शल् - शलँ चलनसंवरणयोः भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
शलताम्
प्रथम पुरुषः  द्विवचनम्
शलेताम्
प्रथम पुरुषः  बहुवचनम्
शलन्ताम्
मध्यम पुरुषः  एकवचनम्
शलस्व
मध्यम पुरुषः  द्विवचनम्
शलेथाम्
मध्यम पुरुषः  बहुवचनम्
शलध्वम्
उत्तम पुरुषः  एकवचनम्
शलै
उत्तम पुरुषः  द्विवचनम्
शलावहै
उत्तम पुरुषः  बहुवचनम्
शलामहै
प्रथम पुरुषः  एकवचनम्
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्