शाख् - शाखृँ - व्याप्तौ भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लोट् लकारः


 
प्रथम  एकवचनम्
शाखतात् / शाखताद् / शाखतु
शाख्यताम्
शाखयतात् / शाखयताद् / शाखयतु
शाखयताम्
शाख्यताम्
शिशाखिषतात् / शिशाखिषताद् / शिशाखिषतु
शिशाखिष्यताम्
शाशाख्यताम्
शाशाख्यताम्
शाशाक्तात् / शाशाक्ताद् / शाशाखीतु / शाशाक्तु
शाशाख्यताम्
प्रथम  द्विवचनम्
शाखताम्
शाख्येताम्
शाखयताम्
शाखयेताम्
शाख्येताम्
शिशाखिषताम्
शिशाखिष्येताम्
शाशाख्येताम्
शाशाख्येताम्
शाशाक्ताम्
शाशाख्येताम्
प्रथम  बहुवचनम्
शाखन्तु
शाख्यन्ताम्
शाखयन्तु
शाखयन्ताम्
शाख्यन्ताम्
शिशाखिषन्तु
शिशाखिष्यन्ताम्
शाशाख्यन्ताम्
शाशाख्यन्ताम्
शाशाखतु
शाशाख्यन्ताम्
मध्यम  एकवचनम्
शाखतात् / शाखताद् / शाख
शाख्यस्व
शाखयतात् / शाखयताद् / शाखय
शाखयस्व
शाख्यस्व
शिशाखिषतात् / शिशाखिषताद् / शिशाखिष
शिशाखिष्यस्व
शाशाख्यस्व
शाशाख्यस्व
शाशाक्तात् / शाशाक्ताद् / शाशाग्धि
शाशाख्यस्व
मध्यम  द्विवचनम्
शाखतम्
शाख्येथाम्
शाखयतम्
शाखयेथाम्
शाख्येथाम्
शिशाखिषतम्
शिशाखिष्येथाम्
शाशाख्येथाम्
शाशाख्येथाम्
शाशाक्तम्
शाशाख्येथाम्
मध्यम  बहुवचनम्
शाखत
शाख्यध्वम्
शाखयत
शाखयध्वम्
शाख्यध्वम्
शिशाखिषत
शिशाखिष्यध्वम्
शाशाख्यध्वम्
शाशाख्यध्वम्
शाशाक्त
शाशाख्यध्वम्
उत्तम  एकवचनम्
शाखानि
शाख्यै
शाखयानि
शाखयै
शाख्यै
शिशाखिषाणि
शिशाखिष्यै
शाशाख्यै
शाशाख्यै
शाशाखानि
शाशाख्यै
उत्तम  द्विवचनम्
शाखाव
शाख्यावहै
शाखयाव
शाखयावहै
शाख्यावहै
शिशाखिषाव
शिशाखिष्यावहै
शाशाख्यावहै
शाशाख्यावहै
शाशाखाव
शाशाख्यावहै
उत्तम  बहुवचनम्
शाखाम
शाख्यामहै
शाखयाम
शाखयामहै
शाख्यामहै
शिशाखिषाम
शिशाखिष्यामहै
शाशाख्यामहै
शाशाख्यामहै
शाशाखाम
शाशाख्यामहै
प्रथम पुरुषः  एकवचनम्
शाखतात् / शाखताद् / शाखतु
शाखयतात् / शाखयताद् / शाखयतु
शिशाखिषतात् / शिशाखिषताद् / शिशाखिषतु
शाशाक्तात् / शाशाक्ताद् / शाशाखीतु / शाशाक्तु
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
शाखतात् / शाखताद् / शाख
शाखयतात् / शाखयताद् / शाखय
शिशाखिषतात् / शिशाखिषताद् / शिशाखिष
शाशाक्तात् / शाशाक्ताद् / शाशाग्धि
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्