शीक् - शीकृँ - सेचने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
शीकते
शिशीके
शीकिता
शीकिष्यते
शीकताम्
अशीकत
शीकेत
शीकिषीष्ट
अशीकिष्ट
अशीकिष्यत
प्रथम  द्विवचनम्
शीकेते
शिशीकाते
शीकितारौ
शीकिष्येते
शीकेताम्
अशीकेताम्
शीकेयाताम्
शीकिषीयास्ताम्
अशीकिषाताम्
अशीकिष्येताम्
प्रथम  बहुवचनम्
शीकन्ते
शिशीकिरे
शीकितारः
शीकिष्यन्ते
शीकन्ताम्
अशीकन्त
शीकेरन्
शीकिषीरन्
अशीकिषत
अशीकिष्यन्त
मध्यम  एकवचनम्
शीकसे
शिशीकिषे
शीकितासे
शीकिष्यसे
शीकस्व
अशीकथाः
शीकेथाः
शीकिषीष्ठाः
अशीकिष्ठाः
अशीकिष्यथाः
मध्यम  द्विवचनम्
शीकेथे
शिशीकाथे
शीकितासाथे
शीकिष्येथे
शीकेथाम्
अशीकेथाम्
शीकेयाथाम्
शीकिषीयास्थाम्
अशीकिषाथाम्
अशीकिष्येथाम्
मध्यम  बहुवचनम्
शीकध्वे
शिशीकिध्वे
शीकिताध्वे
शीकिष्यध्वे
शीकध्वम्
अशीकध्वम्
शीकेध्वम्
शीकिषीध्वम्
अशीकिढ्वम्
अशीकिष्यध्वम्
उत्तम  एकवचनम्
शीके
शिशीके
शीकिताहे
शीकिष्ये
शीकै
अशीके
शीकेय
शीकिषीय
अशीकिषि
अशीकिष्ये
उत्तम  द्विवचनम्
शीकावहे
शिशीकिवहे
शीकितास्वहे
शीकिष्यावहे
शीकावहै
अशीकावहि
शीकेवहि
शीकिषीवहि
अशीकिष्वहि
अशीकिष्यावहि
उत्तम  बहुवचनम्
शीकामहे
शिशीकिमहे
शीकितास्महे
शीकिष्यामहे
शीकामहै
अशीकामहि
शीकेमहि
शीकिषीमहि
अशीकिष्महि
अशीकिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अशीकिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अशीकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अशीकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्