्यध्वम् / चुश्चोतिष्यध्वम्
चोश्चुत्यध्वम्
चोश्चुत्यध्वम्
चोश्चुत्त
चोश्चुत्यध्वम्
उत्तम  एकवचनम्
श्चोतानि
श्चुत्यै
श्चोतयानि
श्चोतयै
श्चोत्यै
चुश्चुतिषाणि / चुश्चोतिषाणि
चुश्चुतिष्यै / चुश्चोतिष्यै
चोश्चुत्यै
चोश्चुत्यै
चोश्चुतानि
चोश्चुत्यै
उत्तम  द्विवचनम्
श्चोताव
श्चुत्यावहै
श्चोतयाव
श्चोतयावहै
श्चोत्यावहै
चुश्चुतिषाव / चुश्चोतिषाव
चुश्चुतिष्यावहै / चुश्चोतिष्यावहै
चोश्चुत्यावहै
चोश्चुत्यावहै
चोश्चुताव
चोश्चुत्यावहै
उत्तम  बहुवचनम्
श्चोताम
श्चुत्यामहै
श्चोतयाम
श्चोतयामहै
श्चोत्यामहै
चुश्चुतिषाम / चुश्चोतिषाम
चुश्चुतिष्यामहै / चुश्चोतिष्यामहै
चोश्चुत्यामहै
चोश्चुत्यामहै
चोश्चुताम
चोश्चुत्यामहै
प्रथम पुरुषः  एकवचनम्
श्चोततात् / श्चोतताद् / श्चोततु
श्चोतयतात् / श्चोतयताद् / श्चोतयतु
चुश्चुतिषतात् / चुश्चुतिषताद् / चुश्चुतिषतु / चुश्चोतिषतात् / चुश्चोतिषताद् / चुश्चोतिषतु
चुश्चुतिष्यताम् / चुश्चोतिष्यताम्
चोश्चुत्तात् / चोश्चुत्ताद् / चोश्चुतीतु / चोश्चोत्तु
प्रथमा  द्विवचनम्
चुश्चुतिषताम् / चुश्चोतिषताम्
चुश्चुतिष्येताम् / चुश्चोतिष्येताम्
प्रथमा  बहुवचनम्
चुश्चुतिषन्तु / चुश्चोतिषन्तु
चुश्चुतिष्यन्ताम् / चुश्चोतिष्यन्ताम्
मध्यम पुरुषः  एकवचनम्
श्चोततात् / श्चोतताद् / श्चोत
श्चोतयतात् / श्चोतयताद् / श्चोतय
चुश्चुतिषतात् / चुश्चुतिषताद् / चुश्चुतिष / चुश्चोतिषतात् / चुश्चोतिषताद् / चुश्चोतिष
चुश्चुतिष्यस्व / चुश्चोतिष्यस्व
चोश्चुत्तात् / चोश्चुत्ताद् / चोश्चुद्धि
मध्यम पुरुषः  द्विवचनम्
चुश्चुतिषतम् / चुश्चोतिषतम्
चुश्चुतिष्येथाम् / चुश्चोतिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
चुश्चुतिषत / चुश्चोतिषत
चुश्चुतिष्यध्वम् / चुश्चोतिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
चुश्चुतिषाणि / चुश्चोतिषाणि
चुश्चुतिष्यै / चुश्चोतिष्यै
उत्तम पुरुषः  द्विवचनम्
चुश्चुतिषाव / चुश्चोतिषाव
चुश्चुतिष्यावहै / चुश्चोतिष्यावहै
उत्तम पुरुषः  बहुवचनम्
चुश्चुतिषाम / चुश्चोतिषाम
चुश्चुतिष्यामहै / चुश्चोतिष्यामहै