शाख् - शाखृँ - व्याप्तौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
शाखति
शशाख
शाखिता
शाखिष्यति
शाखतात् / शाखताद् / शाखतु
अशाखत् / अशाखद्
शाखेत् / शाखेद्
शाख्यात् / शाख्याद्
अशाखीत् / अशाखीद्
अशाखिष्यत् / अशाखिष्यद्
प्रथम  द्विवचनम्
शाखतः
शशाखतुः
शाखितारौ
शाखिष्यतः
शाखताम्
अशाखताम्
शाखेताम्
शाख्यास्ताम्
अशाखिष्टाम्
अशाखिष्यताम्
प्रथम  बहुवचनम्
शाखन्ति
शशाखुः
शाखितारः
शाखिष्यन्ति
शाखन्तु
अशाखन्
शाखेयुः
शाख्यासुः
अशाखिषुः
अशाखिष्यन्
मध्यम  एकवचनम्
शाखसि
शशाखिथ
शाखितासि
शाखिष्यसि
शाखतात् / शाखताद् / शाख
अशाखः
शाखेः
शाख्याः
अशाखीः
अशाखिष्यः
मध्यम  द्विवचनम्
शाखथः
शशाखथुः
शाखितास्थः
शाखिष्यथः
शाखतम्
अशाखतम्
शाखेतम्
शाख्यास्तम्
अशाखिष्टम्
अशाखिष्यतम्
मध्यम  बहुवचनम्
शाखथ
शशाख
शाखितास्थ
शाखिष्यथ
शाखत
अशाखत
शाखेत
शाख्यास्त
अशाखिष्ट
अशाखिष्यत
उत्तम  एकवचनम्
शाखामि
शशाख
शाखितास्मि
शाखिष्यामि
शाखानि
अशाखम्
शाखेयम्
शाख्यासम्
अशाखिषम्
अशाखिष्यम्
उत्तम  द्विवचनम्
शाखावः
शशाखिव
शाखितास्वः
शाखिष्यावः
शाखाव
अशाखाव
शाखेव
शाख्यास्व
अशाखिष्व
अशाखिष्याव
उत्तम  बहुवचनम्
शाखामः
शशाखिम
शाखितास्मः
शाखिष्यामः
शाखाम
अशाखाम
शाखेम
शाख्यास्म
अशाखिष्म
अशाखिष्याम
प्रथम पुरुषः  एकवचनम्
शाखतात् / शाखताद् / शाखतु
अशाखत् / अशाखद्
शाख्यात् / शाख्याद्
अशाखीत् / अशाखीद्
अशाखिष्यत् / अशाखिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
शाखतात् / शाखताद् / शाख
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्