वे - वेञ् - तन्तुसन्ताने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः


 
प्रथम  एकवचनम्
वयति
वयते
उवाय / ववौ
ऊवे / ऊये / ववे
वाता
वाता
वास्यति
वास्यते
वयतात् / वयताद् / वयतु
वयताम्
अवयत् / अवयद्
अवयत
वयेत् / वयेद्
वयेत
ऊयात् / ऊयाद्
वासीष्ट
अवासीत् / अवासीद्
अवास्त
अवास्यत् / अवास्यद्
अवास्यत
प्रथम  द्विवचनम्
वयतः
वयेते
ऊवतुः / ऊयतुः / ववतुः
ऊवाते / ऊयाते / ववाते
वातारौ
वातारौ
वास्यतः
वास्येते
वयताम्
वयेताम्
अवयताम्
अवयेताम्
वयेताम्
वयेयाताम्
ऊयास्ताम्
वासीयास्ताम्
अवासिष्टाम्
अवासाताम्
अवास्यताम्
अवास्येताम्
प्रथम  बहुवचनम्
वयन्ति
वयन्ते
ऊवुः / ऊयुः / ववुः
ऊविरे / ऊयिरे / वविरे
वातारः
वातारः
वास्यन्ति
वास्यन्ते
वयन्तु
वयन्ताम्
अवयन्
अवयन्त
वयेयुः
वयेरन्
ऊयासुः
वासीरन्
अवासिषुः
अवासत
अवास्यन्
अवास्यन्त
मध्यम  एकवचनम्
वयसि
वयसे
उवयिथ / वविथ / ववाथ
ऊविषे / ऊयिषे / वविषे
वातासि
वातासे
वास्यसि
वास्यसे
वयतात् / वयताद् / वय
वयस्व
अवयः
अवयथाः
वयेः
वयेथाः
ऊयाः
वासीष्ठाः
अवासीः
अवास्थाः
अवास्यः
अवास्यथाः
मध्यम  द्विवचनम्
वयथः
वयेथे
ऊवथुः / ऊयथुः / ववथुः
ऊवाथे / ऊयाथे / ववाथे
वातास्थः
वातासाथे
वास्यथः
वास्येथे
वयतम्
वयेथाम्
अवयतम्
अवयेथाम्
वयेतम्
वयेयाथाम्
ऊयास्तम्
वासीयास्थाम्
अवासिष्टम्
अवासाथाम्
अवास्यतम्
अवास्येथाम्
मध्यम  बहुवचनम्
वयथ
वयध्वे
ऊव / ऊय / वव
ऊविढ्वे / ऊविध्वे / ऊयिढ्वे / ऊयिध्वे / वविढ्वे / वविध्वे
वातास्थ
वाताध्वे
वास्यथ
वास्यध्वे
वयत
वयध्वम्
अवयत
अवयध्वम्
वयेत
वयेध्वम्
ऊयास्त
वासीध्वम्
अवासिष्ट
अवाध्वम्
अवास्यत
अवास्यध्वम्
उत्तम  एकवचनम्
वयामि
वये
उवय / उवाय / ववौ
ऊवे / ऊये / ववे
वातास्मि
वाताहे
वास्यामि
वास्ये
वयानि
वयै
अवयम्
अवये
वयेयम्
वयेय
ऊयासम्
वासीय
अवासिषम्
अवासि
अवास्यम्
अवास्ये
उत्तम  द्विवचनम्
वयावः
वयावहे
ऊविव / ऊयिव / वविव
ऊविवहे / ऊयिवहे / वविवहे
वातास्वः
वातास्वहे
वास्यावः
वास्यावहे
वयाव
वयावहै
अवयाव
अवयावहि
वयेव
वयेवहि
ऊयास्व
वासीवहि
अवासिष्व
अवास्वहि
अवास्याव
अवास्यावहि
उत्तम  बहुवचनम्
वयामः
वयामहे
ऊविम / ऊयिम / वविम
ऊविमहे / ऊयिमहे / वविमहे
वातास्मः
वातास्महे
वास्यामः
वास्यामहे
वयाम
वयामहै
अवयाम
अवयामहि
वयेम
वयेमहि
ऊयास्म
वासीमहि
अवासिष्म
अवास्महि
अवास्याम
अवास्यामहि
प्रथम पुरुषः  एकवचनम्
वयतात् / वयताद् / वयतु
अवयत् / अवयद्
अवासीत् / अवासीद्
अवास्यत् / अवास्यद्
प्रथमा  द्विवचनम्
ऊवतुः / ऊयतुः / ववतुः
ऊवाते / ऊयाते / ववाते
प्रथमा  बहुवचनम्
ऊवुः / ऊयुः / ववुः
ऊविरे / ऊयिरे / वविरे
मध्यम पुरुषः  एकवचनम्
उवयिथ / वविथ / ववाथ
ऊविषे / ऊयिषे / वविषे
वयतात् / वयताद् / वय
मध्यम पुरुषः  द्विवचनम्
ऊवथुः / ऊयथुः / ववथुः
ऊवाथे / ऊयाथे / ववाथे
मध्यम पुरुषः  बहुवचनम्
ऊविढ्वे / ऊविध्वे / ऊयिढ्वे / ऊयिध्वे / वविढ्वे / वविध्वे
उत्तम पुरुषः  एकवचनम्
उवय / उवाय / ववौ
उत्तम पुरुषः  द्विवचनम्
ऊविव / ऊयिव / वविव
ऊविवहे / ऊयिवहे / वविवहे
उत्तम पुरुषः  बहुवचनम्
ऊविम / ऊयिम / वविम
ऊविमहे / ऊयिमहे / वविमहे