शुक् - शुकँ गतौ भ्वादिः शब्दस्य तुलना - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
अशोकिष्यत
अचोरिष्यत / अचोरयिष्यत
प्रथम पुरुषः  द्विवचनम्
अशोकिष्येताम्
अचोरिष्येताम् / अचोरयिष्येताम्
प्रथम पुरुषः  बहुवचनम्
अशोकिष्यन्त
अचोरिष्यन्त / अचोरयिष्यन्त
मध्यम पुरुषः  एकवचनम्
अशोकिष्यथाः
अचोरिष्यथाः / अचोरयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
अशोकिष्येथाम्
अचोरिष्येथाम् / अचोरयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अशोकिष्यध्वम्
अचोरिष्यध्वम् / अचोरयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अशोकिष्ये
अचोरिष्ये / अचोरयिष्ये
उत्तम पुरुषः  द्विवचनम्
अशोकिष्यावहि
अचोरिष्यावहि / अचोरयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अशोकिष्यामहि
अचोरिष्यामहि / अचोरयिष्यामहि
प्रथम पुरुषः  एकवचनम्
अशोकिष्यत
अचोरिष्यत / अचोरयिष्यत
प्रथम पुरुषः  द्विवचनम्
अशोकिष्येताम्
अचोरिष्येताम् / अचोरयिष्येताम्
प्रथम पुरुषः  बहुवचनम्
अशोकिष्यन्त
अचोरिष्यन्त / अचोरयिष्यन्त
मध्यम पुरुषः  एकवचनम्
अशोकिष्यथाः
अचोरिष्यथाः / अचोरयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
अशोकिष्येथाम्
अचोरिष्येथाम् / अचोरयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अशोकिष्यध्वम्
अचोरिष्यध्वम् / अचोरयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अशोकिष्ये
अचोरिष्ये / अचोरयिष्ये
उत्तम पुरुषः  द्विवचनम्
अशोकिष्यावहि
अचोरिष्यावहि / अचोरयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अशोकिष्यामहि
अचोरिष्यामहि / अचोरयिष्यामहि