शुभ् - शुभँ - भाषने भासन इत्येके हिंसायामित्यन्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
शोभते
शुभ्यते
शुशुभे
शुशुभे
शोभिता
शोभिता
शोभिष्यते
शोभिष्यते
शोभताम्
शुभ्यताम्
अशोभत
अशुभ्यत
शोभेत
शुभ्येत
शोभिषीष्ट
शोभिषीष्ट
अशुभत् / अशुभद्
अशोभिष्ट
अशोभि
अशोभिष्यत
अशोभिष्यत
प्रथम  द्विवचनम्
शोभेते
शुभ्येते
शुशुभाते
शुशुभाते
शोभितारौ
शोभितारौ
शोभिष्येते
शोभिष्येते
शोभेताम्
शुभ्येताम्
अशोभेताम्
अशुभ्येताम्
शोभेयाताम्
शुभ्येयाताम्
शोभिषीयास्ताम्
शोभिषीयास्ताम्
अशुभताम्
अशोभिषाताम्
अशोभिषाताम्
अशोभिष्येताम्
अशोभिष्येताम्
प्रथम  बहुवचनम्
शोभन्ते
शुभ्यन्ते
शुशुभिरे
शुशुभिरे
शोभितारः
शोभितारः
शोभिष्यन्ते
शोभिष्यन्ते
शोभन्ताम्
शुभ्यन्ताम्
अशोभन्त
अशुभ्यन्त
शोभेरन्
शुभ्येरन्
शोभिषीरन्
शोभिषीरन्
अशुभन्
अशोभिषत
अशोभिषत
अशोभिष्यन्त
अशोभिष्यन्त
मध्यम  एकवचनम्
शोभसे
शुभ्यसे
शुशुभिषे
शुशुभिषे
शोभितासे
शोभितासे
शोभिष्यसे
शोभिष्यसे
शोभस्व
शुभ्यस्व
अशोभथाः
अशुभ्यथाः
शोभेथाः
शुभ्येथाः
शोभिषीष्ठाः
शोभिषीष्ठाः
अशुभः
अशोभिष्ठाः
अशोभिष्ठाः
अशोभिष्यथाः
अशोभिष्यथाः
मध्यम  द्विवचनम्
शोभेथे
शुभ्येथे
शुशुभाथे
शुशुभाथे
शोभितासाथे
शोभितासाथे
शोभिष्येथे
शोभिष्येथे
शोभेथाम्
शुभ्येथाम्
अशोभेथाम्
अशुभ्येथाम्
शोभेयाथाम्
शुभ्येयाथाम्
शोभिषीयास्थाम्
शोभिषीयास्थाम्
अशुभतम्
अशोभिषाथाम्
अशोभिषाथाम्
अशोभिष्येथाम्
अशोभिष्येथाम्
मध्यम  बहुवचनम्
शोभध्वे
शुभ्यध्वे
शुशुभिध्वे
शुशुभिध्वे
शोभिताध्वे
शोभिताध्वे
शोभिष्यध्वे
शोभिष्यध्वे
शोभध्वम्
शुभ्यध्वम्
अशोभध्वम्
अशुभ्यध्वम्
शोभेध्वम्
शुभ्येध्वम्
शोभिषीध्वम्
शोभिषीध्वम्
अशुभत
अशोभिढ्वम्
अशोभिढ्वम्
अशोभिष्यध्वम्
अशोभिष्यध्वम्
उत्तम  एकवचनम्
शोभे
शुभ्ये
शुशुभे
शुशुभे
शोभिताहे
शोभिताहे
शोभिष्ये
शोभिष्ये
शोभै
शुभ्यै
अशोभे
अशुभ्ये
शोभेय
शुभ्येय
शोभिषीय
शोभिषीय
अशुभम्
अशोभिषि
अशोभिषि
अशोभिष्ये
अशोभिष्ये
उत्तम  द्विवचनम्
शोभावहे
शुभ्यावहे
शुशुभिवहे
शुशुभिवहे
शोभितास्वहे
शोभितास्वहे
शोभिष्यावहे
शोभिष्यावहे
शोभावहै
शुभ्यावहै
अशोभावहि
अशुभ्यावहि
शोभेवहि
शुभ्येवहि
शोभिषीवहि
शोभिषीवहि
अशुभाव
अशोभिष्वहि
अशोभिष्वहि
अशोभिष्यावहि
अशोभिष्यावहि
उत्तम  बहुवचनम्
शोभामहे
शुभ्यामहे
शुशुभिमहे
शुशुभिमहे
शोभितास्महे
शोभितास्महे
शोभिष्यामहे
शोभिष्यामहे
शोभामहै
शुभ्यामहै
अशोभामहि
अशुभ्यामहि
शोभेमहि
शुभ्येमहि
शोभिषीमहि
शोभिषीमहि
अशुभाम
अशोभिष्महि
अशोभिष्महि
अशोभिष्यामहि
अशोभिष्यामहि
प्रथम पुरुषः  एकवचनम्
अशुभत् / अशुभद्
प्रथमा  द्विवचनम्
अशोभिष्येताम्
अशोभिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अशोभिष्येथाम्
अशोभिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अशोभिष्यध्वम्
अशोभिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्