शेव् - शेवृँ - सेवने इत्यप्येके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
शेवते
शेव्यते
शिशेवे
शिशेवे
शेविता
शेविता
शेविष्यते
शेविष्यते
शेवताम्
शेव्यताम्
अशेवत
अशेव्यत
शेवेत
शेव्येत
शेविषीष्ट
शेविषीष्ट
अशेविष्ट
अशेवि
अशेविष्यत
अशेविष्यत
प्रथम  द्विवचनम्
शेवेते
शेव्येते
शिशेवाते
शिशेवाते
शेवितारौ
शेवितारौ
शेविष्येते
शेविष्येते
शेवेताम्
शेव्येताम्
अशेवेताम्
अशेव्येताम्
शेवेयाताम्
शेव्येयाताम्
शेविषीयास्ताम्
शेविषीयास्ताम्
अशेविषाताम्
अशेविषाताम्
अशेविष्येताम्
अशेविष्येताम्
प्रथम  बहुवचनम्
शेवन्ते
शेव्यन्ते
शिशेविरे
शिशेविरे
शेवितारः
शेवितारः
शेविष्यन्ते
शेविष्यन्ते
शेवन्ताम्
शेव्यन्ताम्
अशेवन्त
अशेव्यन्त
शेवेरन्
शेव्येरन्
शेविषीरन्
शेविषीरन्
अशेविषत
अशेविषत
अशेविष्यन्त
अशेविष्यन्त
मध्यम  एकवचनम्
शेवसे
शेव्यसे
शिशेविषे
शिशेविषे
शेवितासे
शेवितासे
शेविष्यसे
शेविष्यसे
शेवस्व
शेव्यस्व
अशेवथाः
अशेव्यथाः
शेवेथाः
शेव्येथाः
शेविषीष्ठाः
शेविषीष्ठाः
अशेविष्ठाः
अशेविष्ठाः
अशेविष्यथाः
अशेविष्यथाः
मध्यम  द्विवचनम्
शेवेथे
शेव्येथे
शिशेवाथे
शिशेवाथे
शेवितासाथे
शेवितासाथे
शेविष्येथे
शेविष्येथे
शेवेथाम्
शेव्येथाम्
अशेवेथाम्
अशेव्येथाम्
शेवेयाथाम्
शेव्येयाथाम्
शेविषीयास्थाम्
शेविषीयास्थाम्
अशेविषाथाम्
अशेविषाथाम्
अशेविष्येथाम्
अशेविष्येथाम्
मध्यम  बहुवचनम्
शेवध्वे
शेव्यध्वे
शिशेविढ्वे / शिशेविध्वे
शिशेविढ्वे / शिशेविध्वे
शेविताध्वे
शेविताध्वे
शेविष्यध्वे
शेविष्यध्वे
शेवध्वम्
शेव्यध्वम्
अशेवध्वम्
अशेव्यध्वम्
शेवेध्वम्
शेव्येध्वम्
शेविषीढ्वम् / शेविषीध्वम्
शेविषीढ्वम् / शेविषीध्वम्
अशेविढ्वम् / अशेविध्वम्
अशेविढ्वम् / अशेविध्वम्
अशेविष्यध्वम्
अशेविष्यध्वम्
उत्तम  एकवचनम्
शेवे
शेव्ये
शिशेवे
शिशेवे
शेविताहे
शेविताहे
शेविष्ये
शेविष्ये
शेवै
शेव्यै
अशेवे
अशेव्ये
शेवेय
शेव्येय
शेविषीय
शेविषीय
अशेविषि
अशेविषि
अशेविष्ये
अशेविष्ये
उत्तम  द्विवचनम्
शेवावहे
शेव्यावहे
शिशेविवहे
शिशेविवहे
शेवितास्वहे
शेवितास्वहे
शेविष्यावहे
शेविष्यावहे
शेवावहै
शेव्यावहै
अशेवावहि
अशेव्यावहि
शेवेवहि
शेव्येवहि
शेविषीवहि
शेविषीवहि
अशेविष्वहि
अशेविष्वहि
अशेविष्यावहि
अशेविष्यावहि
उत्तम  बहुवचनम्
शेवामहे
शेव्यामहे
शिशेविमहे
शिशेविमहे
शेवितास्महे
शेवितास्महे
शेविष्यामहे
शेविष्यामहे
शेवामहै
शेव्यामहै
अशेवामहि
अशेव्यामहि
शेवेमहि
शेव्येमहि
शेविषीमहि
शेविषीमहि
अशेविष्महि
अशेविष्महि
अशेविष्यामहि
अशेविष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अशेविष्येताम्
अशेविष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अशेविष्येथाम्
अशेविष्येथाम्
मध्यम पुरुषः  बहुवचनम्
शिशेविढ्वे / शिशेविध्वे
शिशेविढ्वे / शिशेविध्वे
शेविषीढ्वम् / शेविषीध्वम्
शेविषीढ्वम् / शेविषीध्वम्
अशेविढ्वम् / अशेविध्वम्
अशेविढ्वम् / अशेविध्वम्
अशेविष्यध्वम्
अशेविष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्