वे - वेञ् - तन्तुसन्ताने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
वयति
उवाय / ववौ
वाता
वास्यति
वयतात् / वयताद् / वयतु
अवयत् / अवयद्
वयेत् / वयेद्
ऊयात् / ऊयाद्
अवासीत् / अवासीद्
अवास्यत् / अवास्यद्
प्रथम  द्विवचनम्
वयतः
ऊवतुः / ऊयतुः / ववतुः
वातारौ
वास्यतः
वयताम्
अवयताम्
वयेताम्
ऊयास्ताम्
अवासिष्टाम्
अवास्यताम्
प्रथम  बहुवचनम्
वयन्ति
ऊवुः / ऊयुः / ववुः
वातारः
वास्यन्ति
वयन्तु
अवयन्
वयेयुः
ऊयासुः
अवासिषुः
अवास्यन्
मध्यम  एकवचनम्
वयसि
उवयिथ / वविथ / ववाथ
वातासि
वास्यसि
वयतात् / वयताद् / वय
अवयः
वयेः
ऊयाः
अवासीः
अवास्यः
मध्यम  द्विवचनम्
वयथः
ऊवथुः / ऊयथुः / ववथुः
वातास्थः
वास्यथः
वयतम्
अवयतम्
वयेतम्
ऊयास्तम्
अवासिष्टम्
अवास्यतम्
मध्यम  बहुवचनम्
वयथ
ऊव / ऊय / वव
वातास्थ
वास्यथ
वयत
अवयत
वयेत
ऊयास्त
अवासिष्ट
अवास्यत
उत्तम  एकवचनम्
वयामि
उवय / उवाय / ववौ
वातास्मि
वास्यामि
वयानि
अवयम्
वयेयम्
ऊयासम्
अवासिषम्
अवास्यम्
उत्तम  द्विवचनम्
वयावः
ऊविव / ऊयिव / वविव
वातास्वः
वास्यावः
वयाव
अवयाव
वयेव
ऊयास्व
अवासिष्व
अवास्याव
उत्तम  बहुवचनम्
वयामः
ऊविम / ऊयिम / वविम
वातास्मः
वास्यामः
वयाम
अवयाम
वयेम
ऊयास्म
अवासिष्म
अवास्याम
प्रथम पुरुषः  एकवचनम्
वयतात् / वयताद् / वयतु
अवयत् / अवयद्
अवासीत् / अवासीद्
अवास्यत् / अवास्यद्
प्रथमा  द्विवचनम्
ऊवतुः / ऊयतुः / ववतुः
प्रथमा  बहुवचनम्
ऊवुः / ऊयुः / ववुः
मध्यम पुरुषः  एकवचनम्
उवयिथ / वविथ / ववाथ
वयतात् / वयताद् / वय
मध्यम पुरुषः  द्विवचनम्
ऊवथुः / ऊयथुः / ववथुः
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उवय / उवाय / ववौ
उत्तम पुरुषः  द्विवचनम्
ऊविव / ऊयिव / वविव
उत्तम पुरुषः  बहुवचनम्
ऊविम / ऊयिम / वविम