शम् - शमँ - आलोचने शमो दर्शने न मित् १९५२ चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
शामयते
शाम्यते
शामयाञ्चक्रे / शामयांचक्रे / शामयाम्बभूव / शामयांबभूव / शामयामास
शामयाञ्चक्रे / शामयांचक्रे / शामयाम्बभूवे / शामयांबभूवे / शामयामाहे
शामयिता
शामिता / शामयिता
शामयिष्यते
शामिष्यते / शामयिष्यते
शामयताम्
शाम्यताम्
अशामयत
अशाम्यत
शामयेत
शाम्येत
शामयिषीष्ट
शामिषीष्ट / शामयिषीष्ट
अशीशमत
अशामि
अशामयिष्यत
अशामिष्यत / अशामयिष्यत
प्रथम  द्विवचनम्
शामयेते
शाम्येते
शामयाञ्चक्राते / शामयांचक्राते / शामयाम्बभूवतुः / शामयांबभूवतुः / शामयामासतुः
शामयाञ्चक्राते / शामयांचक्राते / शामयाम्बभूवाते / शामयांबभूवाते / शामयामासाते
शामयितारौ
शामितारौ / शामयितारौ
शामयिष्येते
शामिष्येते / शामयिष्येते
शामयेताम्
शाम्येताम्
अशामयेताम्
अशाम्येताम्
शामयेयाताम्
शाम्येयाताम्
शामयिषीयास्ताम्
शामिषीयास्ताम् / शामयिषीयास्ताम्
अशीशमेताम्
अशामिषाताम् / अशामयिषाताम्
अशामयिष्येताम्
अशामिष्येताम् / अशामयिष्येताम्
प्रथम  बहुवचनम्
शामयन्ते
शाम्यन्ते
शामयाञ्चक्रिरे / शामयांचक्रिरे / शामयाम्बभूवुः / शामयांबभूवुः / शामयामासुः
शामयाञ्चक्रिरे / शामयांचक्रिरे / शामयाम्बभूविरे / शामयांबभूविरे / शामयामासिरे
शामयितारः
शामितारः / शामयितारः
शामयिष्यन्ते
शामिष्यन्ते / शामयिष्यन्ते
शामयन्ताम्
शाम्यन्ताम्
अशामयन्त
अशाम्यन्त
शामयेरन्
शाम्येरन्
शामयिषीरन्
शामिषीरन् / शामयिषीरन्
अशीशमन्त
अशामिषत / अशामयिषत
अशामयिष्यन्त
अशामिष्यन्त / अशामयिष्यन्त
मध्यम  एकवचनम्
शामयसे
शाम्यसे
शामयाञ्चकृषे / शामयांचकृषे / शामयाम्बभूविथ / शामयांबभूविथ / शामयामासिथ
शामयाञ्चकृषे / शामयांचकृषे / शामयाम्बभूविषे / शामयांबभूविषे / शामयामासिषे
शामयितासे
शामितासे / शामयितासे
शामयिष्यसे
शामिष्यसे / शामयिष्यसे
शामयस्व
शाम्यस्व
अशामयथाः
अशाम्यथाः
शामयेथाः
शाम्येथाः
शामयिषीष्ठाः
शामिषीष्ठाः / शामयिषीष्ठाः
अशीशमथाः
अशामिष्ठाः / अशामयिष्ठाः
अशामयिष्यथाः
अशामिष्यथाः / अशामयिष्यथाः
मध्यम  द्विवचनम्
शामयेथे
शाम्येथे
शामयाञ्चक्राथे / शामयांचक्राथे / शामयाम्बभूवथुः / शामयांबभूवथुः / शामयामासथुः
शामयाञ्चक्राथे / शामयांचक्राथे / शामयाम्बभूवाथे / शामयांबभूवाथे / शामयामासाथे
शामयितासाथे
शामितासाथे / शामयितासाथे
शामयिष्येथे
शामिष्येथे / शामयिष्येथे
शामयेथाम्
शाम्येथाम्
अशामयेथाम्
अशाम्येथाम्
शामयेयाथाम्
शाम्येयाथाम्
शामयिषीयास्थाम्
शामिषीयास्थाम् / शामयिषीयास्थाम्
अशीशमेथाम्
अशामिषाथाम् / अशामयिषाथाम्
अशामयिष्येथाम्
अशामिष्येथाम् / अशामयिष्येथाम्
मध्यम  बहुवचनम्
शामयध्वे
शाम्यध्वे
शामयाञ्चकृढ्वे / शामयांचकृढ्वे / शामयाम्बभूव / शामयांबभूव / शामयामास
शामयाञ्चकृढ्वे / शामयांचकृढ्वे / शामयाम्बभूविध्वे / शामयांबभूविध्वे / शामयाम्बभूविढ्वे / शामयांबभूविढ्वे / शामयामासिध्वे
शामयिताध्वे
शामिताध्वे / शामयिताध्वे
शामयिष्यध्वे
शामिष्यध्वे / शामयिष्यध्वे
शामयध्वम्
शाम्यध्वम्
अशामयध्वम्
अशाम्यध्वम्
शामयेध्वम्
शाम्येध्वम्
शामयिषीढ्वम् / शामयिषीध्वम्
शामिषीध्वम् / शामयिषीढ्वम् / शामयिषीध्वम्
अशीशमध्वम्
अशामिढ्वम् / अशामयिढ्वम् / अशामयिध्वम्
अशामयिष्यध्वम्
अशामिष्यध्वम् / अशामयिष्यध्वम्
उत्तम  एकवचनम्
शामये
शाम्ये
शामयाञ्चक्रे / शामयांचक्रे / शामयाम्बभूव / शामयांबभूव / शामयामास
शामयाञ्चक्रे / शामयांचक्रे / शामयाम्बभूवे / शामयांबभूवे / शामयामाहे
शामयिताहे
शामिताहे / शामयिताहे
शामयिष्ये
शामिष्ये / शामयिष्ये
शामयै
शाम्यै
अशामये
अशाम्ये
शामयेय
शाम्येय
शामयिषीय
शामिषीय / शामयिषीय
अशीशमे
अशामिषि / अशामयिषि
अशामयिष्ये
अशामिष्ये / अशामयिष्ये
उत्तम  द्विवचनम्
शामयावहे
शाम्यावहे
शामयाञ्चकृवहे / शामयांचकृवहे / शामयाम्बभूविव / शामयांबभूविव / शामयामासिव
शामयाञ्चकृवहे / शामयांचकृवहे / शामयाम्बभूविवहे / शामयांबभूविवहे / शामयामासिवहे
शामयितास्वहे
शामितास्वहे / शामयितास्वहे
शामयिष्यावहे
शामिष्यावहे / शामयिष्यावहे
शामयावहै
शाम्यावहै
अशामयावहि
अशाम्यावहि
शामयेवहि
शाम्येवहि
शामयिषीवहि
शामिषीवहि / शामयिषीवहि
अशीशमावहि
अशामिष्वहि / अशामयिष्वहि
अशामयिष्यावहि
अशामिष्यावहि / अशामयिष्यावहि
उत्तम  बहुवचनम्
शामयामहे
शाम्यामहे
शामयाञ्चकृमहे / शामयांचकृमहे / शामयाम्बभूविम / शामयांबभूविम / शामयामासिम
शामयाञ्चकृमहे / शामयांचकृमहे / शामयाम्बभूविमहे / शामयांबभूविमहे / शामयामासिमहे
शामयितास्महे
शामितास्महे / शामयितास्महे
शामयिष्यामहे
शामिष्यामहे / शामयिष्यामहे
शामयामहै
शाम्यामहै
अशामयामहि
अशाम्यामहि
शामयेमहि
शाम्येमहि
शामयिषीमहि
शामिषीमहि / शामयिषीमहि
अशीशमामहि
अशामिष्महि / अशामयिष्महि
अशामयिष्यामहि
अशामिष्यामहि / अशामयिष्यामहि
प्रथम पुरुषः  एकवचनम्
शामयाञ्चक्रे / शामयांचक्रे / शामयाम्बभूव / शामयांबभूव / शामयामास
शामयाञ्चक्रे / शामयांचक्रे / शामयाम्बभूवे / शामयांबभूवे / शामयामाहे
शामिता / शामयिता
शामिष्यते / शामयिष्यते
शामिषीष्ट / शामयिषीष्ट
अशामिष्यत / अशामयिष्यत
प्रथमा  द्विवचनम्
शामयाञ्चक्राते / शामयांचक्राते / शामयाम्बभूवतुः / शामयांबभूवतुः / शामयामासतुः
शामयाञ्चक्राते / शामयांचक्राते / शामयाम्बभूवाते / शामयांबभूवाते / शामयामासाते
शामितारौ / शामयितारौ
शामिष्येते / शामयिष्येते
शामिषीयास्ताम् / शामयिषीयास्ताम्
अशामिषाताम् / अशामयिषाताम्
अशामयिष्येताम्
अशामिष्येताम् / अशामयिष्येताम्
प्रथमा  बहुवचनम्
शामयाञ्चक्रिरे / शामयांचक्रिरे / शामयाम्बभूवुः / शामयांबभूवुः / शामयामासुः
शामयाञ्चक्रिरे / शामयांचक्रिरे / शामयाम्बभूविरे / शामयांबभूविरे / शामयामासिरे
शामितारः / शामयितारः
शामिष्यन्ते / शामयिष्यन्ते
शामिषीरन् / शामयिषीरन्
अशामिषत / अशामयिषत
अशामिष्यन्त / अशामयिष्यन्त
मध्यम पुरुषः  एकवचनम्
शामयाञ्चकृषे / शामयांचकृषे / शामयाम्बभूविथ / शामयांबभूविथ / शामयामासिथ
शामयाञ्चकृषे / शामयांचकृषे / शामयाम्बभूविषे / शामयांबभूविषे / शामयामासिषे
शामितासे / शामयितासे
शामिष्यसे / शामयिष्यसे
शामिषीष्ठाः / शामयिषीष्ठाः
अशामिष्ठाः / अशामयिष्ठाः
अशामिष्यथाः / अशामयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
शामयाञ्चक्राथे / शामयांचक्राथे / शामयाम्बभूवथुः / शामयांबभूवथुः / शामयामासथुः
शामयाञ्चक्राथे / शामयांचक्राथे / शामयाम्बभूवाथे / शामयांबभूवाथे / शामयामासाथे
शामितासाथे / शामयितासाथे
शामिष्येथे / शामयिष्येथे
शामिषीयास्थाम् / शामयिषीयास्थाम्
अशामिषाथाम् / अशामयिषाथाम्
अशामयिष्येथाम्
अशामिष्येथाम् / अशामयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
शामयाञ्चकृढ्वे / शामयांचकृढ्वे / शामयाम्बभूव / शामयांबभूव / शामयामास
शामयाञ्चकृढ्वे / शामयांचकृढ्वे / शामयाम्बभूविध्वे / शामयांबभूविध्वे / शामयाम्बभूविढ्वे / शामयांबभूविढ्वे / शामयामासिध्वे
शामिताध्वे / शामयिताध्वे
शामिष्यध्वे / शामयिष्यध्वे
शामयिषीढ्वम् / शामयिषीध्वम्
शामिषीध्वम् / शामयिषीढ्वम् / शामयिषीध्वम्
अशामिढ्वम् / अशामयिढ्वम् / अशामयिध्वम्
अशामयिष्यध्वम्
अशामिष्यध्वम् / अशामयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
शामयाञ्चक्रे / शामयांचक्रे / शामयाम्बभूव / शामयांबभूव / शामयामास
शामयाञ्चक्रे / शामयांचक्रे / शामयाम्बभूवे / शामयांबभूवे / शामयामाहे
शामिताहे / शामयिताहे
शामिष्ये / शामयिष्ये
शामिषीय / शामयिषीय
अशामिषि / अशामयिषि
अशामिष्ये / अशामयिष्ये
उत्तम पुरुषः  द्विवचनम्
शामयाञ्चकृवहे / शामयांचकृवहे / शामयाम्बभूविव / शामयांबभूविव / शामयामासिव
शामयाञ्चकृवहे / शामयांचकृवहे / शामयाम्बभूविवहे / शामयांबभूविवहे / शामयामासिवहे
शामितास्वहे / शामयितास्वहे
शामिष्यावहे / शामयिष्यावहे
शामिषीवहि / शामयिषीवहि
अशामिष्वहि / अशामयिष्वहि
अशामयिष्यावहि
अशामिष्यावहि / अशामयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
शामयाञ्चकृमहे / शामयांचकृमहे / शामयाम्बभूविम / शामयांबभूविम / शामयामासिम
शामयाञ्चकृमहे / शामयांचकृमहे / शामयाम्बभूविमहे / शामयांबभूविमहे / शामयामासिमहे
शामितास्महे / शामयितास्महे
शामिष्यामहे / शामयिष्यामहे
शामिषीमहि / शामयिषीमहि
अशामिष्महि / अशामयिष्महि
अशामयिष्यामहि
अशामिष्यामहि / अशामयिष्यामहि