शीक् - शीकँ भाषार्थः च चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
शीकयिता / शीकिता
प्रथम पुरुषः  द्विवचनम्
शीकयितारौ / शीकितारौ
प्रथम पुरुषः  बहुवचनम्
शीकयितारः / शीकितारः
मध्यम पुरुषः  एकवचनम्
शीकयितासे / शीकितासे
मध्यम पुरुषः  द्विवचनम्
शीकयितासाथे / शीकितासाथे
मध्यम पुरुषः  बहुवचनम्
शीकयिताध्वे / शीकिताध्वे
उत्तम पुरुषः  एकवचनम्
शीकयिताहे / शीकिताहे
उत्तम पुरुषः  द्विवचनम्
शीकयितास्वहे / शीकितास्वहे
उत्तम पुरुषः  बहुवचनम्
शीकयितास्महे / शीकितास्महे
प्रथम पुरुषः  एकवचनम्
शीकयिता / शीकिता
प्रथम पुरुषः  द्विवचनम्
शीकयितारौ / शीकितारौ
प्रथम पुरुषः  बहुवचनम्
शीकयितारः / शीकितारः
मध्यम पुरुषः  एकवचनम्
शीकयितासे / शीकितासे
मध्यम पुरुषः  द्विवचनम्
शीकयितासाथे / शीकितासाथे
मध्यम पुरुषः  बहुवचनम्
शीकयिताध्वे / शीकिताध्वे
उत्तम पुरुषः  एकवचनम्
शीकयिताहे / शीकिताहे
उत्तम पुरुषः  द्विवचनम्
शीकयितास्वहे / शीकितास्वहे
उत्तम पुरुषः  बहुवचनम्
शीकयितास्महे / शीकितास्महे