शिङ्घ् - शिघिँ - आघ्राणे भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लुट् लकारः


 
प्रथम  एकवचनम्
शिङ्घिता
शिङ्घिता
शिङ्घयिता
शिङ्घयिता
शिङ्घिता / शिङ्घयिता
शिशिङ्घिषिता
शिशिङ्घिषिता
शेशिङ्घिता
शेशिङ्घिता
शेशिङ्घिता
शेशिङ्घिता
प्रथम  द्विवचनम्
शिङ्घितारौ
शिङ्घितारौ
शिङ्घयितारौ
शिङ्घयितारौ
शिङ्घितारौ / शिङ्घयितारौ
शिशिङ्घिषितारौ
शिशिङ्घिषितारौ
शेशिङ्घितारौ
शेशिङ्घितारौ
शेशिङ्घितारौ
शेशिङ्घितारौ
प्रथम  बहुवचनम्
शिङ्घितारः
शिङ्घितारः
शिङ्घयितारः
शिङ्घयितारः
शिङ्घितारः / शिङ्घयितारः
शिशिङ्घिषितारः
शिशिङ्घिषितारः
शेशिङ्घितारः
शेशिङ्घितारः
शेशिङ्घितारः
शेशिङ्घितारः
मध्यम  एकवचनम्
शिङ्घितासि
शिङ्घितासे
शिङ्घयितासि
शिङ्घयितासे
शिङ्घितासे / शिङ्घयितासे
शिशिङ्घिषितासि
शिशिङ्घिषितासे
शेशिङ्घितासे
शेशिङ्घितासे
शेशिङ्घितासि
शेशिङ्घितासे
मध्यम  द्विवचनम्
शिङ्घितास्थः
शिङ्घितासाथे
शिङ्घयितास्थः
शिङ्घयितासाथे
शिङ्घितासाथे / शिङ्घयितासाथे
शिशिङ्घिषितास्थः
शिशिङ्घिषितासाथे
शेशिङ्घितासाथे
शेशिङ्घितासाथे
शेशिङ्घितास्थः
शेशिङ्घितासाथे
मध्यम  बहुवचनम्
शिङ्घितास्थ
शिङ्घिताध्वे
शिङ्घयितास्थ
शिङ्घयिताध्वे
शिङ्घिताध्वे / शिङ्घयिताध्वे
शिशिङ्घिषितास्थ
शिशिङ्घिषिताध्वे
शेशिङ्घिताध्वे
शेशिङ्घिताध्वे
शेशिङ्घितास्थ
शेशिङ्घिताध्वे
उत्तम  एकवचनम्
शिङ्घितास्मि
शिङ्घिताहे
शिङ्घयितास्मि
शिङ्घयिताहे
शिङ्घिताहे / शिङ्घयिताहे
शिशिङ्घिषितास्मि
शिशिङ्घिषिताहे
शेशिङ्घिताहे
शेशिङ्घिताहे
शेशिङ्घितास्मि
शेशिङ्घिताहे
उत्तम  द्विवचनम्
शिङ्घितास्वः
शिङ्घितास्वहे
शिङ्घयितास्वः
शिङ्घयितास्वहे
शिङ्घितास्वहे / शिङ्घयितास्वहे
शिशिङ्घिषितास्वः
शिशिङ्घिषितास्वहे
शेशिङ्घितास्वहे
शेशिङ्घितास्वहे
शेशिङ्घितास्वः
शेशिङ्घितास्वहे
उत्तम  बहुवचनम्
शिङ्घितास्मः
शिङ्घितास्महे
शिङ्घयितास्मः
शिङ्घयितास्महे
शिङ्घितास्महे / शिङ्घयितास्महे
शिशिङ्घिषितास्मः
शिशिङ्घिषितास्महे
शेशिङ्घितास्महे
शेशिङ्घितास्महे
शेशिङ्घितास्मः
शेशिङ्घितास्महे
प्रथम पुरुषः  एकवचनम्
शिङ्घिता / शिङ्घयिता
प्रथमा  द्विवचनम्
शिङ्घितारौ / शिङ्घयितारौ
प्रथमा  बहुवचनम्
शिङ्घितारः / शिङ्घयितारः
मध्यम पुरुषः  एकवचनम्
शिङ्घितासे / शिङ्घयितासे
मध्यम पुरुषः  द्विवचनम्
शिङ्घितासाथे / शिङ्घयितासाथे
मध्यम पुरुषः  बहुवचनम्
शिङ्घिताध्वे / शिङ्घयिताध्वे
उत्तम पुरुषः  एकवचनम्
शिङ्घिताहे / शिङ्घयिताहे
उत्तम पुरुषः  द्विवचनम्
शिङ्घितास्वहे / शिङ्घयितास्वहे
शिशिङ्घिषितास्वहे
उत्तम पुरुषः  बहुवचनम्
शिङ्घितास्महे / शिङ्घयितास्महे
शिशिङ्घिषितास्महे