शूष् - शूषँ - प्रसवे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
शूषति
शूष्यते
शुशूष
शुशूषे
शूषिता
शूषिता
शूषिष्यति
शूषिष्यते
शूषतात् / शूषताद् / शूषतु
शूष्यताम्
अशूषत् / अशूषद्
अशूष्यत
शूषेत् / शूषेद्
शूष्येत
शूष्यात् / शूष्याद्
शूषिषीष्ट
अशूषीत् / अशूषीद्
अशूषि
अशूषिष्यत् / अशूषिष्यद्
अशूषिष्यत
प्रथम  द्विवचनम्
शूषतः
शूष्येते
शुशूषतुः
शुशूषाते
शूषितारौ
शूषितारौ
शूषिष्यतः
शूषिष्येते
शूषताम्
शूष्येताम्
अशूषताम्
अशूष्येताम्
शूषेताम्
शूष्येयाताम्
शूष्यास्ताम्
शूषिषीयास्ताम्
अशूषिष्टाम्
अशूषिषाताम्
अशूषिष्यताम्
अशूषिष्येताम्
प्रथम  बहुवचनम्
शूषन्ति
शूष्यन्ते
शुशूषुः
शुशूषिरे
शूषितारः
शूषितारः
शूषिष्यन्ति
शूषिष्यन्ते
शूषन्तु
शूष्यन्ताम्
अशूषन्
अशूष्यन्त
शूषेयुः
शूष्येरन्
शूष्यासुः
शूषिषीरन्
अशूषिषुः
अशूषिषत
अशूषिष्यन्
अशूषिष्यन्त
मध्यम  एकवचनम्
शूषसि
शूष्यसे
शुशूषिथ
शुशूषिषे
शूषितासि
शूषितासे
शूषिष्यसि
शूषिष्यसे
शूषतात् / शूषताद् / शूष
शूष्यस्व
अशूषः
अशूष्यथाः
शूषेः
शूष्येथाः
शूष्याः
शूषिषीष्ठाः
अशूषीः
अशूषिष्ठाः
अशूषिष्यः
अशूषिष्यथाः
मध्यम  द्विवचनम्
शूषथः
शूष्येथे
शुशूषथुः
शुशूषाथे
शूषितास्थः
शूषितासाथे
शूषिष्यथः
शूषिष्येथे
शूषतम्
शूष्येथाम्
अशूषतम्
अशूष्येथाम्
शूषेतम्
शूष्येयाथाम्
शूष्यास्तम्
शूषिषीयास्थाम्
अशूषिष्टम्
अशूषिषाथाम्
अशूषिष्यतम्
अशूषिष्येथाम्
मध्यम  बहुवचनम्
शूषथ
शूष्यध्वे
शुशूष
शुशूषिध्वे
शूषितास्थ
शूषिताध्वे
शूषिष्यथ
शूषिष्यध्वे
शूषत
शूष्यध्वम्
अशूषत
अशूष्यध्वम्
शूषेत
शूष्येध्वम्
शूष्यास्त
शूषिषीध्वम्
अशूषिष्ट
अशूषिढ्वम्
अशूषिष्यत
अशूषिष्यध्वम्
उत्तम  एकवचनम्
शूषामि
शूष्ये
शुशूष
शुशूषे
शूषितास्मि
शूषिताहे
शूषिष्यामि
शूषिष्ये
शूषाणि
शूष्यै
अशूषम्
अशूष्ये
शूषेयम्
शूष्येय
शूष्यासम्
शूषिषीय
अशूषिषम्
अशूषिषि
अशूषिष्यम्
अशूषिष्ये
उत्तम  द्विवचनम्
शूषावः
शूष्यावहे
शुशूषिव
शुशूषिवहे
शूषितास्वः
शूषितास्वहे
शूषिष्यावः
शूषिष्यावहे
शूषाव
शूष्यावहै
अशूषाव
अशूष्यावहि
शूषेव
शूष्येवहि
शूष्यास्व
शूषिषीवहि
अशूषिष्व
अशूषिष्वहि
अशूषिष्याव
अशूषिष्यावहि
उत्तम  बहुवचनम्
शूषामः
शूष्यामहे
शुशूषिम
शुशूषिमहे
शूषितास्मः
शूषितास्महे
शूषिष्यामः
शूषिष्यामहे
शूषाम
शूष्यामहै
अशूषाम
अशूष्यामहि
शूषेम
शूष्येमहि
शूष्यास्म
शूषिषीमहि
अशूषिष्म
अशूषिष्महि
अशूषिष्याम
अशूषिष्यामहि
प्रथम पुरुषः  एकवचनम्
शूषतात् / शूषताद् / शूषतु
अशूषत् / अशूषद्
शूष्यात् / शूष्याद्
अशूषीत् / अशूषीद्
अशूषिष्यत् / अशूषिष्यद्
प्रथमा  द्विवचनम्
अशूषिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
शूषतात् / शूषताद् / शूष
मध्यम पुरुषः  द्विवचनम्
अशूषिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अशूषिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्