शम्ब् - शम्बँ - सम्बन्धने च चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
शम्बयति
शम्बयते
शम्ब्यते
शम्बयाञ्चकार / शम्बयांचकार / शम्बयाम्बभूव / शम्बयांबभूव / शम्बयामास
शम्बयाञ्चक्रे / शम्बयांचक्रे / शम्बयाम्बभूव / शम्बयांबभूव / शम्बयामास
शम्बयाञ्चक्रे / शम्बयांचक्रे / शम्बयाम्बभूवे / शम्बयांबभूवे / शम्बयामाहे
शम्बयिता
शम्बयिता
शम्बिता / शम्बयिता
शम्बयिष्यति
शम्बयिष्यते
शम्बिष्यते / शम्बयिष्यते
शम्बयतात् / शम्बयताद् / शम्बयतु
शम्बयताम्
शम्ब्यताम्
अशम्बयत् / अशम्बयद्
अशम्बयत
अशम्ब्यत
शम्बयेत् / शम्बयेद्
शम्बयेत
शम्ब्येत
शम्ब्यात् / शम्ब्याद्
शम्बयिषीष्ट
शम्बिषीष्ट / शम्बयिषीष्ट
अशशम्बत् / अशशम्बद्
अशशम्बत
अशम्बि
अशम्बयिष्यत् / अशम्बयिष्यद्
अशम्बयिष्यत
अशम्बिष्यत / अशम्बयिष्यत
प्रथम  द्विवचनम्
शम्बयतः
शम्बयेते
शम्ब्येते
शम्बयाञ्चक्रतुः / शम्बयांचक्रतुः / शम्बयाम्बभूवतुः / शम्बयांबभूवतुः / शम्बयामासतुः
शम्बयाञ्चक्राते / शम्बयांचक्राते / शम्बयाम्बभूवतुः / शम्बयांबभूवतुः / शम्बयामासतुः
शम्बयाञ्चक्राते / शम्बयांचक्राते / शम्बयाम्बभूवाते / शम्बयांबभूवाते / शम्बयामासाते
शम्बयितारौ
शम्बयितारौ
शम्बितारौ / शम्बयितारौ
शम्बयिष्यतः
शम्बयिष्येते
शम्बिष्येते / शम्बयिष्येते
शम्बयताम्
शम्बयेताम्
शम्ब्येताम्
अशम्बयताम्
अशम्बयेताम्
अशम्ब्येताम्
शम्बयेताम्
शम्बयेयाताम्
शम्ब्येयाताम्
शम्ब्यास्ताम्
शम्बयिषीयास्ताम्
शम्बिषीयास्ताम् / शम्बयिषीयास्ताम्
अशशम्बताम्
अशशम्बेताम्
अशम्बिषाताम् / अशम्बयिषाताम्
अशम्बयिष्यताम्
अशम्बयिष्येताम्
अशम्बिष्येताम् / अशम्बयिष्येताम्
प्रथम  बहुवचनम्
शम्बयन्ति
शम्बयन्ते
शम्ब्यन्ते
शम्बयाञ्चक्रुः / शम्बयांचक्रुः / शम्बयाम्बभूवुः / शम्बयांबभूवुः / शम्बयामासुः
शम्बयाञ्चक्रिरे / शम्बयांचक्रिरे / शम्बयाम्बभूवुः / शम्बयांबभूवुः / शम्बयामासुः
शम्बयाञ्चक्रिरे / शम्बयांचक्रिरे / शम्बयाम्बभूविरे / शम्बयांबभूविरे / शम्बयामासिरे
शम्बयितारः
शम्बयितारः
शम्बितारः / शम्बयितारः
शम्बयिष्यन्ति
शम्बयिष्यन्ते
शम्बिष्यन्ते / शम्बयिष्यन्ते
शम्बयन्तु
शम्बयन्ताम्
शम्ब्यन्ताम्
अशम्बयन्
अशम्बयन्त
अशम्ब्यन्त
शम्बयेयुः
शम्बयेरन्
शम्ब्येरन्
शम्ब्यासुः
शम्बयिषीरन्
शम्बिषीरन् / शम्बयिषीरन्
अशशम्बन्
अशशम्बन्त
अशम्बिषत / अशम्बयिषत
अशम्बयिष्यन्
अशम्बयिष्यन्त
अशम्बिष्यन्त / अशम्बयिष्यन्त
मध्यम  एकवचनम्
शम्बयसि
शम्बयसे
शम्ब्यसे
शम्बयाञ्चकर्थ / शम्बयांचकर्थ / शम्बयाम्बभूविथ / शम्बयांबभूविथ / शम्बयामासिथ
शम्बयाञ्चकृषे / शम्बयांचकृषे / शम्बयाम्बभूविथ / शम्बयांबभूविथ / शम्बयामासिथ
शम्बयाञ्चकृषे / शम्बयांचकृषे / शम्बयाम्बभूविषे / शम्बयांबभूविषे / शम्बयामासिषे
शम्बयितासि
शम्बयितासे
शम्बितासे / शम्बयितासे
शम्बयिष्यसि
शम्बयिष्यसे
शम्बिष्यसे / शम्बयिष्यसे
शम्बयतात् / शम्बयताद् / शम्बय
शम्बयस्व
शम्ब्यस्व
अशम्बयः
अशम्बयथाः
अशम्ब्यथाः
शम्बयेः
शम्बयेथाः
शम्ब्येथाः
शम्ब्याः
शम्बयिषीष्ठाः
शम्बिषीष्ठाः / शम्बयिषीष्ठाः
अशशम्बः
अशशम्बथाः
अशम्बिष्ठाः / अशम्बयिष्ठाः
अशम्बयिष्यः
अशम्बयिष्यथाः
अशम्बिष्यथाः / अशम्बयिष्यथाः
मध्यम  द्विवचनम्
शम्बयथः
शम्बयेथे
शम्ब्येथे
शम्बयाञ्चक्रथुः / शम्बयांचक्रथुः / शम्बयाम्बभूवथुः / शम्बयांबभूवथुः / शम्बयामासथुः
शम्बयाञ्चक्राथे / शम्बयांचक्राथे / शम्बयाम्बभूवथुः / शम्बयांबभूवथुः / शम्बयामासथुः
शम्बयाञ्चक्राथे / शम्बयांचक्राथे / शम्बयाम्बभूवाथे / शम्बयांबभूवाथे / शम्बयामासाथे
शम्बयितास्थः
शम्बयितासाथे
शम्बितासाथे / शम्बयितासाथे
शम्बयिष्यथः
शम्बयिष्येथे
शम्बिष्येथे / शम्बयिष्येथे
शम्बयतम्
शम्बयेथाम्
शम्ब्येथाम्
अशम्बयतम्
अशम्बयेथाम्
अशम्ब्येथाम्
शम्बयेतम्
शम्बयेयाथाम्
शम्ब्येयाथाम्
शम्ब्यास्तम्
शम्बयिषीयास्थाम्
शम्बिषीयास्थाम् / शम्बयिषीयास्थाम्
अशशम्बतम्
अशशम्बेथाम्
अशम्बिषाथाम् / अशम्बयिषाथाम्
अशम्बयिष्यतम्
अशम्बयिष्येथाम्
अशम्बिष्येथाम् / अशम्बयिष्येथाम्
मध्यम  बहुवचनम्
शम्बयथ
शम्बयध्वे
शम्ब्यध्वे
शम्बयाञ्चक्र / शम्बयांचक्र / शम्बयाम्बभूव / शम्बयांबभूव / शम्बयामास
शम्बयाञ्चकृढ्वे / शम्बयांचकृढ्वे / शम्बयाम्बभूव / शम्बयांबभूव / शम्बयामास
शम्बयाञ्चकृढ्वे / शम्बयांचकृढ्वे / शम्बयाम्बभूविध्वे / शम्बयांबभूविध्वे / शम्बयाम्बभूविढ्वे / शम्बयांबभूविढ्वे / शम्बयामासिध्वे
शम्बयितास्थ
शम्बयिताध्वे
शम्बिताध्वे / शम्बयिताध्वे
शम्बयिष्यथ
शम्बयिष्यध्वे
शम्बिष्यध्वे / शम्बयिष्यध्वे
शम्बयत
शम्बयध्वम्
शम्ब्यध्वम्
अशम्बयत
अशम्बयध्वम्
अशम्ब्यध्वम्
शम्बयेत
शम्बयेध्वम्
शम्ब्येध्वम्
शम्ब्यास्त
शम्बयिषीढ्वम् / शम्बयिषीध्वम्
शम्बिषीध्वम् / शम्बयिषीढ्वम् / शम्बयिषीध्वम्
अशशम्बत
अशशम्बध्वम्
अशम्बिढ्वम् / अशम्बयिढ्वम् / अशम्बयिध्वम्
अशम्बयिष्यत
अशम्बयिष्यध्वम्
अशम्बिष्यध्वम् / अशम्बयिष्यध्वम्
उत्तम  एकवचनम्
शम्बयामि
शम्बये
शम्ब्ये
शम्बयाञ्चकर / शम्बयांचकर / शम्बयाञ्चकार / शम्बयांचकार / शम्बयाम्बभूव / शम्बयांबभूव / शम्बयामास
शम्बयाञ्चक्रे / शम्बयांचक्रे / शम्बयाम्बभूव / शम्बयांबभूव / शम्बयामास
शम्बयाञ्चक्रे / शम्बयांचक्रे / शम्बयाम्बभूवे / शम्बयांबभूवे / शम्बयामाहे
शम्बयितास्मि
शम्बयिताहे
शम्बिताहे / शम्बयिताहे
शम्बयिष्यामि
शम्बयिष्ये
शम्बिष्ये / शम्बयिष्ये
शम्बयानि
शम्बयै
शम्ब्यै
अशम्बयम्
अशम्बये
अशम्ब्ये
शम्बयेयम्
शम्बयेय
शम्ब्येय
शम्ब्यासम्
शम्बयिषीय
शम्बिषीय / शम्बयिषीय
अशशम्बम्
अशशम्बे
अशम्बिषि / अशम्बयिषि
अशम्बयिष्यम्
अशम्बयिष्ये
अशम्बिष्ये / अशम्बयिष्ये
उत्तम  द्विवचनम्
शम्बयावः
शम्बयावहे
शम्ब्यावहे
शम्बयाञ्चकृव / शम्बयांचकृव / शम्बयाम्बभूविव / शम्बयांबभूविव / शम्बयामासिव
शम्बयाञ्चकृवहे / शम्बयांचकृवहे / शम्बयाम्बभूविव / शम्बयांबभूविव / शम्बयामासिव
शम्बयाञ्चकृवहे / शम्बयांचकृवहे / शम्बयाम्बभूविवहे / शम्बयांबभूविवहे / शम्बयामासिवहे
शम्बयितास्वः
शम्बयितास्वहे
शम्बितास्वहे / शम्बयितास्वहे
शम्बयिष्यावः
शम्बयिष्यावहे
शम्बिष्यावहे / शम्बयिष्यावहे
शम्बयाव
शम्बयावहै
शम्ब्यावहै
अशम्बयाव
अशम्बयावहि
अशम्ब्यावहि
शम्बयेव
शम्बयेवहि
शम्ब्येवहि
शम्ब्यास्व
शम्बयिषीवहि
शम्बिषीवहि / शम्बयिषीवहि
अशशम्बाव
अशशम्बावहि
अशम्बिष्वहि / अशम्बयिष्वहि
अशम्बयिष्याव
अशम्बयिष्यावहि
अशम्बिष्यावहि / अशम्बयिष्यावहि
उत्तम  बहुवचनम्
शम्बयामः
शम्बयामहे
शम्ब्यामहे
शम्बयाञ्चकृम / शम्बयांचकृम / शम्बयाम्बभूविम / शम्बयांबभूविम / शम्बयामासिम
शम्बयाञ्चकृमहे / शम्बयांचकृमहे / शम्बयाम्बभूविम / शम्बयांबभूविम / शम्बयामासिम
शम्बयाञ्चकृमहे / शम्बयांचकृमहे / शम्बयाम्बभूविमहे / शम्बयांबभूविमहे / शम्बयामासिमहे
शम्बयितास्मः
शम्बयितास्महे
शम्बितास्महे / शम्बयितास्महे
शम्बयिष्यामः
शम्बयिष्यामहे
शम्बिष्यामहे / शम्बयिष्यामहे
शम्बयाम
शम्बयामहै
शम्ब्यामहै
अशम्बयाम
अशम्बयामहि
अशम्ब्यामहि
शम्बयेम
शम्बयेमहि
शम्ब्येमहि
शम्ब्यास्म
शम्बयिषीमहि
शम्बिषीमहि / शम्बयिषीमहि
अशशम्बाम
अशशम्बामहि
अशम्बिष्महि / अशम्बयिष्महि
अशम्बयिष्याम
अशम्बयिष्यामहि
अशम्बिष्यामहि / अशम्बयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
शम्बयाञ्चकार / शम्बयांचकार / शम्बयाम्बभूव / शम्बयांबभूव / शम्बयामास
शम्बयाञ्चक्रे / शम्बयांचक्रे / शम्बयाम्बभूव / शम्बयांबभूव / शम्बयामास
शम्बयाञ्चक्रे / शम्बयांचक्रे / शम्बयाम्बभूवे / शम्बयांबभूवे / शम्बयामाहे
शम्बिता / शम्बयिता
शम्बिष्यते / शम्बयिष्यते
शम्बयतात् / शम्बयताद् / शम्बयतु
अशम्बयत् / अशम्बयद्
शम्बयेत् / शम्बयेद्
शम्ब्यात् / शम्ब्याद्
शम्बिषीष्ट / शम्बयिषीष्ट
अशशम्बत् / अशशम्बद्
अशम्बयिष्यत् / अशम्बयिष्यद्
अशम्बिष्यत / अशम्बयिष्यत
प्रथमा  द्विवचनम्
शम्बयाञ्चक्रतुः / शम्बयांचक्रतुः / शम्बयाम्बभूवतुः / शम्बयांबभूवतुः / शम्बयामासतुः
शम्बयाञ्चक्राते / शम्बयांचक्राते / शम्बयाम्बभूवतुः / शम्बयांबभूवतुः / शम्बयामासतुः
शम्बयाञ्चक्राते / शम्बयांचक्राते / शम्बयाम्बभूवाते / शम्बयांबभूवाते / शम्बयामासाते
शम्बितारौ / शम्बयितारौ
शम्बिष्येते / शम्बयिष्येते
शम्बिषीयास्ताम् / शम्बयिषीयास्ताम्
अशम्बिषाताम् / अशम्बयिषाताम्
अशम्बयिष्यताम्
अशम्बयिष्येताम्
अशम्बिष्येताम् / अशम्बयिष्येताम्
प्रथमा  बहुवचनम्
शम्बयाञ्चक्रुः / शम्बयांचक्रुः / शम्बयाम्बभूवुः / शम्बयांबभूवुः / शम्बयामासुः
शम्बयाञ्चक्रिरे / शम्बयांचक्रिरे / शम्बयाम्बभूवुः / शम्बयांबभूवुः / शम्बयामासुः
शम्बयाञ्चक्रिरे / शम्बयांचक्रिरे / शम्बयाम्बभूविरे / शम्बयांबभूविरे / शम्बयामासिरे
शम्बितारः / शम्बयितारः
शम्बिष्यन्ते / शम्बयिष्यन्ते
शम्बिषीरन् / शम्बयिषीरन्
अशम्बिषत / अशम्बयिषत
अशम्बिष्यन्त / अशम्बयिष्यन्त
मध्यम पुरुषः  एकवचनम्
शम्बयाञ्चकर्थ / शम्बयांचकर्थ / शम्बयाम्बभूविथ / शम्बयांबभूविथ / शम्बयामासिथ
शम्बयाञ्चकृषे / शम्बयांचकृषे / शम्बयाम्बभूविथ / शम्बयांबभूविथ / शम्बयामासिथ
शम्बयाञ्चकृषे / शम्बयांचकृषे / शम्बयाम्बभूविषे / शम्बयांबभूविषे / शम्बयामासिषे
शम्बितासे / शम्बयितासे
शम्बिष्यसे / शम्बयिष्यसे
शम्बयतात् / शम्बयताद् / शम्बय
शम्बिषीष्ठाः / शम्बयिषीष्ठाः
अशम्बिष्ठाः / अशम्बयिष्ठाः
अशम्बिष्यथाः / अशम्बयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
शम्बयाञ्चक्रथुः / शम्बयांचक्रथुः / शम्बयाम्बभूवथुः / शम्बयांबभूवथुः / शम्बयामासथुः
शम्बयाञ्चक्राथे / शम्बयांचक्राथे / शम्बयाम्बभूवथुः / शम्बयांबभूवथुः / शम्बयामासथुः
शम्बयाञ्चक्राथे / शम्बयांचक्राथे / शम्बयाम्बभूवाथे / शम्बयांबभूवाथे / शम्बयामासाथे
शम्बितासाथे / शम्बयितासाथे
शम्बिष्येथे / शम्बयिष्येथे
शम्बिषीयास्थाम् / शम्बयिषीयास्थाम्
अशम्बिषाथाम् / अशम्बयिषाथाम्
अशम्बयिष्येथाम्
अशम्बिष्येथाम् / अशम्बयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
शम्बयाञ्चक्र / शम्बयांचक्र / शम्बयाम्बभूव / शम्बयांबभूव / शम्बयामास
शम्बयाञ्चकृढ्वे / शम्बयांचकृढ्वे / शम्बयाम्बभूव / शम्बयांबभूव / शम्बयामास
शम्बयाञ्चकृढ्वे / शम्बयांचकृढ्वे / शम्बयाम्बभूविध्वे / शम्बयांबभूविध्वे / शम्बयाम्बभूविढ्वे / शम्बयांबभूविढ्वे / शम्बयामासिध्वे
शम्बिताध्वे / शम्बयिताध्वे
शम्बिष्यध्वे / शम्बयिष्यध्वे
शम्बयिषीढ्वम् / शम्बयिषीध्वम्
शम्बिषीध्वम् / शम्बयिषीढ्वम् / शम्बयिषीध्वम्
अशम्बिढ्वम् / अशम्बयिढ्वम् / अशम्बयिध्वम्
अशम्बयिष्यध्वम्
अशम्बिष्यध्वम् / अशम्बयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
शम्बयाञ्चकर / शम्बयांचकर / शम्बयाञ्चकार / शम्बयांचकार / शम्बयाम्बभूव / शम्बयांबभूव / शम्बयामास
शम्बयाञ्चक्रे / शम्बयांचक्रे / शम्बयाम्बभूव / शम्बयांबभूव / शम्बयामास
शम्बयाञ्चक्रे / शम्बयांचक्रे / शम्बयाम्बभूवे / शम्बयांबभूवे / शम्बयामाहे
शम्बिताहे / शम्बयिताहे
शम्बिष्ये / शम्बयिष्ये
शम्बिषीय / शम्बयिषीय
अशम्बिषि / अशम्बयिषि
अशम्बिष्ये / अशम्बयिष्ये
उत्तम पुरुषः  द्विवचनम्
शम्बयाञ्चकृव / शम्बयांचकृव / शम्बयाम्बभूविव / शम्बयांबभूविव / शम्बयामासिव
शम्बयाञ्चकृवहे / शम्बयांचकृवहे / शम्बयाम्बभूविव / शम्बयांबभूविव / शम्बयामासिव
शम्बयाञ्चकृवहे / शम्बयांचकृवहे / शम्बयाम्बभूविवहे / शम्बयांबभूविवहे / शम्बयामासिवहे
शम्बितास्वहे / शम्बयितास्वहे
शम्बिष्यावहे / शम्बयिष्यावहे
शम्बिषीवहि / शम्बयिषीवहि
अशम्बिष्वहि / अशम्बयिष्वहि
अशम्बयिष्यावहि
अशम्बिष्यावहि / अशम्बयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
शम्बयाञ्चकृम / शम्बयांचकृम / शम्बयाम्बभूविम / शम्बयांबभूविम / शम्बयामासिम
शम्बयाञ्चकृमहे / शम्बयांचकृमहे / शम्बयाम्बभूविम / शम्बयांबभूविम / शम्बयामासिम
शम्बयाञ्चकृमहे / शम्बयांचकृमहे / शम्बयाम्बभूविमहे / शम्बयांबभूविमहे / शम्बयामासिमहे
शम्बितास्महे / शम्बयितास्महे
शम्बिष्यामहे / शम्बयिष्यामहे
शम्बिषीमहि / शम्बयिषीमहि
अशम्बिष्महि / अशम्बयिष्महि
अशम्बयिष्यामहि
अशम्बिष्यामहि / अशम्बयिष्यामहि