शि - शिञ् - निशाने स्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - कर्तरि प्रयोगः लोट् लकारः


 
प्रथम  एकवचनम्
शिनुतात् / शिनुताद् / शिनोतु
शिनुताम्
शीयताम्
शाययतात् / शाययताद् / शाययतु
शाययताम्
शाय्यताम्
शिशीषतात् / शिशीषताद् / शिशीषतु
शिशीषताम्
शिशीष्यताम्
शेशीयताम्
शेशीय्यताम्
शेशितात् / शेशिताद् / शेशयीतु / शेशेतु
शेशीयताम्
प्रथम  द्विवचनम्
शिनुताम्
शिन्वाताम्
शीयेताम्
शाययताम्
शाययेताम्
शाय्येताम्
शिशीषताम्
शिशीषेताम्
शिशीष्येताम्
शेशीयेताम्
शेशीय्येताम्
शेशिताम्
शेशीयेताम्
प्रथम  बहुवचनम्
शिन्वन्तु
शिन्वताम्
शीयन्ताम्
शाययन्तु
शाययन्ताम्
शाय्यन्ताम्
शिशीषन्तु
शिशीषन्ताम्
शिशीष्यन्ताम्
शेशीयन्ताम्
शेशीय्यन्ताम्
शेश्यतु
शेशीयन्ताम्
मध्यम  एकवचनम्
शिनुतात् / शिनुताद् / शिनु
शिनुष्व
शीयस्व
शाययतात् / शाययताद् / शायय
शाययस्व
शाय्यस्व
शिशीषतात् / शिशीषताद् / शिशीष
शिशीषस्व
शिशीष्यस्व
शेशीयस्व
शेशीय्यस्व
शेशितात् / शेशिताद् / शेशिहि
शेशीयस्व
मध्यम  द्विवचनम्
शिनुतम्
शिन्वाथाम्
शीयेथाम्
शाययतम्
शाययेथाम्
शाय्येथाम्
शिशीषतम्
शिशीषेथाम्
शिशीष्येथाम्
शेशीयेथाम्
शेशीय्येथाम्
शेशितम्
शेशीयेथाम्
मध्यम  बहुवचनम्
शिनुत
शिनुध्वम्
शीयध्वम्
शाययत
शाययध्वम्
शाय्यध्वम्
शिशीषत
शिशीषध्वम्
शिशीष्यध्वम्
शेशीयध्वम्
शेशीय्यध्वम्
शेशित
शेशीयध्वम्
उत्तम  एकवचनम्
शिनवानि
शिनवै
शीयै
शाययानि
शाययै
शाय्यै
शिशीषाणि
शिशीषै
शिशीष्यै
शेशीयै
शेशीय्यै
शेशयानि
शेशीयै
उत्तम  द्विवचनम्
शिनवाव
शिनवावहै
शीयावहै
शाययाव
शाययावहै
शाय्यावहै
शिशीषाव
शिशीषावहै
शिशीष्यावहै
शेशीयावहै
शेशीय्यावहै
शेशयाव
शेशीयावहै
उत्तम  बहुवचनम्
शिनवाम
शिनवामहै
शीयामहै
शाययाम
शाययामहै
शाय्यामहै
शिशीषाम
शिशीषामहै
शिशीष्यामहै
शेशीयामहै
शेशीय्यामहै
शेशयाम
शेशीयामहै
प्रथम पुरुषः  एकवचनम्
शिनुतात् / शिनुताद् / शिनोतु
शाययतात् / शाययताद् / शाययतु
शिशीषतात् / शिशीषताद् / शिशीषतु
शेशितात् / शेशिताद् / शेशयीतु / शेशेतु
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
शिनुतात् / शिनुताद् / शिनु
शाययतात् / शाययताद् / शायय
शिशीषतात् / शिशीषताद् / शिशीष
शेशितात् / शेशिताद् / शेशिहि
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्