शाख् - शाखृँ व्याप्तौ भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
शाखतात् / शाखताद् / शाखतु
प्रथम पुरुषः  द्विवचनम्
शाखताम्
प्रथम पुरुषः  बहुवचनम्
शाखन्तु
मध्यम पुरुषः  एकवचनम्
शाखतात् / शाखताद् / शाख
मध्यम पुरुषः  द्विवचनम्
शाखतम्
मध्यम पुरुषः  बहुवचनम्
शाखत
उत्तम पुरुषः  एकवचनम्
शाखानि
उत्तम पुरुषः  द्विवचनम्
शाखाव
उत्तम पुरुषः  बहुवचनम्
शाखाम
प्रथम पुरुषः  एकवचनम्
शाखतात् / शाखताद् / शाखतु
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
शाखतात् / शाखताद् / शाख
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्