व्यय् - व्ययँ क्षेपे चत्येके चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
व्याययतात् / व्याययताद् / व्याययतु
प्रथम पुरुषः  द्विवचनम्
व्याययताम्
प्रथम पुरुषः  बहुवचनम्
व्याययन्तु
मध्यम पुरुषः  एकवचनम्
व्याययतात् / व्याययताद् / व्यायय
मध्यम पुरुषः  द्विवचनम्
व्याययतम्
मध्यम पुरुषः  बहुवचनम्
व्याययत
उत्तम पुरुषः  एकवचनम्
व्याययानि
उत्तम पुरुषः  द्विवचनम्
व्याययाव
उत्तम पुरुषः  बहुवचनम्
व्याययाम
प्रथम पुरुषः  एकवचनम्
व्याययतात् / व्याययताद् / व्याययतु
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
व्याययतात् / व्याययताद् / व्यायय
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्