शुन्ध् - शुन्धँ - शुद्धौ भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लङ् लकारः


 
प्रथम  एकवचनम्
अशुन्धत् / अशुन्धद्
अशुध्यत
अशुन्धयत् / अशुन्धयद्
अशुन्धयत
अशुन्ध्यत
अशुशुन्धिषत् / अशुशुन्धिषद्
अशुशुन्धिष्यत
अशोशुध्यत
अशोशुध्यत
अशोशुन्धीत् / अशोशुन्धीद् / अशोशुन्
अशोशुध्यत
प्रथम  द्विवचनम्
अशुन्धताम्
अशुध्येताम्
अशुन्धयताम्
अशुन्धयेताम्
अशुन्ध्येताम्
अशुशुन्धिषताम्
अशुशुन्धिष्येताम्
अशोशुध्येताम्
अशोशुध्येताम्
अशोशुद्धाम्
अशोशुध्येताम्
प्रथम  बहुवचनम्
अशुन्धन्
अशुध्यन्त
अशुन्धयन्
अशुन्धयन्त
अशुन्ध्यन्त
अशुशुन्धिषन्
अशुशुन्धिष्यन्त
अशोशुध्यन्त
अशोशुध्यन्त
अशोशुधुः
अशोशुध्यन्त
मध्यम  एकवचनम्
अशुन्धः
अशुध्यथाः
अशुन्धयः
अशुन्धयथाः
अशुन्ध्यथाः
अशुशुन्धिषः
अशुशुन्धिष्यथाः
अशोशुध्यथाः
अशोशुध्यथाः
अशोशुन्धीः / अशोशुन्
अशोशुध्यथाः
मध्यम  द्विवचनम्
अशुन्धतम्
अशुध्येथाम्
अशुन्धयतम्
अशुन्धयेथाम्
अशुन्ध्येथाम्
अशुशुन्धिषतम्
अशुशुन्धिष्येथाम्
अशोशुध्येथाम्
अशोशुध्येथाम्
अशोशुद्धम्
अशोशुध्येथाम्
मध्यम  बहुवचनम्
अशुन्धत
अशुध्यध्वम्
अशुन्धयत
अशुन्धयध्वम्
अशुन्ध्यध्वम्
अशुशुन्धिषत
अशुशुन्धिष्यध्वम्
अशोशुध्यध्वम्
अशोशुध्यध्वम्
अशोशुद्ध
अशोशुध्यध्वम्
उत्तम  एकवचनम्
अशुन्धम्
अशुध्ये
अशुन्धयम्
अशुन्धये
अशुन्ध्ये
अशुशुन्धिषम्
अशुशुन्धिष्ये
अशोशुध्ये
अशोशुध्ये
अशोशुन्धम्
अशोशुध्ये
उत्तम  द्विवचनम्
अशुन्धाव
अशुध्यावहि
अशुन्धयाव
अशुन्धयावहि
अशुन्ध्यावहि
अशुशुन्धिषाव
अशुशुन्धिष्यावहि
अशोशुध्यावहि
अशोशुध्यावहि
अशोशुध्व
अशोशुध्यावहि
उत्तम  बहुवचनम्
अशुन्धाम
अशुध्यामहि
अशुन्धयाम
अशुन्धयामहि
अशुन्ध्यामहि
अशुशुन्धिषाम
अशुशुन्धिष्यामहि
अशोशुध्यामहि
अशोशुध्यामहि
अशोशुध्म
अशोशुध्यामहि
प्रथम पुरुषः  एकवचनम्
अशुन्धत् / अशुन्धद्
अशुन्धयत् / अशुन्धयद्
अशुशुन्धिषत् / अशुशुन्धिषद्
अशोशुन्धीत् / अशोशुन्धीद् / अशोशुन्
प्रथमा  द्विवचनम्
अशुशुन्धिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अशुशुन्धिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अशुशुन्धिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्