वे - वेञ् - तन्तुसन्ताने भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - कर्तरि प्रयोगः लृट् लकारः


 
प्रथम  एकवचनम्
वास्यति
वास्यते
वायिष्यते / वास्यते
वाययिष्यति
वाययिष्यते
वायिष्यते / वाययिष्यते
विवासिष्यति
विवासिष्यते
विवासिष्यते
उयायिष्यते
उयायिष्यते
वाविष्यति
वावायिष्यते / वाविष्यते
प्रथम  द्विवचनम्
वास्यतः
वास्येते
वायिष्येते / वास्येते
वाययिष्यतः
वाययिष्येते
वायिष्येते / वाययिष्येते
विवासिष्यतः
विवासिष्येते
विवासिष्येते
उयायिष्येते
उयायिष्येते
वाविष्यतः
वावायिष्येते / वाविष्येते
प्रथम  बहुवचनम्
वास्यन्ति
वास्यन्ते
वायिष्यन्ते / वास्यन्ते
वाययिष्यन्ति
वाययिष्यन्ते
वायिष्यन्ते / वाययिष्यन्ते
विवासिष्यन्ति
विवासिष्यन्ते
विवासिष्यन्ते
उयायिष्यन्ते
उयायिष्यन्ते
वाविष्यन्ति
वावायिष्यन्ते / वाविष्यन्ते
मध्यम  एकवचनम्
वास्यसि
वास्यसे
वायिष्यसे / वास्यसे
वाययिष्यसि
वाययिष्यसे
वायिष्यसे / वाययिष्यसे
विवासिष्यसि
विवासिष्यसे
विवासिष्यसे
उयायिष्यसे
उयायिष्यसे
वाविष्यसि
वावायिष्यसे / वाविष्यसे
मध्यम  द्विवचनम्
वास्यथः
वास्येथे
वायिष्येथे / वास्येथे
वाययिष्यथः
वाययिष्येथे
वायिष्येथे / वाययिष्येथे
विवासिष्यथः
विवासिष्येथे
विवासिष्येथे
उयायिष्येथे
उयायिष्येथे
वाविष्यथः
वावायिष्येथे / वाविष्येथे
मध्यम  बहुवचनम्
वास्यथ
वास्यध्वे
वायिष्यध्वे / वास्यध्वे
वाययिष्यथ
वाययिष्यध्वे
वायिष्यध्वे / वाययिष्यध्वे
विवासिष्यथ
विवासिष्यध्वे
विवासिष्यध्वे
उयायिष्यध्वे
उयायिष्यध्वे
वाविष्यथ
वावायिष्यध्वे / वाविष्यध्वे
उत्तम  एकवचनम्
वास्यामि
वास्ये
वायिष्ये / वास्ये
वाययिष्यामि
वाययिष्ये
वायिष्ये / वाययिष्ये
विवासिष्यामि
विवासिष्ये
विवासिष्ये
उयायिष्ये
उयायिष्ये
वाविष्यामि
वावायिष्ये / वाविष्ये
उत्तम  द्विवचनम्
वास्यावः
वास्यावहे
वायिष्यावहे / वास्यावहे
वाययिष्यावः
वाययिष्यावहे
वायिष्यावहे / वाययिष्यावहे
विवासिष्यावः
विवासिष्यावहे
विवासिष्यावहे
उयायिष्यावहे
उयायिष्यावहे
वाविष्यावः
वावायिष्यावहे / वाविष्यावहे
उत्तम  बहुवचनम्
वास्यामः
वास्यामहे
वायिष्यामहे / वास्यामहे
वाययिष्यामः
वाययिष्यामहे
वायिष्यामहे / वाययिष्यामहे
विवासिष्यामः
विवासिष्यामहे
विवासिष्यामहे
उयायिष्यामहे
उयायिष्यामहे
वाविष्यामः
वावायिष्यामहे / वाविष्यामहे
प्रथम पुरुषः  एकवचनम्
वायिष्यते / वास्यते
वायिष्यते / वाययिष्यते
वावायिष्यते / वाविष्यते
प्रथमा  द्विवचनम्
वायिष्येते / वास्येते
वायिष्येते / वाययिष्येते
वावायिष्येते / वाविष्येते
प्रथमा  बहुवचनम्
वायिष्यन्ते / वास्यन्ते
वायिष्यन्ते / वाययिष्यन्ते
वावायिष्यन्ते / वाविष्यन्ते
मध्यम पुरुषः  एकवचनम्
वायिष्यसे / वास्यसे
वायिष्यसे / वाययिष्यसे
वावायिष्यसे / वाविष्यसे
मध्यम पुरुषः  द्विवचनम्
वायिष्येथे / वास्येथे
वायिष्येथे / वाययिष्येथे
वावायिष्येथे / वाविष्येथे
मध्यम पुरुषः  बहुवचनम्
वायिष्यध्वे / वास्यध्वे
वायिष्यध्वे / वाययिष्यध्वे
वावायिष्यध्वे / वाविष्यध्वे
उत्तम पुरुषः  एकवचनम्
वायिष्ये / वास्ये
वायिष्ये / वाययिष्ये
वावायिष्ये / वाविष्ये
उत्तम पुरुषः  द्विवचनम्
वायिष्यावहे / वास्यावहे
वायिष्यावहे / वाययिष्यावहे
वावायिष्यावहे / वाविष्यावहे
उत्तम पुरुषः  बहुवचनम्
वायिष्यामहे / वास्यामहे
वायिष्यामहे / वाययिष्यामहे
वावायिष्यामहे / वाविष्यामहे