व्यप् - व्यपँ - क्षेपे चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
व्यापयति
व्यापयते
व्याप्यते
व्यापयाञ्चकार / व्यापयांचकार / व्यापयाम्बभूव / व्यापयांबभूव / व्यापयामास
व्यापयाञ्चक्रे / व्यापयांचक्रे / व्यापयाम्बभूव / व्यापयांबभूव / व्यापयामास
व्यापयाञ्चक्रे / व्यापयांचक्रे / व्यापयाम्बभूवे / व्यापयांबभूवे / व्यापयामाहे
व्यापयिता
व्यापयिता
व्यापिता / व्यापयिता
व्यापयिष्यति
व्यापयिष्यते
व्यापिष्यते / व्यापयिष्यते
व्यापयतात् / व्यापयताद् / व्यापयतु
व्यापयताम्
व्याप्यताम्
अव्यापयत् / अव्यापयद्
अव्यापयत
अव्याप्यत
व्यापयेत् / व्यापयेद्
व्यापयेत
व्याप्येत
व्याप्यात् / व्याप्याद्
व्यापयिषीष्ट
व्यापिषीष्ट / व्यापयिषीष्ट
अविव्यपत् / अविव्यपद्
अविव्यपत
अव्यापि
अव्यापयिष्यत् / अव्यापयिष्यद्
अव्यापयिष्यत
अव्यापिष्यत / अव्यापयिष्यत
प्रथम  द्विवचनम्
व्यापयतः
व्यापयेते
व्याप्येते
व्यापयाञ्चक्रतुः / व्यापयांचक्रतुः / व्यापयाम्बभूवतुः / व्यापयांबभूवतुः / व्यापयामासतुः
व्यापयाञ्चक्राते / व्यापयांचक्राते / व्यापयाम्बभूवतुः / व्यापयांबभूवतुः / व्यापयामासतुः
व्यापयाञ्चक्राते / व्यापयांचक्राते / व्यापयाम्बभूवाते / व्यापयांबभूवाते / व्यापयामासाते
व्यापयितारौ
व्यापयितारौ
व्यापितारौ / व्यापयितारौ
व्यापयिष्यतः
व्यापयिष्येते
व्यापिष्येते / व्यापयिष्येते
व्यापयताम्
व्यापयेताम्
व्याप्येताम्
अव्यापयताम्
अव्यापयेताम्
अव्याप्येताम्
व्यापयेताम्
व्यापयेयाताम्
व्याप्येयाताम्
व्याप्यास्ताम्
व्यापयिषीयास्ताम्
व्यापिषीयास्ताम् / व्यापयिषीयास्ताम्
अविव्यपताम्
अविव्यपेताम्
अव्यापिषाताम् / अव्यापयिषाताम्
अव्यापयिष्यताम्
अव्यापयिष्येताम्
अव्यापिष्येताम् / अव्यापयिष्येताम्
प्रथम  बहुवचनम्
व्यापयन्ति
व्यापयन्ते
व्याप्यन्ते
व्यापयाञ्चक्रुः / व्यापयांचक्रुः / व्यापयाम्बभूवुः / व्यापयांबभूवुः / व्यापयामासुः
व्यापयाञ्चक्रिरे / व्यापयांचक्रिरे / व्यापयाम्बभूवुः / व्यापयांबभूवुः / व्यापयामासुः
व्यापयाञ्चक्रिरे / व्यापयांचक्रिरे / व्यापयाम्बभूविरे / व्यापयांबभूविरे / व्यापयामासिरे
व्यापयितारः
व्यापयितारः
व्यापितारः / व्यापयितारः
व्यापयिष्यन्ति
व्यापयिष्यन्ते
व्यापिष्यन्ते / व्यापयिष्यन्ते
व्यापयन्तु
व्यापयन्ताम्
व्याप्यन्ताम्
अव्यापयन्
अव्यापयन्त
अव्याप्यन्त
व्यापयेयुः
व्यापयेरन्
व्याप्येरन्
व्याप्यासुः
व्यापयिषीरन्
व्यापिषीरन् / व्यापयिषीरन्
अविव्यपन्
अविव्यपन्त
अव्यापिषत / अव्यापयिषत
अव्यापयिष्यन्
अव्यापयिष्यन्त
अव्यापिष्यन्त / अव्यापयिष्यन्त
मध्यम  एकवचनम्
व्यापयसि
व्यापयसे
व्याप्यसे
व्यापयाञ्चकर्थ / व्यापयांचकर्थ / व्यापयाम्बभूविथ / व्यापयांबभूविथ / व्यापयामासिथ
व्यापयाञ्चकृषे / व्यापयांचकृषे / व्यापयाम्बभूविथ / व्यापयांबभूविथ / व्यापयामासिथ
व्यापयाञ्चकृषे / व्यापयांचकृषे / व्यापयाम्बभूविषे / व्यापयांबभूविषे / व्यापयामासिषे
व्यापयितासि
व्यापयितासे
व्यापितासे / व्यापयितासे
व्यापयिष्यसि
व्यापयिष्यसे
व्यापिष्यसे / व्यापयिष्यसे
व्यापयतात् / व्यापयताद् / व्यापय
व्यापयस्व
व्याप्यस्व
अव्यापयः
अव्यापयथाः
अव्याप्यथाः
व्यापयेः
व्यापयेथाः
व्याप्येथाः
व्याप्याः
व्यापयिषीष्ठाः
व्यापिषीष्ठाः / व्यापयिषीष्ठाः
अविव्यपः
अविव्यपथाः
अव्यापिष्ठाः / अव्यापयिष्ठाः
अव्यापयिष्यः
अव्यापयिष्यथाः
अव्यापिष्यथाः / अव्यापयिष्यथाः
मध्यम  द्विवचनम्
व्यापयथः
व्यापयेथे
व्याप्येथे
व्यापयाञ्चक्रथुः / व्यापयांचक्रथुः / व्यापयाम्बभूवथुः / व्यापयांबभूवथुः / व्यापयामासथुः
व्यापयाञ्चक्राथे / व्यापयांचक्राथे / व्यापयाम्बभूवथुः / व्यापयांबभूवथुः / व्यापयामासथुः
व्यापयाञ्चक्राथे / व्यापयांचक्राथे / व्यापयाम्बभूवाथे / व्यापयांबभूवाथे / व्यापयामासाथे
व्यापयितास्थः
व्यापयितासाथे
व्यापितासाथे / व्यापयितासाथे
व्यापयिष्यथः
व्यापयिष्येथे
व्यापिष्येथे / व्यापयिष्येथे
व्यापयतम्
व्यापयेथाम्
व्याप्येथाम्
अव्यापयतम्
अव्यापयेथाम्
अव्याप्येथाम्
व्यापयेतम्
व्यापयेयाथाम्
व्याप्येयाथाम्
व्याप्यास्तम्
व्यापयिषीयास्थाम्
व्यापिषीयास्थाम् / व्यापयिषीयास्थाम्
अविव्यपतम्
अविव्यपेथाम्
अव्यापिषाथाम् / अव्यापयिषाथाम्
अव्यापयिष्यतम्
अव्यापयिष्येथाम्
अव्यापिष्येथाम् / अव्यापयिष्येथाम्
मध्यम  बहुवचनम्
व्यापयथ
व्यापयध्वे
व्याप्यध्वे
व्यापयाञ्चक्र / व्यापयांचक्र / व्यापयाम्बभूव / व्यापयांबभूव / व्यापयामास
व्यापयाञ्चकृढ्वे / व्यापयांचकृढ्वे / व्यापयाम्बभूव / व्यापयांबभूव / व्यापयामास
व्यापयाञ्चकृढ्वे / व्यापयांचकृढ्वे / व्यापयाम्बभूविध्वे / व्यापयांबभूविध्वे / व्यापयाम्बभूविढ्वे / व्यापयांबभूविढ्वे / व्यापयामासिध्वे
व्यापयितास्थ
व्यापयिताध्वे
व्यापिताध्वे / व्यापयिताध्वे
व्यापयिष्यथ
व्यापयिष्यध्वे
व्यापिष्यध्वे / व्यापयिष्यध्वे
व्यापयत
व्यापयध्वम्
व्याप्यध्वम्
अव्यापयत
अव्यापयध्वम्
अव्याप्यध्वम्
व्यापयेत
व्यापयेध्वम्
व्याप्येध्वम्
व्याप्यास्त
व्यापयिषीढ्वम् / व्यापयिषीध्वम्
व्यापिषीध्वम् / व्यापयिषीढ्वम् / व्यापयिषीध्वम्
अविव्यपत
अविव्यपध्वम्
अव्यापिढ्वम् / अव्यापयिढ्वम् / अव्यापयिध्वम्
अव्यापयिष्यत
अव्यापयिष्यध्वम्
अव्यापिष्यध्वम् / अव्यापयिष्यध्वम्
उत्तम  एकवचनम्
व्यापयामि
व्यापये
व्याप्ये
व्यापयाञ्चकर / व्यापयांचकर / व्यापयाञ्चकार / व्यापयांचकार / व्यापयाम्बभूव / व्यापयांबभूव / व्यापयामास
व्यापयाञ्चक्रे / व्यापयांचक्रे / व्यापयाम्बभूव / व्यापयांबभूव / व्यापयामास
व्यापयाञ्चक्रे / व्यापयांचक्रे / व्यापयाम्बभूवे / व्यापयांबभूवे / व्यापयामाहे
व्यापयितास्मि
व्यापयिताहे
व्यापिताहे / व्यापयिताहे
व्यापयिष्यामि
व्यापयिष्ये
व्यापिष्ये / व्यापयिष्ये
व्यापयानि
व्यापयै
व्याप्यै
अव्यापयम्
अव्यापये
अव्याप्ये
व्यापयेयम्
व्यापयेय
व्याप्येय
व्याप्यासम्
व्यापयिषीय
व्यापिषीय / व्यापयिषीय
अविव्यपम्
अविव्यपे
अव्यापिषि / अव्यापयिषि
अव्यापयिष्यम्
अव्यापयिष्ये
अव्यापिष्ये / अव्यापयिष्ये
उत्तम  द्विवचनम्
व्यापयावः
व्यापयावहे
व्याप्यावहे
व्यापयाञ्चकृव / व्यापयांचकृव / व्यापयाम्बभूविव / व्यापयांबभूविव / व्यापयामासिव
व्यापयाञ्चकृवहे / व्यापयांचकृवहे / व्यापयाम्बभूविव / व्यापयांबभूविव / व्यापयामासिव
व्यापयाञ्चकृवहे / व्यापयांचकृवहे / व्यापयाम्बभूविवहे / व्यापयांबभूविवहे / व्यापयामासिवहे
व्यापयितास्वः
व्यापयितास्वहे
व्यापितास्वहे / व्यापयितास्वहे
व्यापयिष्यावः
व्यापयिष्यावहे
व्यापिष्यावहे / व्यापयिष्यावहे
व्यापयाव
व्यापयावहै
व्याप्यावहै
अव्यापयाव
अव्यापयावहि
अव्याप्यावहि
व्यापयेव
व्यापयेवहि
व्याप्येवहि
व्याप्यास्व
व्यापयिषीवहि
व्यापिषीवहि / व्यापयिषीवहि
अविव्यपाव
अविव्यपावहि
अव्यापिष्वहि / अव्यापयिष्वहि
अव्यापयिष्याव
अव्यापयिष्यावहि
अव्यापिष्यावहि / अव्यापयिष्यावहि
उत्तम  बहुवचनम्
व्यापयामः
व्यापयामहे
व्याप्यामहे
व्यापयाञ्चकृम / व्यापयांचकृम / व्यापयाम्बभूविम / व्यापयांबभूविम / व्यापयामासिम
व्यापयाञ्चकृमहे / व्यापयांचकृमहे / व्यापयाम्बभूविम / व्यापयांबभूविम / व्यापयामासिम
व्यापयाञ्चकृमहे / व्यापयांचकृमहे / व्यापयाम्बभूविमहे / व्यापयांबभूविमहे / व्यापयामासिमहे
व्यापयितास्मः
व्यापयितास्महे
व्यापितास्महे / व्यापयितास्महे
व्यापयिष्यामः
व्यापयिष्यामहे
व्यापिष्यामहे / व्यापयिष्यामहे
व्यापयाम
व्यापयामहै
व्याप्यामहै
अव्यापयाम
अव्यापयामहि
अव्याप्यामहि
व्यापयेम
व्यापयेमहि
व्याप्येमहि
व्याप्यास्म
व्यापयिषीमहि
व्यापिषीमहि / व्यापयिषीमहि
अविव्यपाम
अविव्यपामहि
अव्यापिष्महि / अव्यापयिष्महि
अव्यापयिष्याम
अव्यापयिष्यामहि
अव्यापिष्यामहि / अव्यापयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
व्यापयाञ्चकार / व्यापयांचकार / व्यापयाम्बभूव / व्यापयांबभूव / व्यापयामास
व्यापयाञ्चक्रे / व्यापयांचक्रे / व्यापयाम्बभूव / व्यापयांबभूव / व्यापयामास
व्यापयाञ्चक्रे / व्यापयांचक्रे / व्यापयाम्बभूवे / व्यापयांबभूवे / व्यापयामाहे
व्यापिता / व्यापयिता
व्यापिष्यते / व्यापयिष्यते
व्यापयतात् / व्यापयताद् / व्यापयतु
अव्यापयत् / अव्यापयद्
व्यापयेत् / व्यापयेद्
व्याप्यात् / व्याप्याद्
व्यापिषीष्ट / व्यापयिषीष्ट
अविव्यपत् / अविव्यपद्
अव्यापयिष्यत् / अव्यापयिष्यद्
अव्यापिष्यत / अव्यापयिष्यत
प्रथमा  द्विवचनम्
व्यापयाञ्चक्रतुः / व्यापयांचक्रतुः / व्यापयाम्बभूवतुः / व्यापयांबभूवतुः / व्यापयामासतुः
व्यापयाञ्चक्राते / व्यापयांचक्राते / व्यापयाम्बभूवतुः / व्यापयांबभूवतुः / व्यापयामासतुः
व्यापयाञ्चक्राते / व्यापयांचक्राते / व्यापयाम्बभूवाते / व्यापयांबभूवाते / व्यापयामासाते
व्यापितारौ / व्यापयितारौ
व्यापिष्येते / व्यापयिष्येते
अव्याप्येताम्
व्यापयिषीयास्ताम्
व्यापिषीयास्ताम् / व्यापयिषीयास्ताम्
अव्यापिषाताम् / अव्यापयिषाताम्
अव्यापयिष्यताम्
अव्यापयिष्येताम्
अव्यापिष्येताम् / अव्यापयिष्येताम्
प्रथमा  बहुवचनम्
व्यापयाञ्चक्रुः / व्यापयांचक्रुः / व्यापयाम्बभूवुः / व्यापयांबभूवुः / व्यापयामासुः
व्यापयाञ्चक्रिरे / व्यापयांचक्रिरे / व्यापयाम्बभूवुः / व्यापयांबभूवुः / व्यापयामासुः
व्यापयाञ्चक्रिरे / व्यापयांचक्रिरे / व्यापयाम्बभूविरे / व्यापयांबभूविरे / व्यापयामासिरे
व्यापितारः / व्यापयितारः
व्यापयिष्यन्ति
व्यापयिष्यन्ते
व्यापिष्यन्ते / व्यापयिष्यन्ते
व्यापिषीरन् / व्यापयिषीरन्
अव्यापिषत / अव्यापयिषत
अव्यापयिष्यन्त
अव्यापिष्यन्त / अव्यापयिष्यन्त
मध्यम पुरुषः  एकवचनम्
व्यापयाञ्चकर्थ / व्यापयांचकर्थ / व्यापयाम्बभूविथ / व्यापयांबभूविथ / व्यापयामासिथ
व्यापयाञ्चकृषे / व्यापयांचकृषे / व्यापयाम्बभूविथ / व्यापयांबभूविथ / व्यापयामासिथ
व्यापयाञ्चकृषे / व्यापयांचकृषे / व्यापयाम्बभूविषे / व्यापयांबभूविषे / व्यापयामासिषे
व्यापितासे / व्यापयितासे
व्यापिष्यसे / व्यापयिष्यसे
व्यापयतात् / व्यापयताद् / व्यापय
व्यापिषीष्ठाः / व्यापयिषीष्ठाः
अव्यापिष्ठाः / अव्यापयिष्ठाः
अव्यापयिष्यथाः
अव्यापिष्यथाः / अव्यापयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
व्यापयाञ्चक्रथुः / व्यापयांचक्रथुः / व्यापयाम्बभूवथुः / व्यापयांबभूवथुः / व्यापयामासथुः
व्यापयाञ्चक्राथे / व्यापयांचक्राथे / व्यापयाम्बभूवथुः / व्यापयांबभूवथुः / व्यापयामासथुः
व्यापयाञ्चक्राथे / व्यापयांचक्राथे / व्यापयाम्बभूवाथे / व्यापयांबभूवाथे / व्यापयामासाथे
व्यापितासाथे / व्यापयितासाथे
व्यापिष्येथे / व्यापयिष्येथे
अव्याप्येथाम्
व्यापयिषीयास्थाम्
व्यापिषीयास्थाम् / व्यापयिषीयास्थाम्
अव्यापिषाथाम् / अव्यापयिषाथाम्
अव्यापयिष्यतम्
अव्यापयिष्येथाम्
अव्यापिष्येथाम् / अव्यापयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
व्यापयाञ्चक्र / व्यापयांचक्र / व्यापयाम्बभूव / व्यापयांबभूव / व्यापयामास
व्यापयाञ्चकृढ्वे / व्यापयांचकृढ्वे / व्यापयाम्बभूव / व्यापयांबभूव / व्यापयामास
व्यापयाञ्चकृढ्वे / व्यापयांचकृढ्वे / व्यापयाम्बभूविध्वे / व्यापयांबभूविध्वे / व्यापयाम्बभूविढ्वे / व्यापयांबभूविढ्वे / व्यापयामासिध्वे
व्यापिताध्वे / व्यापयिताध्वे
व्यापयिष्यध्वे
व्यापिष्यध्वे / व्यापयिष्यध्वे
अव्याप्यध्वम्
व्यापयिषीढ्वम् / व्यापयिषीध्वम्
व्यापिषीध्वम् / व्यापयिषीढ्वम् / व्यापयिषीध्वम्
अव्यापिढ्वम् / अव्यापयिढ्वम् / अव्यापयिध्वम्
अव्यापयिष्यध्वम्
अव्यापिष्यध्वम् / अव्यापयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
व्यापयाञ्चकर / व्यापयांचकर / व्यापयाञ्चकार / व्यापयांचकार / व्यापयाम्बभूव / व्यापयांबभूव / व्यापयामास
व्यापयाञ्चक्रे / व्यापयांचक्रे / व्यापयाम्बभूव / व्यापयांबभूव / व्यापयामास
व्यापयाञ्चक्रे / व्यापयांचक्रे / व्यापयाम्बभूवे / व्यापयांबभूवे / व्यापयामाहे
व्यापिताहे / व्यापयिताहे
व्यापिष्ये / व्यापयिष्ये
व्यापिषीय / व्यापयिषीय
अव्यापिषि / अव्यापयिषि
अव्यापिष्ये / अव्यापयिष्ये
उत्तम पुरुषः  द्विवचनम्
व्यापयाञ्चकृव / व्यापयांचकृव / व्यापयाम्बभूविव / व्यापयांबभूविव / व्यापयामासिव
व्यापयाञ्चकृवहे / व्यापयांचकृवहे / व्यापयाम्बभूविव / व्यापयांबभूविव / व्यापयामासिव
व्यापयाञ्चकृवहे / व्यापयांचकृवहे / व्यापयाम्बभूविवहे / व्यापयांबभूविवहे / व्यापयामासिवहे
व्यापयितास्वहे
व्यापितास्वहे / व्यापयितास्वहे
व्यापयिष्यावहे
व्यापिष्यावहे / व्यापयिष्यावहे
व्यापिषीवहि / व्यापयिषीवहि
अव्यापिष्वहि / अव्यापयिष्वहि
अव्यापयिष्यावहि
अव्यापिष्यावहि / अव्यापयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
व्यापयाञ्चकृम / व्यापयांचकृम / व्यापयाम्बभूविम / व्यापयांबभूविम / व्यापयामासिम
व्यापयाञ्चकृमहे / व्यापयांचकृमहे / व्यापयाम्बभूविम / व्यापयांबभूविम / व्यापयामासिम
व्यापयाञ्चकृमहे / व्यापयांचकृमहे / व्यापयाम्बभूविमहे / व्यापयांबभूविमहे / व्यापयामासिमहे
व्यापयितास्महे
व्यापितास्महे / व्यापयितास्महे
व्यापयिष्यामहे
व्यापिष्यामहे / व्यापयिष्यामहे
व्यापिषीमहि / व्यापयिषीमहि
अव्यापिष्महि / अव्यापयिष्महि
अव्यापयिष्यामहि
अव्यापिष्यामहि / अव्यापयिष्यामहि