शुभ् - शुभँ - दीप्तौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
शोभति
शुभ्यते
शुशोभ
शुशुभे
शोभिता
शोभिता
शोभिष्यति
शोभिष्यते
शोभतात् / शोभताद् / शोभतु
शुभ्यताम्
अशोभत् / अशोभद्
अशुभ्यत
शोभेत् / शोभेद्
शुभ्येत
शुभ्यात् / शुभ्याद्
शोभिषीष्ट
अशोभीत् / अशोभीद्
अशोभि
अशोभिष्यत् / अशोभिष्यद्
अशोभिष्यत
प्रथम  द्विवचनम्
शोभतः
शुभ्येते
शुशुभतुः
शुशुभाते
शोभितारौ
शोभितारौ
शोभिष्यतः
शोभिष्येते
शोभताम्
शुभ्येताम्
अशोभताम्
अशुभ्येताम्
शोभेताम्
शुभ्येयाताम्
शुभ्यास्ताम्
शोभिषीयास्ताम्
अशोभिष्टाम्
अशोभिषाताम्
अशोभिष्यताम्
अशोभिष्येताम्
प्रथम  बहुवचनम्
शोभन्ति
शुभ्यन्ते
शुशुभुः
शुशुभिरे
शोभितारः
शोभितारः
शोभिष्यन्ति
शोभिष्यन्ते
शोभन्तु
शुभ्यन्ताम्
अशोभन्
अशुभ्यन्त
शोभेयुः
शुभ्येरन्
शुभ्यासुः
शोभिषीरन्
अशोभिषुः
अशोभिषत
अशोभिष्यन्
अशोभिष्यन्त
मध्यम  एकवचनम्
शोभसि
शुभ्यसे
शुशोभिथ
शुशुभिषे
शोभितासि
शोभितासे
शोभिष्यसि
शोभिष्यसे
शोभतात् / शोभताद् / शोभ
शुभ्यस्व
अशोभः
अशुभ्यथाः
शोभेः
शुभ्येथाः
शुभ्याः
शोभिषीष्ठाः
अशोभीः
अशोभिष्ठाः
अशोभिष्यः
अशोभिष्यथाः
मध्यम  द्विवचनम्
शोभथः
शुभ्येथे
शुशुभथुः
शुशुभाथे
शोभितास्थः
शोभितासाथे
शोभिष्यथः
शोभिष्येथे
शोभतम्
शुभ्येथाम्
अशोभतम्
अशुभ्येथाम्
शोभेतम्
शुभ्येयाथाम्
शुभ्यास्तम्
शोभिषीयास्थाम्
अशोभिष्टम्
अशोभिषाथाम्
अशोभिष्यतम्
अशोभिष्येथाम्
मध्यम  बहुवचनम्
शोभथ
शुभ्यध्वे
शुशुभ
शुशुभिध्वे
शोभितास्थ
शोभिताध्वे
शोभिष्यथ
शोभिष्यध्वे
शोभत
शुभ्यध्वम्
अशोभत
अशुभ्यध्वम्
शोभेत
शुभ्येध्वम्
शुभ्यास्त
शोभिषीध्वम्
अशोभिष्ट
अशोभिढ्वम्
अशोभिष्यत
अशोभिष्यध्वम्
उत्तम  एकवचनम्
शोभामि
शुभ्ये
शुशोभ
शुशुभे
शोभितास्मि
शोभिताहे
शोभिष्यामि
शोभिष्ये
शोभानि
शुभ्यै
अशोभम्
अशुभ्ये
शोभेयम्
शुभ्येय
शुभ्यासम्
शोभिषीय
अशोभिषम्
अशोभिषि
अशोभिष्यम्
अशोभिष्ये
उत्तम  द्विवचनम्
शोभावः
शुभ्यावहे
शुशुभिव
शुशुभिवहे
शोभितास्वः
शोभितास्वहे
शोभिष्यावः
शोभिष्यावहे
शोभाव
शुभ्यावहै
अशोभाव
अशुभ्यावहि
शोभेव
शुभ्येवहि
शुभ्यास्व
शोभिषीवहि
अशोभिष्व
अशोभिष्वहि
अशोभिष्याव
अशोभिष्यावहि
उत्तम  बहुवचनम्
शोभामः
शुभ्यामहे
शुशुभिम
शुशुभिमहे
शोभितास्मः
शोभितास्महे
शोभिष्यामः
शोभिष्यामहे
शोभाम
शुभ्यामहै
अशोभाम
अशुभ्यामहि
शोभेम
शुभ्येमहि
शुभ्यास्म
शोभिषीमहि
अशोभिष्म
अशोभिष्महि
अशोभिष्याम
अशोभिष्यामहि
प्रथम पुरुषः  एकवचनम्
शोभतात् / शोभताद् / शोभतु
अशोभत् / अशोभद्
शुभ्यात् / शुभ्याद्
अशोभीत् / अशोभीद्
अशोभिष्यत् / अशोभिष्यद्
प्रथमा  द्विवचनम्
अशोभिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
शोभतात् / शोभताद् / शोभ
मध्यम पुरुषः  द्विवचनम्
अशोभिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अशोभिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्