शान्त्व् - शान्त्वँ - सामप्रयोगे इत्येके चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
शान्त्वयति
शान्त्वयते
शान्त्व्यते
शान्त्वयाञ्चकार / शान्त्वयांचकार / शान्त्वयाम्बभूव / शान्त्वयांबभूव / शान्त्वयामास
शान्त्वयाञ्चक्रे / शान्त्वयांचक्रे / शान्त्वयाम्बभूव / शान्त्वयांबभूव / शान्त्वयामास
शान्त्वयाञ्चक्रे / शान्त्वयांचक्रे / शान्त्वयाम्बभूवे / शान्त्वयांबभूवे / शान्त्वयामाहे
शान्त्वयिता
शान्त्वयिता
शान्त्विता / शान्त्वयिता
शान्त्वयिष्यति
शान्त्वयिष्यते
शान्त्विष्यते / शान्त्वयिष्यते
शान्त्वयतात् / शान्त्वयताद् / शान्त्वयतु
शान्त्वयताम्
शान्त्व्यताम्
अशान्त्वयत् / अशान्त्वयद्
अशान्त्वयत
अशान्त्व्यत
शान्त्वयेत् / शान्त्वयेद्
शान्त्वयेत
शान्त्व्येत
शान्त्व्यात् / शान्त्व्याद्
शान्त्वयिषीष्ट
शान्त्विषीष्ट / शान्त्वयिषीष्ट
अशशान्त्वत् / अशशान्त्वद्
अशशान्त्वत
अशान्त्वि
अशान्त्वयिष्यत् / अशान्त्वयिष्यद्
अशान्त्वयिष्यत
अशान्त्विष्यत / अशान्त्वयिष्यत
प्रथम  द्विवचनम्
शान्त्वयतः
शान्त्वयेते
शान्त्व्येते
शान्त्वयाञ्चक्रतुः / शान्त्वयांचक्रतुः / शान्त्वयाम्बभूवतुः / शान्त्वयांबभूवतुः / शान्त्वयामासतुः
शान्त्वयाञ्चक्राते / शान्त्वयांचक्राते / शान्त्वयाम्बभूवतुः / शान्त्वयांबभूवतुः / शान्त्वयामासतुः
शान्त्वयाञ्चक्राते / शान्त्वयांचक्राते / शान्त्वयाम्बभूवाते / शान्त्वयांबभूवाते / शान्त्वयामासाते
शान्त्वयितारौ
शान्त्वयितारौ
शान्त्वितारौ / शान्त्वयितारौ
शान्त्वयिष्यतः
शान्त्वयिष्येते
शान्त्विष्येते / शान्त्वयिष्येते
शान्त्वयताम्
शान्त्वयेताम्
शान्त्व्येताम्
अशान्त्वयताम्
अशान्त्वयेताम्
अशान्त्व्येताम्
शान्त्वयेताम्
शान्त्वयेयाताम्
शान्त्व्येयाताम्
शान्त्व्यास्ताम्
शान्त्वयिषीयास्ताम्
शान्त्विषीयास्ताम् / शान्त्वयिषीयास्ताम्
अशशान्त्वताम्
अशशान्त्वेताम्
अशान्त्विषाताम् / अशान्त्वयिषाताम्
अशान्त्वयिष्यताम्
अशान्त्वयिष्येताम्
अशान्त्विष्येताम् / अशान्त्वयिष्येताम्
प्रथम  बहुवचनम्
शान्त्वयन्ति
शान्त्वयन्ते
शान्त्व्यन्ते
शान्त्वयाञ्चक्रुः / शान्त्वयांचक्रुः / शान्त्वयाम्बभूवुः / शान्त्वयांबभूवुः / शान्त्वयामासुः
शान्त्वयाञ्चक्रिरे / शान्त्वयांचक्रिरे / शान्त्वयाम्बभूवुः / शान्त्वयांबभूवुः / शान्त्वयामासुः
शान्त्वयाञ्चक्रिरे / शान्त्वयांचक्रिरे / शान्त्वयाम्बभूविरे / शान्त्वयांबभूविरे / शान्त्वयामासिरे
शान्त्वयितारः
शान्त्वयितारः
शान्त्वितारः / शान्त्वयितारः
शान्त्वयिष्यन्ति
शान्त्वयिष्यन्ते
शान्त्विष्यन्ते / शान्त्वयिष्यन्ते
शान्त्वयन्तु
शान्त्वयन्ताम्
शान्त्व्यन्ताम्
अशान्त्वयन्
अशान्त्वयन्त
अशान्त्व्यन्त
शान्त्वयेयुः
शान्त्वयेरन्
शान्त्व्येरन्
शान्त्व्यासुः
शान्त्वयिषीरन्
शान्त्विषीरन् / शान्त्वयिषीरन्
अशशान्त्वन्
अशशान्त्वन्त
अशान्त्विषत / अशान्त्वयिषत
अशान्त्वयिष्यन्
अशान्त्वयिष्यन्त
अशान्त्विष्यन्त / अशान्त्वयिष्यन्त
मध्यम  एकवचनम्
शान्त्वयसि
शान्त्वयसे
शान्त्व्यसे
शान्त्वयाञ्चकर्थ / शान्त्वयांचकर्थ / शान्त्वयाम्बभूविथ / शान्त्वयांबभूविथ / शान्त्वयामासिथ
शान्त्वयाञ्चकृषे / शान्त्वयांचकृषे / शान्त्वयाम्बभूविथ / शान्त्वयांबभूविथ / शान्त्वयामासिथ
शान्त्वयाञ्चकृषे / शान्त्वयांचकृषे / शान्त्वयाम्बभूविषे / शान्त्वयांबभूविषे / शान्त्वयामासिषे
शान्त्वयितासि
शान्त्वयितासे
शान्त्वितासे / शान्त्वयितासे
शान्त्वयिष्यसि
शान्त्वयिष्यसे
शान्त्विष्यसे / शान्त्वयिष्यसे
शान्त्वयतात् / शान्त्वयताद् / शान्त्वय
शान्त्वयस्व
शान्त्व्यस्व
अशान्त्वयः
अशान्त्वयथाः
अशान्त्व्यथाः
शान्त्वयेः
शान्त्वयेथाः
शान्त्व्येथाः
शान्त्व्याः
शान्त्वयिषीष्ठाः
शान्त्विषीष्ठाः / शान्त्वयिषीष्ठाः
अशशान्त्वः
अशशान्त्वथाः
अशान्त्विष्ठाः / अशान्त्वयिष्ठाः
अशान्त्वयिष्यः
अशान्त्वयिष्यथाः
अशान्त्विष्यथाः / अशान्त्वयिष्यथाः
मध्यम  द्विवचनम्
शान्त्वयथः
शान्त्वयेथे
शान्त्व्येथे
शान्त्वयाञ्चक्रथुः / शान्त्वयांचक्रथुः / शान्त्वयाम्बभूवथुः / शान्त्वयांबभूवथुः / शान्त्वयामासथुः
शान्त्वयाञ्चक्राथे / शान्त्वयांचक्राथे / शान्त्वयाम्बभूवथुः / शान्त्वयांबभूवथुः / शान्त्वयामासथुः
शान्त्वयाञ्चक्राथे / शान्त्वयांचक्राथे / शान्त्वयाम्बभूवाथे / शान्त्वयांबभूवाथे / शान्त्वयामासाथे
शान्त्वयितास्थः
शान्त्वयितासाथे
शान्त्वितासाथे / शान्त्वयितासाथे
शान्त्वयिष्यथः
शान्त्वयिष्येथे
शान्त्विष्येथे / शान्त्वयिष्येथे
शान्त्वयतम्
शान्त्वयेथाम्
शान्त्व्येथाम्
अशान्त्वयतम्
अशान्त्वयेथाम्
अशान्त्व्येथाम्
शान्त्वयेतम्
शान्त्वयेयाथाम्
शान्त्व्येयाथाम्
शान्त्व्यास्तम्
शान्त्वयिषीयास्थाम्
शान्त्विषीयास्थाम् / शान्त्वयिषीयास्थाम्
अशशान्त्वतम्
अशशान्त्वेथाम्
अशान्त्विषाथाम् / अशान्त्वयिषाथाम्
अशान्त्वयिष्यतम्
अशान्त्वयिष्येथाम्
अशान्त्विष्येथाम् / अशान्त्वयिष्येथाम्
मध्यम  बहुवचनम्
शान्त्वयथ
शान्त्वयध्वे
शान्त्व्यध्वे
शान्त्वयाञ्चक्र / शान्त्वयांचक्र / शान्त्वयाम्बभूव / शान्त्वयांबभूव / शान्त्वयामास
शान्त्वयाञ्चकृढ्वे / शान्त्वयांचकृढ्वे / शान्त्वयाम्बभूव / शान्त्वयांबभूव / शान्त्वयामास
शान्त्वयाञ्चकृढ्वे / शान्त्वयांचकृढ्वे / शान्त्वयाम्बभूविध्वे / शान्त्वयांबभूविध्वे / शान्त्वयाम्बभूविढ्वे / शान्त्वयांबभूविढ्वे / शान्त्वयामासिध्वे
शान्त्वयितास्थ
शान्त्वयिताध्वे
शान्त्विताध्वे / शान्त्वयिताध्वे
शान्त्वयिष्यथ
शान्त्वयिष्यध्वे
शान्त्विष्यध्वे / शान्त्वयिष्यध्वे
शान्त्वयत
शान्त्वयध्वम्
शान्त्व्यध्वम्
अशान्त्वयत
अशान्त्वयध्वम्
अशान्त्व्यध्वम्
शान्त्वयेत
शान्त्वयेध्वम्
शान्त्व्येध्वम्
शान्त्व्यास्त
शान्त्वयिषीढ्वम् / शान्त्वयिषीध्वम्
शान्त्विषीढ्वम् / शान्त्विषीध्वम् / शान्त्वयिषीढ्वम् / शान्त्वयिषीध्वम्
अशशान्त्वत
अशशान्त्वध्वम्
अशान्त्विढ्वम् / अशान्त्विध्वम् / अशान्त्वयिढ्वम् / अशान्त्वयिध्वम्
अशान्त्वयिष्यत
अशान्त्वयिष्यध्वम्
अशान्त्विष्यध्वम् / अशान्त्वयिष्यध्वम्
उत्तम  एकवचनम्
शान्त्वयामि
शान्त्वये
शान्त्व्ये
शान्त्वयाञ्चकर / शान्त्वयांचकर / शान्त्वयाञ्चकार / शान्त्वयांचकार / शान्त्वयाम्बभूव / शान्त्वयांबभूव / शान्त्वयामास
शान्त्वयाञ्चक्रे / शान्त्वयांचक्रे / शान्त्वयाम्बभूव / शान्त्वयांबभूव / शान्त्वयामास
शान्त्वयाञ्चक्रे / शान्त्वयांचक्रे / शान्त्वयाम्बभूवे / शान्त्वयांबभूवे / शान्त्वयामाहे
शान्त्वयितास्मि
शान्त्वयिताहे
शान्त्विताहे / शान्त्वयिताहे
शान्त्वयिष्यामि
शान्त्वयिष्ये
शान्त्विष्ये / शान्त्वयिष्ये
शान्त्वयानि
शान्त्वयै
शान्त्व्यै
अशान्त्वयम्
अशान्त्वये
अशान्त्व्ये
शान्त्वयेयम्
शान्त्वयेय
शान्त्व्येय
शान्त्व्यासम्
शान्त्वयिषीय
शान्त्विषीय / शान्त्वयिषीय
अशशान्त्वम्
अशशान्त्वे
अशान्त्विषि / अशान्त्वयिषि
अशान्त्वयिष्यम्
अशान्त्वयिष्ये
अशान्त्विष्ये / अशान्त्वयिष्ये
उत्तम  द्विवचनम्
शान्त्वयावः
शान्त्वयावहे
शान्त्व्यावहे
शान्त्वयाञ्चकृव / शान्त्वयांचकृव / शान्त्वयाम्बभूविव / शान्त्वयांबभूविव / शान्त्वयामासिव
शान्त्वयाञ्चकृवहे / शान्त्वयांचकृवहे / शान्त्वयाम्बभूविव / शान्त्वयांबभूविव / शान्त्वयामासिव
शान्त्वयाञ्चकृवहे / शान्त्वयांचकृवहे / शान्त्वयाम्बभूविवहे / शान्त्वयांबभूविवहे / शान्त्वयामासिवहे
शान्त्वयितास्वः
शान्त्वयितास्वहे
शान्त्वितास्वहे / शान्त्वयितास्वहे
शान्त्वयिष्यावः
शान्त्वयिष्यावहे
शान्त्विष्यावहे / शान्त्वयिष्यावहे
शान्त्वयाव
शान्त्वयावहै
शान्त्व्यावहै
अशान्त्वयाव
अशान्त्वयावहि
अशान्त्व्यावहि
शान्त्वयेव
शान्त्वयेवहि
शान्त्व्येवहि
शान्त्व्यास्व
शान्त्वयिषीवहि
शान्त्विषीवहि / शान्त्वयिषीवहि
अशशान्त्वाव
अशशान्त्वावहि
अशान्त्विष्वहि / अशान्त्वयिष्वहि
अशान्त्वयिष्याव
अशान्त्वयिष्यावहि
अशान्त्विष्यावहि / अशान्त्वयिष्यावहि
उत्तम  बहुवचनम्
शान्त्वयामः
शान्त्वयामहे
शान्त्व्यामहे
शान्त्वयाञ्चकृम / शान्त्वयांचकृम / शान्त्वयाम्बभूविम / शान्त्वयांबभूविम / शान्त्वयामासिम
शान्त्वयाञ्चकृमहे / शान्त्वयांचकृमहे / शान्त्वयाम्बभूविम / शान्त्वयांबभूविम / शान्त्वयामासिम
शान्त्वयाञ्चकृमहे / शान्त्वयांचकृमहे / शान्त्वयाम्बभूविमहे / शान्त्वयांबभूविमहे / शान्त्वयामासिमहे
शान्त्वयितास्मः
शान्त्वयितास्महे
शान्त्वितास्महे / शान्त्वयितास्महे
शान्त्वयिष्यामः
शान्त्वयिष्यामहे
शान्त्विष्यामहे / शान्त्वयिष्यामहे
शान्त्वयाम
शान्त्वयामहै
शान्त्व्यामहै
अशान्त्वयाम
अशान्त्वयामहि
अशान्त्व्यामहि
शान्त्वयेम
शान्त्वयेमहि
शान्त्व्येमहि
शान्त्व्यास्म
शान्त्वयिषीमहि
शान्त्विषीमहि / शान्त्वयिषीमहि
अशशान्त्वाम
अशशान्त्वामहि
अशान्त्विष्महि / अशान्त्वयिष्महि
अशान्त्वयिष्याम
अशान्त्वयिष्यामहि
अशान्त्विष्यामहि / अशान्त्वयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
शान्त्वयाञ्चकार / शान्त्वयांचकार / शान्त्वयाम्बभूव / शान्त्वयांबभूव / शान्त्वयामास
शान्त्वयाञ्चक्रे / शान्त्वयांचक्रे / शान्त्वयाम्बभूव / शान्त्वयांबभूव / शान्त्वयामास
शान्त्वयाञ्चक्रे / शान्त्वयांचक्रे / शान्त्वयाम्बभूवे / शान्त्वयांबभूवे / शान्त्वयामाहे
शान्त्विता / शान्त्वयिता
शान्त्विष्यते / शान्त्वयिष्यते
शान्त्वयतात् / शान्त्वयताद् / शान्त्वयतु
अशान्त्वयत् / अशान्त्वयद्
शान्त्वयेत् / शान्त्वयेद्
शान्त्व्यात् / शान्त्व्याद्
शान्त्विषीष्ट / शान्त्वयिषीष्ट
अशशान्त्वत् / अशशान्त्वद्
अशान्त्वयिष्यत् / अशान्त्वयिष्यद्
अशान्त्विष्यत / अशान्त्वयिष्यत
प्रथमा  द्विवचनम्
शान्त्वयाञ्चक्रतुः / शान्त्वयांचक्रतुः / शान्त्वयाम्बभूवतुः / शान्त्वयांबभूवतुः / शान्त्वयामासतुः
शान्त्वयाञ्चक्राते / शान्त्वयांचक्राते / शान्त्वयाम्बभूवतुः / शान्त्वयांबभूवतुः / शान्त्वयामासतुः
शान्त्वयाञ्चक्राते / शान्त्वयांचक्राते / शान्त्वयाम्बभूवाते / शान्त्वयांबभूवाते / शान्त्वयामासाते
शान्त्वितारौ / शान्त्वयितारौ
शान्त्विष्येते / शान्त्वयिष्येते
अशान्त्व्येताम्
शान्त्वयिषीयास्ताम्
शान्त्विषीयास्ताम् / शान्त्वयिषीयास्ताम्
अशान्त्विषाताम् / अशान्त्वयिषाताम्
अशान्त्वयिष्यताम्
अशान्त्वयिष्येताम्
अशान्त्विष्येताम् / अशान्त्वयिष्येताम्
प्रथमा  बहुवचनम्
शान्त्वयाञ्चक्रुः / शान्त्वयांचक्रुः / शान्त्वयाम्बभूवुः / शान्त्वयांबभूवुः / शान्त्वयामासुः
शान्त्वयाञ्चक्रिरे / शान्त्वयांचक्रिरे / शान्त्वयाम्बभूवुः / शान्त्वयांबभूवुः / शान्त्वयामासुः
शान्त्वयाञ्चक्रिरे / शान्त्वयांचक्रिरे / शान्त्वयाम्बभूविरे / शान्त्वयांबभूविरे / शान्त्वयामासिरे
शान्त्वितारः / शान्त्वयितारः
शान्त्वयिष्यन्ति
शान्त्वयिष्यन्ते
शान्त्विष्यन्ते / शान्त्वयिष्यन्ते
शान्त्विषीरन् / शान्त्वयिषीरन्
अशान्त्विषत / अशान्त्वयिषत
अशान्त्वयिष्यन्त
अशान्त्विष्यन्त / अशान्त्वयिष्यन्त
मध्यम पुरुषः  एकवचनम्
शान्त्वयाञ्चकर्थ / शान्त्वयांचकर्थ / शान्त्वयाम्बभूविथ / शान्त्वयांबभूविथ / शान्त्वयामासिथ
शान्त्वयाञ्चकृषे / शान्त्वयांचकृषे / शान्त्वयाम्बभूविथ / शान्त्वयांबभूविथ / शान्त्वयामासिथ
शान्त्वयाञ्चकृषे / शान्त्वयांचकृषे / शान्त्वयाम्बभूविषे / शान्त्वयांबभूविषे / शान्त्वयामासिषे
शान्त्वितासे / शान्त्वयितासे
शान्त्विष्यसे / शान्त्वयिष्यसे
शान्त्वयतात् / शान्त्वयताद् / शान्त्वय
शान्त्विषीष्ठाः / शान्त्वयिषीष्ठाः
अशान्त्विष्ठाः / अशान्त्वयिष्ठाः
अशान्त्वयिष्यथाः
अशान्त्विष्यथाः / अशान्त्वयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
शान्त्वयाञ्चक्रथुः / शान्त्वयांचक्रथुः / शान्त्वयाम्बभूवथुः / शान्त्वयांबभूवथुः / शान्त्वयामासथुः
शान्त्वयाञ्चक्राथे / शान्त्वयांचक्राथे / शान्त्वयाम्बभूवथुः / शान्त्वयांबभूवथुः / शान्त्वयामासथुः
शान्त्वयाञ्चक्राथे / शान्त्वयांचक्राथे / शान्त्वयाम्बभूवाथे / शान्त्वयांबभूवाथे / शान्त्वयामासाथे
शान्त्वितासाथे / शान्त्वयितासाथे
शान्त्विष्येथे / शान्त्वयिष्येथे
अशान्त्व्येथाम्
शान्त्वयिषीयास्थाम्
शान्त्विषीयास्थाम् / शान्त्वयिषीयास्थाम्
अशान्त्विषाथाम् / अशान्त्वयिषाथाम्
अशान्त्वयिष्यतम्
अशान्त्वयिष्येथाम्
अशान्त्विष्येथाम् / अशान्त्वयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
शान्त्वयाञ्चक्र / शान्त्वयांचक्र / शान्त्वयाम्बभूव / शान्त्वयांबभूव / शान्त्वयामास
शान्त्वयाञ्चकृढ्वे / शान्त्वयांचकृढ्वे / शान्त्वयाम्बभूव / शान्त्वयांबभूव / शान्त्वयामास
शान्त्वयाञ्चकृढ्वे / शान्त्वयांचकृढ्वे / शान्त्वयाम्बभूविध्वे / शान्त्वयांबभूविध्वे / शान्त्वयाम्बभूविढ्वे / शान्त्वयांबभूविढ्वे / शान्त्वयामासिध्वे
शान्त्विताध्वे / शान्त्वयिताध्वे
शान्त्वयिष्यध्वे
शान्त्विष्यध्वे / शान्त्वयिष्यध्वे
अशान्त्व्यध्वम्
शान्त्वयिषीढ्वम् / शान्त्वयिषीध्वम्
शान्त्विषीढ्वम् / शान्त्विषीध्वम् / शान्त्वयिषीढ्वम् / शान्त्वयिषीध्वम्
अशान्त्विढ्वम् / अशान्त्विध्वम् / अशान्त्वयिढ्वम् / अशान्त्वयिध्वम्
अशान्त्वयिष्यध्वम्
अशान्त्विष्यध्वम् / अशान्त्वयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
शान्त्वयाञ्चकर / शान्त्वयांचकर / शान्त्वयाञ्चकार / शान्त्वयांचकार / शान्त्वयाम्बभूव / शान्त्वयांबभूव / शान्त्वयामास
शान्त्वयाञ्चक्रे / शान्त्वयांचक्रे / शान्त्वयाम्बभूव / शान्त्वयांबभूव / शान्त्वयामास
शान्त्वयाञ्चक्रे / शान्त्वयांचक्रे / शान्त्वयाम्बभूवे / शान्त्वयांबभूवे / शान्त्वयामाहे
शान्त्विताहे / शान्त्वयिताहे
शान्त्विष्ये / शान्त्वयिष्ये
शान्त्विषीय / शान्त्वयिषीय
अशान्त्विषि / अशान्त्वयिषि
अशान्त्विष्ये / अशान्त्वयिष्ये
उत्तम पुरुषः  द्विवचनम्
शान्त्वयाञ्चकृव / शान्त्वयांचकृव / शान्त्वयाम्बभूविव / शान्त्वयांबभूविव / शान्त्वयामासिव
शान्त्वयाञ्चकृवहे / शान्त्वयांचकृवहे / शान्त्वयाम्बभूविव / शान्त्वयांबभूविव / शान्त्वयामासिव
शान्त्वयाञ्चकृवहे / शान्त्वयांचकृवहे / शान्त्वयाम्बभूविवहे / शान्त्वयांबभूविवहे / शान्त्वयामासिवहे
शान्त्वयितास्वहे
शान्त्वितास्वहे / शान्त्वयितास्वहे
शान्त्वयिष्यावहे
शान्त्विष्यावहे / शान्त्वयिष्यावहे
शान्त्विषीवहि / शान्त्वयिषीवहि
अशान्त्विष्वहि / अशान्त्वयिष्वहि
अशान्त्वयिष्यावहि
अशान्त्विष्यावहि / अशान्त्वयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
शान्त्वयाञ्चकृम / शान्त्वयांचकृम / शान्त्वयाम्बभूविम / शान्त्वयांबभूविम / शान्त्वयामासिम
शान्त्वयाञ्चकृमहे / शान्त्वयांचकृमहे / शान्त्वयाम्बभूविम / शान्त्वयांबभूविम / शान्त्वयामासिम
शान्त्वयाञ्चकृमहे / शान्त्वयांचकृमहे / शान्त्वयाम्बभूविमहे / शान्त्वयांबभूविमहे / शान्त्वयामासिमहे
शान्त्वयितास्महे
शान्त्वितास्महे / शान्त्वयितास्महे
शान्त्वयिष्यामहे
शान्त्विष्यामहे / शान्त्वयिष्यामहे
शान्त्विषीमहि / शान्त्वयिषीमहि
अशान्त्विष्महि / अशान्त्वयिष्महि
अशान्त्वयिष्यामहि
अशान्त्विष्यामहि / अशान्त्वयिष्यामहि