शो - शो - तनूकरणे दिवादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
श्यति
शायते
शशौ
शशे
शाता
शायिता / शाता
शास्यति
शायिष्यते / शास्यते
श्यतात् / श्यताद् / श्यतु
शायताम्
अश्यत् / अश्यद्
अशायत
श्येत् / श्येद्
शायेत
शायात् / शायाद्
शायिषीष्ट / शासीष्ट
अशात् / अशाद् / अशासीत् / अशासीद्
अशायि
अशास्यत् / अशास्यद्
अशायिष्यत / अशास्यत
प्रथम  द्विवचनम्
श्यतः
शायेते
शशतुः
शशाते
शातारौ
शायितारौ / शातारौ
शास्यतः
शायिष्येते / शास्येते
श्यताम्
शायेताम्
अश्यताम्
अशायेताम्
श्येताम्
शायेयाताम्
शायास्ताम्
शायिषीयास्ताम् / शासीयास्ताम्
अशाताम् / अशासिष्टाम्
अशायिषाताम् / अशासाताम्
अशास्यताम्
अशायिष्येताम् / अशास्येताम्
प्रथम  बहुवचनम्
श्यन्ति
शायन्ते
शशुः
शशिरे
शातारः
शायितारः / शातारः
शास्यन्ति
शायिष्यन्ते / शास्यन्ते
श्यन्तु
शायन्ताम्
अश्यन्
अशायन्त
श्येयुः
शायेरन्
शायासुः
शायिषीरन् / शासीरन्
अशुः / अशासिषुः
अशायिषत / अशासत
अशास्यन्
अशायिष्यन्त / अशास्यन्त
मध्यम  एकवचनम्
श्यसि
शायसे
शशिथ / शशाथ
शशिषे
शातासि
शायितासे / शातासे
शास्यसि
शायिष्यसे / शास्यसे
श्यतात् / श्यताद् / श्य
शायस्व
अश्यः
अशायथाः
श्येः
शायेथाः
शायाः
शायिषीष्ठाः / शासीष्ठाः
अशाः / अशासीः
अशायिष्ठाः / अशास्थाः
अशास्यः
अशायिष्यथाः / अशास्यथाः
मध्यम  द्विवचनम्
श्यथः
शायेथे
शशथुः
शशाथे
शातास्थः
शायितासाथे / शातासाथे
शास्यथः
शायिष्येथे / शास्येथे
श्यतम्
शायेथाम्
अश्यतम्
अशायेथाम्
श्येतम्
शायेयाथाम्
शायास्तम्
शायिषीयास्थाम् / शासीयास्थाम्
अशातम् / अशासिष्टम्
अशायिषाथाम् / अशासाथाम्
अशास्यतम्
अशायिष्येथाम् / अशास्येथाम्
मध्यम  बहुवचनम्
श्यथ
शायध्वे
शश
शशिध्वे
शातास्थ
शायिताध्वे / शाताध्वे
शास्यथ
शायिष्यध्वे / शास्यध्वे
श्यत
शायध्वम्
अश्यत
अशायध्वम्
श्येत
शायेध्वम्
शायास्त
शायिषीढ्वम् / शायिषीध्वम् / शासीध्वम्
अशात / अशासिष्ट
अशायिढ्वम् / अशायिध्वम् / अशाध्वम्
अशास्यत
अशायिष्यध्वम् / अशास्यध्वम्
उत्तम  एकवचनम्
श्यामि
शाये
शशौ
शशे
शातास्मि
शायिताहे / शाताहे
शास्यामि
शायिष्ये / शास्ये
श्यानि
शायै
अश्यम्
अशाये
श्येयम्
शायेय
शायासम्
शायिषीय / शासीय
अशाम् / अशासिषम्
अशायिषि / अशासि
अशास्यम्
अशायिष्ये / अशास्ये
उत्तम  द्विवचनम्
श्यावः
शायावहे
शशिव
शशिवहे
शातास्वः
शायितास्वहे / शातास्वहे
शास्यावः
शायिष्यावहे / शास्यावहे
श्याव
शायावहै
अश्याव
अशायावहि
श्येव
शायेवहि
शायास्व
शायिषीवहि / शासीवहि
अशाव / अशासिष्व
अशायिष्वहि / अशास्वहि
अशास्याव
अशायिष्यावहि / अशास्यावहि
उत्तम  बहुवचनम्
श्यामः
शायामहे
शशिम
शशिमहे
शातास्मः
शायितास्महे / शातास्महे
शास्यामः
शायिष्यामहे / शास्यामहे
श्याम
शायामहै
अश्याम
अशायामहि
श्येम
शायेमहि
शायास्म
शायिषीमहि / शासीमहि
अशाम / अशासिष्म
अशायिष्महि / अशास्महि
अशास्याम
अशायिष्यामहि / अशास्यामहि
प्रथम पुरुषः  एकवचनम्
शायिष्यते / शास्यते
श्यतात् / श्यताद् / श्यतु
अश्यत् / अश्यद्
शायिषीष्ट / शासीष्ट
अशात् / अशाद् / अशासीत् / अशासीद्
अशास्यत् / अशास्यद्
अशायिष्यत / अशास्यत
प्रथमा  द्विवचनम्
शायितारौ / शातारौ
शायिष्येते / शास्येते
शायिषीयास्ताम् / शासीयास्ताम्
अशाताम् / अशासिष्टाम्
अशायिषाताम् / अशासाताम्
अशायिष्येताम् / अशास्येताम्
प्रथमा  बहुवचनम्
शायितारः / शातारः
शायिष्यन्ते / शास्यन्ते
शायिषीरन् / शासीरन्
अशुः / अशासिषुः
अशायिषत / अशासत
अशायिष्यन्त / अशास्यन्त
मध्यम पुरुषः  एकवचनम्
शायितासे / शातासे
शायिष्यसे / शास्यसे
श्यतात् / श्यताद् / श्य
शायिषीष्ठाः / शासीष्ठाः
अशायिष्ठाः / अशास्थाः
अशायिष्यथाः / अशास्यथाः
मध्यम पुरुषः  द्विवचनम्
शायितासाथे / शातासाथे
शायिष्येथे / शास्येथे
शायिषीयास्थाम् / शासीयास्थाम्
अशातम् / अशासिष्टम्
अशायिषाथाम् / अशासाथाम्
अशायिष्येथाम् / अशास्येथाम्
मध्यम पुरुषः  बहुवचनम्
शायिताध्वे / शाताध्वे
शायिष्यध्वे / शास्यध्वे
शायिषीढ्वम् / शायिषीध्वम् / शासीध्वम्
अशात / अशासिष्ट
अशायिढ्वम् / अशायिध्वम् / अशाध्वम्
अशायिष्यध्वम् / अशास्यध्वम्
उत्तम पुरुषः  एकवचनम्
शायिताहे / शाताहे
शायिष्ये / शास्ये
अशाम् / अशासिषम्
अशायिषि / अशासि
अशायिष्ये / अशास्ये
उत्तम पुरुषः  द्विवचनम्
शायितास्वहे / शातास्वहे
शायिष्यावहे / शास्यावहे
शायिषीवहि / शासीवहि
अशाव / अशासिष्व
अशायिष्वहि / अशास्वहि
अशायिष्यावहि / अशास्यावहि
उत्तम पुरुषः  बहुवचनम्
शायितास्महे / शातास्महे
शायिष्यामहे / शास्यामहे
शायिषीमहि / शासीमहि
अशाम / अशासिष्म
अशायिष्महि / अशास्महि
अशायिष्यामहि / अशास्यामहि