शव् - शवँ - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
शवति
शव्यते
शशाव
शेवे
शविता
शविता
शविष्यति
शविष्यते
शवतात् / शवताद् / शवतु
शव्यताम्
अशवत् / अशवद्
अशव्यत
शवेत् / शवेद्
शव्येत
शव्यात् / शव्याद्
शविषीष्ट
अशावीत् / अशावीद् / अशवीत् / अशवीद्
अशावि
अशविष्यत् / अशविष्यद्
अशविष्यत
प्रथम  द्विवचनम्
शवतः
शव्येते
शेवतुः
शेवाते
शवितारौ
शवितारौ
शविष्यतः
शविष्येते
शवताम्
शव्येताम्
अशवताम्
अशव्येताम्
शवेताम्
शव्येयाताम्
शव्यास्ताम्
शविषीयास्ताम्
अशाविष्टाम् / अशविष्टाम्
अशविषाताम्
अशविष्यताम्
अशविष्येताम्
प्रथम  बहुवचनम्
शवन्ति
शव्यन्ते
शेवुः
शेविरे
शवितारः
शवितारः
शविष्यन्ति
शविष्यन्ते
शवन्तु
शव्यन्ताम्
अशवन्
अशव्यन्त
शवेयुः
शव्येरन्
शव्यासुः
शविषीरन्
अशाविषुः / अशविषुः
अशविषत
अशविष्यन्
अशविष्यन्त
मध्यम  एकवचनम्
शवसि
शव्यसे
शेविथ
शेविषे
शवितासि
शवितासे
शविष्यसि
शविष्यसे
शवतात् / शवताद् / शव
शव्यस्व
अशवः
अशव्यथाः
शवेः
शव्येथाः
शव्याः
शविषीष्ठाः
अशावीः / अशवीः
अशविष्ठाः
अशविष्यः
अशविष्यथाः
मध्यम  द्विवचनम्
शवथः
शव्येथे
शेवथुः
शेवाथे
शवितास्थः
शवितासाथे
शविष्यथः
शविष्येथे
शवतम्
शव्येथाम्
अशवतम्
अशव्येथाम्
शवेतम्
शव्येयाथाम्
शव्यास्तम्
शविषीयास्थाम्
अशाविष्टम् / अशविष्टम्
अशविषाथाम्
अशविष्यतम्
अशविष्येथाम्
मध्यम  बहुवचनम्
शवथ
शव्यध्वे
शेव
शेविढ्वे / शेविध्वे
शवितास्थ
शविताध्वे
शविष्यथ
शविष्यध्वे
शवत
शव्यध्वम्
अशवत
अशव्यध्वम्
शवेत
शव्येध्वम्
शव्यास्त
शविषीढ्वम् / शविषीध्वम्
अशाविष्ट / अशविष्ट
अशविढ्वम् / अशविध्वम्
अशविष्यत
अशविष्यध्वम्
उत्तम  एकवचनम्
शवामि
शव्ये
शशव / शशाव
शेवे
शवितास्मि
शविताहे
शविष्यामि
शविष्ये
शवानि
शव्यै
अशवम्
अशव्ये
शवेयम्
शव्येय
शव्यासम्
शविषीय
अशाविषम् / अशविषम्
अशविषि
अशविष्यम्
अशविष्ये
उत्तम  द्विवचनम्
शवावः
शव्यावहे
शेविव
शेविवहे
शवितास्वः
शवितास्वहे
शविष्यावः
शविष्यावहे
शवाव
शव्यावहै
अशवाव
अशव्यावहि
शवेव
शव्येवहि
शव्यास्व
शविषीवहि
अशाविष्व / अशविष्व
अशविष्वहि
अशविष्याव
अशविष्यावहि
उत्तम  बहुवचनम्
शवामः
शव्यामहे
शेविम
शेविमहे
शवितास्मः
शवितास्महे
शविष्यामः
शविष्यामहे
शवाम
शव्यामहै
अशवाम
अशव्यामहि
शवेम
शव्येमहि
शव्यास्म
शविषीमहि
अशाविष्म / अशविष्म
अशविष्महि
अशविष्याम
अशविष्यामहि
प्रथम पुरुषः  एकवचनम्
शवतात् / शवताद् / शवतु
अशावीत् / अशावीद् / अशवीत् / अशवीद्
अशविष्यत् / अशविष्यद्
प्रथमा  द्विवचनम्
अशाविष्टाम् / अशविष्टाम्
प्रथमा  बहुवचनम्
अशाविषुः / अशविषुः
मध्यम पुरुषः  एकवचनम्
शवतात् / शवताद् / शव
मध्यम पुरुषः  द्विवचनम्
अशाविष्टम् / अशविष्टम्
मध्यम पुरुषः  बहुवचनम्
शेविढ्वे / शेविध्वे
शविषीढ्वम् / शविषीध्वम्
अशाविष्ट / अशविष्ट
अशविढ्वम् / अशविध्वम्
उत्तम पुरुषः  एकवचनम्
अशाविषम् / अशविषम्
उत्तम पुरुषः  द्विवचनम्
अशाविष्व / अशविष्व
उत्तम पुरुषः  बहुवचनम्
अशाविष्म / अशविष्म