शम् - शमुँ - उपशमे दिवादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
शाम्यति
शम्यते
शशाम
शेमे
शमिता
शमिता
शमिष्यति
शमिष्यते
शाम्यतात् / शाम्यताद् / शाम्यतु
शम्यताम्
अशाम्यत् / अशाम्यद्
अशम्यत
शाम्येत् / शाम्येद्
शम्येत
शम्यात् / शम्याद्
शमिषीष्ट
अशमत् / अशमद्
अशमि
अशमिष्यत् / अशमिष्यद्
अशमिष्यत
प्रथम  द्विवचनम्
शाम्यतः
शम्येते
शेमतुः
शेमाते
शमितारौ
शमितारौ
शमिष्यतः
शमिष्येते
शाम्यताम्
शम्येताम्
अशाम्यताम्
अशम्येताम्
शाम्येताम्
शम्येयाताम्
शम्यास्ताम्
शमिषीयास्ताम्
अशमताम्
अशमिषाताम्
अशमिष्यताम्
अशमिष्येताम्
प्रथम  बहुवचनम्
शाम्यन्ति
शम्यन्ते
शेमुः
शेमिरे
शमितारः
शमितारः
शमिष्यन्ति
शमिष्यन्ते
शाम्यन्तु
शम्यन्ताम्
अशाम्यन्
अशम्यन्त
शाम्येयुः
शम्येरन्
शम्यासुः
शमिषीरन्
अशमन्
अशमिषत
अशमिष्यन्
अशमिष्यन्त
मध्यम  एकवचनम्
शाम्यसि
शम्यसे
शेमिथ
शेमिषे
शमितासि
शमितासे
शमिष्यसि
शमिष्यसे
शाम्यतात् / शाम्यताद् / शाम्य
शम्यस्व
अशाम्यः
अशम्यथाः
शाम्येः
शम्येथाः
शम्याः
शमिषीष्ठाः
अशमः
अशमिष्ठाः
अशमिष्यः
अशमिष्यथाः
मध्यम  द्विवचनम्
शाम्यथः
शम्येथे
शेमथुः
शेमाथे
शमितास्थः
शमितासाथे
शमिष्यथः
शमिष्येथे
शाम्यतम्
शम्येथाम्
अशाम्यतम्
अशम्येथाम्
शाम्येतम्
शम्येयाथाम्
शम्यास्तम्
शमिषीयास्थाम्
अशमतम्
अशमिषाथाम्
अशमिष्यतम्
अशमिष्येथाम्
मध्यम  बहुवचनम्
शाम्यथ
शम्यध्वे
शेम
शेमिध्वे
शमितास्थ
शमिताध्वे
शमिष्यथ
शमिष्यध्वे
शाम्यत
शम्यध्वम्
अशाम्यत
अशम्यध्वम्
शाम्येत
शम्येध्वम्
शम्यास्त
शमिषीध्वम्
अशमत
अशमिढ्वम्
अशमिष्यत
अशमिष्यध्वम्
उत्तम  एकवचनम्
शाम्यामि
शम्ये
शशम / शशाम
शेमे
शमितास्मि
शमिताहे
शमिष्यामि
शमिष्ये
शाम्यानि
शम्यै
अशाम्यम्
अशम्ये
शाम्येयम्
शम्येय
शम्यासम्
शमिषीय
अशमम्
अशमिषि
अशमिष्यम्
अशमिष्ये
उत्तम  द्विवचनम्
शाम्यावः
शम्यावहे
शेमिव
शेमिवहे
शमितास्वः
शमितास्वहे
शमिष्यावः
शमिष्यावहे
शाम्याव
शम्यावहै
अशाम्याव
अशम्यावहि
शाम्येव
शम्येवहि
शम्यास्व
शमिषीवहि
अशमाव
अशमिष्वहि
अशमिष्याव
अशमिष्यावहि
उत्तम  बहुवचनम्
शाम्यामः
शम्यामहे
शेमिम
शेमिमहे
शमितास्मः
शमितास्महे
शमिष्यामः
शमिष्यामहे
शाम्याम
शम्यामहै
अशाम्याम
अशम्यामहि
शाम्येम
शम्येमहि
शम्यास्म
शमिषीमहि
अशमाम
अशमिष्महि
अशमिष्याम
अशमिष्यामहि
प्रथम पुरुषः  एकवचनम्
शाम्यतात् / शाम्यताद् / शाम्यतु
अशाम्यत् / अशाम्यद्
शाम्येत् / शाम्येद्
अशमिष्यत् / अशमिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
शाम्यतात् / शाम्यताद् / शाम्य
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्