वे - वेञ् - तन्तुसन्ताने भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - कर्तरि प्रयोगः लुट् लकारः


 
प्रथम  एकवचनम्
वाता
वाता
वायिता / वाता
वाययिता
वाययिता
वायिता / वाययिता
विवासिता
विवासिता
विवासिता
उयायिता
उयायिता
वाविता
वावायिता / वाविता
प्रथम  द्विवचनम्
वातारौ
वातारौ
वायितारौ / वातारौ
वाययितारौ
वाययितारौ
वायितारौ / वाययितारौ
विवासितारौ
विवासितारौ
विवासितारौ
उयायितारौ
उयायितारौ
वावितारौ
वावायितारौ / वावितारौ
प्रथम  बहुवचनम्
वातारः
वातारः
वायितारः / वातारः
वाययितारः
वाययितारः
वायितारः / वाययितारः
विवासितारः
विवासितारः
विवासितारः
उयायितारः
उयायितारः
वावितारः
वावायितारः / वावितारः
मध्यम  एकवचनम्
वातासि
वातासे
वायितासे / वातासे
वाययितासि
वाययितासे
वायितासे / वाययितासे
विवासितासि
विवासितासे
विवासितासे
उयायितासे
उयायितासे
वावितासि
वावायितासे / वावितासे
मध्यम  द्विवचनम्
वातास्थः
वातासाथे
वायितासाथे / वातासाथे
वाययितास्थः
वाययितासाथे
वायितासाथे / वाययितासाथे
विवासितास्थः
विवासितासाथे
विवासितासाथे
उयायितासाथे
उयायितासाथे
वावितास्थः
वावायितासाथे / वावितासाथे
मध्यम  बहुवचनम्
वातास्थ
वाताध्वे
वायिताध्वे / वाताध्वे
वाययितास्थ
वाययिताध्वे
वायिताध्वे / वाययिताध्वे
विवासितास्थ
विवासिताध्वे
विवासिताध्वे
उयायिताध्वे
उयायिताध्वे
वावितास्थ
वावायिताध्वे / वाविताध्वे
उत्तम  एकवचनम्
वातास्मि
वाताहे
वायिताहे / वाताहे
वाययितास्मि
वाययिताहे
वायिताहे / वाययिताहे
विवासितास्मि
विवासिताहे
विवासिताहे
उयायिताहे
उयायिताहे
वावितास्मि
वावायिताहे / वाविताहे
उत्तम  द्विवचनम्
वातास्वः
वातास्वहे
वायितास्वहे / वातास्वहे
वाययितास्वः
वाययितास्वहे
वायितास्वहे / वाययितास्वहे
विवासितास्वः
विवासितास्वहे
विवासितास्वहे
उयायितास्वहे
उयायितास्वहे
वावितास्वः
वावायितास्वहे / वावितास्वहे
उत्तम  बहुवचनम्
वातास्मः
वातास्महे
वायितास्महे / वातास्महे
वाययितास्मः
वाययितास्महे
वायितास्महे / वाययितास्महे
विवासितास्मः
विवासितास्महे
विवासितास्महे
उयायितास्महे
उयायितास्महे
वावितास्मः
वावायितास्महे / वावितास्महे
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
वायितारौ / वातारौ
वायितारौ / वाययितारौ
वावायितारौ / वावितारौ
प्रथमा  बहुवचनम्
वायितारः / वातारः
वायितारः / वाययितारः
वावायितारः / वावितारः
मध्यम पुरुषः  एकवचनम्
वायितासे / वातासे
वायितासे / वाययितासे
वावायितासे / वावितासे
मध्यम पुरुषः  द्विवचनम्
वायितासाथे / वातासाथे
वायितासाथे / वाययितासाथे
वावायितासाथे / वावितासाथे
मध्यम पुरुषः  बहुवचनम्
वायिताध्वे / वाताध्वे
वायिताध्वे / वाययिताध्वे
वावायिताध्वे / वाविताध्वे
उत्तम पुरुषः  एकवचनम्
वायिताहे / वाताहे
वायिताहे / वाययिताहे
वावायिताहे / वाविताहे
उत्तम पुरुषः  द्विवचनम्
वायितास्वहे / वातास्वहे
वायितास्वहे / वाययितास्वहे
वावायितास्वहे / वावितास्वहे
उत्तम पुरुषः  बहुवचनम्
वायितास्महे / वातास्महे
वायितास्महे / वाययितास्महे
वावायितास्महे / वावितास्महे