शि - शिञ् - निशाने स्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - कर्तरि प्रयोगः लुट् लकारः


 
प्रथम  एकवचनम्
शेता
शेता
शायिता / शेता
शाययिता
शाययिता
शायिता / शाययिता
शिशीषिता
शिशीषिता
शिशीषिता
शेशीयिता
शेशीयिता
शेशयिता
शेशायिता / शेशयिता
प्रथम  द्विवचनम्
शेतारौ
शेतारौ
शायितारौ / शेतारौ
शाययितारौ
शाययितारौ
शायितारौ / शाययितारौ
शिशीषितारौ
शिशीषितारौ
शिशीषितारौ
शेशीयितारौ
शेशीयितारौ
शेशयितारौ
शेशायितारौ / शेशयितारौ
प्रथम  बहुवचनम्
शेतारः
शेतारः
शायितारः / शेतारः
शाययितारः
शाययितारः
शायितारः / शाययितारः
शिशीषितारः
शिशीषितारः
शिशीषितारः
शेशीयितारः
शेशीयितारः
शेशयितारः
शेशायितारः / शेशयितारः
मध्यम  एकवचनम्
शेतासि
शेतासे
शायितासे / शेतासे
शाययितासि
शाययितासे
शायितासे / शाययितासे
शिशीषितासि
शिशीषितासे
शिशीषितासे
शेशीयितासे
शेशीयितासे
शेशयितासि
शेशायितासे / शेशयितासे
मध्यम  द्विवचनम्
शेतास्थः
शेतासाथे
शायितासाथे / शेतासाथे
शाययितास्थः
शाययितासाथे
शायितासाथे / शाययितासाथे
शिशीषितास्थः
शिशीषितासाथे
शिशीषितासाथे
शेशीयितासाथे
शेशीयितासाथे
शेशयितास्थः
शेशायितासाथे / शेशयितासाथे
मध्यम  बहुवचनम्
शेतास्थ
शेताध्वे
शायिताध्वे / शेताध्वे
शाययितास्थ
शाययिताध्वे
शायिताध्वे / शाययिताध्वे
शिशीषितास्थ
शिशीषिताध्वे
शिशीषिताध्वे
शेशीयिताध्वे
शेशीयिताध्वे
शेशयितास्थ
शेशायिताध्वे / शेशयिताध्वे
उत्तम  एकवचनम्
शेतास्मि
शेताहे
शायिताहे / शेताहे
शाययितास्मि
शाययिताहे
शायिताहे / शाययिताहे
शिशीषितास्मि
शिशीषिताहे
शिशीषिताहे
शेशीयिताहे
शेशीयिताहे
शेशयितास्मि
शेशायिताहे / शेशयिताहे
उत्तम  द्विवचनम्
शेतास्वः
शेतास्वहे
शायितास्वहे / शेतास्वहे
शाययितास्वः
शाययितास्वहे
शायितास्वहे / शाययितास्वहे
शिशीषितास्वः
शिशीषितास्वहे
शिशीषितास्वहे
शेशीयितास्वहे
शेशीयितास्वहे
शेशयितास्वः
शेशायितास्वहे / शेशयितास्वहे
उत्तम  बहुवचनम्
शेतास्मः
शेतास्महे
शायितास्महे / शेतास्महे
शाययितास्मः
शाययितास्महे
शायितास्महे / शाययितास्महे
शिशीषितास्मः
शिशीषितास्महे
शिशीषितास्महे
शेशीयितास्महे
शेशीयितास्महे
शेशयितास्मः
शेशायितास्महे / शेशयितास्महे
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
शायितारौ / शेतारौ
शायितारौ / शाययितारौ
शेशायितारौ / शेशयितारौ
प्रथमा  बहुवचनम्
शायितारः / शेतारः
शायितारः / शाययितारः
शेशायितारः / शेशयितारः
मध्यम पुरुषः  एकवचनम्
शायितासे / शेतासे
शायितासे / शाययितासे
शेशायितासे / शेशयितासे
मध्यम पुरुषः  द्विवचनम्
शायितासाथे / शेतासाथे
शायितासाथे / शाययितासाथे
शेशायितासाथे / शेशयितासाथे
मध्यम पुरुषः  बहुवचनम्
शायिताध्वे / शेताध्वे
शायिताध्वे / शाययिताध्वे
शेशायिताध्वे / शेशयिताध्वे
उत्तम पुरुषः  एकवचनम्
शायिताहे / शेताहे
शायिताहे / शाययिताहे
शेशायिताहे / शेशयिताहे
उत्तम पुरुषः  द्विवचनम्
शायितास्वहे / शेतास्वहे
शायितास्वहे / शाययितास्वहे
शेशायितास्वहे / शेशयितास्वहे
उत्तम पुरुषः  बहुवचनम्
शायितास्महे / शेतास्महे
शायितास्महे / शाययितास्महे
शेशायितास्महे / शेशयितास्महे