शि - शिञ् - निशाने स्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - कर्तरि प्रयोगः लृट् लकारः


 
प्रथम  एकवचनम्
शेष्यति
शेष्यते
शायिष्यते / शेष्यते
शाययिष्यति
शाययिष्यते
शायिष्यते / शाययिष्यते
शिशीषिष्यति
शिशीषिष्यते
शिशीषिष्यते
शेशीयिष्यते
शेशीयिष्यते
शेशयिष्यति
शेशायिष्यते / शेशयिष्यते
प्रथम  द्विवचनम्
शेष्यतः
शेष्येते
शायिष्येते / शेष्येते
शाययिष्यतः
शाययिष्येते
शायिष्येते / शाययिष्येते
शिशीषिष्यतः
शिशीषिष्येते
शिशीषिष्येते
शेशीयिष्येते
शेशीयिष्येते
शेशयिष्यतः
शेशायिष्येते / शेशयिष्येते
प्रथम  बहुवचनम्
शेष्यन्ति
शेष्यन्ते
शायिष्यन्ते / शेष्यन्ते
शाययिष्यन्ति
शाययिष्यन्ते
शायिष्यन्ते / शाययिष्यन्ते
शिशीषिष्यन्ति
शिशीषिष्यन्ते
शिशीषिष्यन्ते
शेशीयिष्यन्ते
शेशीयिष्यन्ते
शेशयिष्यन्ति
शेशायिष्यन्ते / शेशयिष्यन्ते
मध्यम  एकवचनम्
शेष्यसि
शेष्यसे
शायिष्यसे / शेष्यसे
शाययिष्यसि
शाययिष्यसे
शायिष्यसे / शाययिष्यसे
शिशीषिष्यसि
शिशीषिष्यसे
शिशीषिष्यसे
शेशीयिष्यसे
शेशीयिष्यसे
शेशयिष्यसि
शेशायिष्यसे / शेशयिष्यसे
मध्यम  द्विवचनम्
शेष्यथः
शेष्येथे
शायिष्येथे / शेष्येथे
शाययिष्यथः
शाययिष्येथे
शायिष्येथे / शाययिष्येथे
शिशीषिष्यथः
शिशीषिष्येथे
शिशीषिष्येथे
शेशीयिष्येथे
शेशीयिष्येथे
शेशयिष्यथः
शेशायिष्येथे / शेशयिष्येथे
मध्यम  बहुवचनम्
शेष्यथ
शेष्यध्वे
शायिष्यध्वे / शेष्यध्वे
शाययिष्यथ
शाययिष्यध्वे
शायिष्यध्वे / शाययिष्यध्वे
शिशीषिष्यथ
शिशीषिष्यध्वे
शिशीषिष्यध्वे
शेशीयिष्यध्वे
शेशीयिष्यध्वे
शेशयिष्यथ
शेशायिष्यध्वे / शेशयिष्यध्वे
उत्तम  एकवचनम्
शेष्यामि
शेष्ये
शायिष्ये / शेष्ये
शाययिष्यामि
शाययिष्ये
शायिष्ये / शाययिष्ये
शिशीषिष्यामि
शिशीषिष्ये
शिशीषिष्ये
शेशीयिष्ये
शेशीयिष्ये
शेशयिष्यामि
शेशायिष्ये / शेशयिष्ये
उत्तम  द्विवचनम्
शेष्यावः
शेष्यावहे
शायिष्यावहे / शेष्यावहे
शाययिष्यावः
शाययिष्यावहे
शायिष्यावहे / शाययिष्यावहे
शिशीषिष्यावः
शिशीषिष्यावहे
शिशीषिष्यावहे
शेशीयिष्यावहे
शेशीयिष्यावहे
शेशयिष्यावः
शेशायिष्यावहे / शेशयिष्यावहे
उत्तम  बहुवचनम्
शेष्यामः
शेष्यामहे
शायिष्यामहे / शेष्यामहे
शाययिष्यामः
शाययिष्यामहे
शायिष्यामहे / शाययिष्यामहे
शिशीषिष्यामः
शिशीषिष्यामहे
शिशीषिष्यामहे
शेशीयिष्यामहे
शेशीयिष्यामहे
शेशयिष्यामः
शेशायिष्यामहे / शेशयिष्यामहे
प्रथम पुरुषः  एकवचनम्
शायिष्यते / शेष्यते
शायिष्यते / शाययिष्यते
शेशायिष्यते / शेशयिष्यते
प्रथमा  द्विवचनम्
शायिष्येते / शेष्येते
शायिष्येते / शाययिष्येते
शेशायिष्येते / शेशयिष्येते
प्रथमा  बहुवचनम्
शायिष्यन्ते / शेष्यन्ते
शायिष्यन्ते / शाययिष्यन्ते
शेशायिष्यन्ते / शेशयिष्यन्ते
मध्यम पुरुषः  एकवचनम्
शायिष्यसे / शेष्यसे
शायिष्यसे / शाययिष्यसे
शेशायिष्यसे / शेशयिष्यसे
मध्यम पुरुषः  द्विवचनम्
शायिष्येथे / शेष्येथे
शायिष्येथे / शाययिष्येथे
शेशायिष्येथे / शेशयिष्येथे
मध्यम पुरुषः  बहुवचनम्
शायिष्यध्वे / शेष्यध्वे
शायिष्यध्वे / शाययिष्यध्वे
शेशायिष्यध्वे / शेशयिष्यध्वे
उत्तम पुरुषः  एकवचनम्
शायिष्ये / शेष्ये
शायिष्ये / शाययिष्ये
शेशायिष्ये / शेशयिष्ये
उत्तम पुरुषः  द्विवचनम्
शायिष्यावहे / शेष्यावहे
शायिष्यावहे / शाययिष्यावहे
शेशायिष्यावहे / शेशयिष्यावहे
उत्तम पुरुषः  बहुवचनम्
शायिष्यामहे / शेष्यामहे
शायिष्यामहे / शाययिष्यामहे
शेशायिष्यामहे / शेशयिष्यामहे