वेवी - वेवीङ् - वेतिना तुल्ये अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
वेवीते
वेव्यते
वेव्याञ्चक्रे / वेव्यांचक्रे / वेव्याम्बभूव / वेव्यांबभूव / वेव्यामास
वेव्याञ्चक्रे / वेव्यांचक्रे / वेव्याम्बभूवे / वेव्यांबभूवे / वेव्यामाहे
वेविता
वेविता
वेविष्यते
वेविष्यते
वेवीताम्
वेव्यताम्
अवेवीत
अवेव्यत
वेवीत
वेव्येत
वेविषीष्ट
वेविषीष्ट
अवेविष्ट
अवेवि
अवेविष्यत
अवेविष्यत
प्रथम  द्विवचनम्
वेव्याते
वेव्येते
वेव्याञ्चक्राते / वेव्यांचक्राते / वेव्याम्बभूवतुः / वेव्यांबभूवतुः / वेव्यामासतुः
वेव्याञ्चक्राते / वेव्यांचक्राते / वेव्याम्बभूवाते / वेव्यांबभूवाते / वेव्यामासाते
वेवितारौ
वेवितारौ
वेविष्येते
वेविष्येते
वेव्याताम्
वेव्येताम्
अवेव्याताम्
अवेव्येताम्
वेवीयाताम्
वेव्येयाताम्
वेविषीयास्ताम्
वेविषीयास्ताम्
अवेविषाताम्
अवेविषाताम्
अवेविष्येताम्
अवेविष्येताम्
प्रथम  बहुवचनम्
वेव्यते
वेव्यन्ते
वेव्याञ्चक्रिरे / वेव्यांचक्रिरे / वेव्याम्बभूवुः / वेव्यांबभूवुः / वेव्यामासुः
वेव्याञ्चक्रिरे / वेव्यांचक्रिरे / वेव्याम्बभूविरे / वेव्यांबभूविरे / वेव्यामासिरे
वेवितारः
वेवितारः
वेविष्यन्ते
वेविष्यन्ते
वेव्यताम्
वेव्यन्ताम्
अवेव्यत
अवेव्यन्त
वेवीरन्
वेव्येरन्
वेविषीरन्
वेविषीरन्
अवेविषत
अवेविषत
अवेविष्यन्त
अवेविष्यन्त
मध्यम  एकवचनम्
वेवीषे
वेव्यसे
वेव्याञ्चकृषे / वेव्यांचकृषे / वेव्याम्बभूविथ / वेव्यांबभूविथ / वेव्यामासिथ
वेव्याञ्चकृषे / वेव्यांचकृषे / वेव्याम्बभूविषे / वेव्यांबभूविषे / वेव्यामासिषे
वेवितासे
वेवितासे
वेविष्यसे
वेविष्यसे
वेवीष्व
वेव्यस्व
अवेवीथाः
अवेव्यथाः
वेवीथाः
वेव्येथाः
वेविषीष्ठाः
वेविषीष्ठाः
अवेविष्ठाः
अवेविष्ठाः
अवेविष्यथाः
अवेविष्यथाः
मध्यम  द्विवचनम्
वेव्याथे
वेव्येथे
वेव्याञ्चक्राथे / वेव्यांचक्राथे / वेव्याम्बभूवथुः / वेव्यांबभूवथुः / वेव्यामासथुः
वेव्याञ्चक्राथे / वेव्यांचक्राथे / वेव्याम्बभूवाथे / वेव्यांबभूवाथे / वेव्यामासाथे
वेवितासाथे
वेवितासाथे
वेविष्येथे
वेविष्येथे
वेव्याथाम्
वेव्येथाम्
अवेव्याथाम्
अवेव्येथाम्
वेवीयाथाम्
वेव्येयाथाम्
वेविषीयास्थाम्
वेविषीयास्थाम्
अवेविषाथाम्
अवेविषाथाम्
अवेविष्येथाम्
अवेविष्येथाम्
मध्यम  बहुवचनम्
वेवीध्वे
वेव्यध्वे
वेव्याञ्चकृढ्वे / वेव्यांचकृढ्वे / वेव्याम्बभूव / वेव्यांबभूव / वेव्यामास
वेव्याञ्चकृढ्वे / वेव्यांचकृढ्वे / वेव्याम्बभूविध्वे / वेव्यांबभूविध्वे / वेव्याम्बभूविढ्वे / वेव्यांबभूविढ्वे / वेव्यामासिध्वे
वेविताध्वे
वेविताध्वे
वेविष्यध्वे
वेविष्यध्वे
वेवीध्वम्
वेव्यध्वम्
अवेवीध्वम्
अवेव्यध्वम्
वेवीध्वम्
वेव्येध्वम्
वेविषीढ्वम् / वेविषीध्वम्
वेविषीढ्वम् / वेविषीध्वम्
अवेविढ्वम् / अवेविध्वम्
अवेविढ्वम् / अवेविध्वम्
अवेविष्यध्वम्
अवेविष्यध्वम्
उत्तम  एकवचनम्
वेव्ये
वेव्ये
वेव्याञ्चक्रे / वेव्यांचक्रे / वेव्याम्बभूव / वेव्यांबभूव / वेव्यामास
वेव्याञ्चक्रे / वेव्यांचक्रे / वेव्याम्बभूवे / वेव्यांबभूवे / वेव्यामाहे
वेविताहे
वेविताहे
वेविष्ये
वेविष्ये
वेव्यै
वेव्यै
अवेवि
अवेव्ये
वेवीय
वेव्येय
वेविषीय
वेविषीय
अवेविषि
अवेविषि
अवेविष्ये
अवेविष्ये
उत्तम  द्विवचनम्
वेवीवहे
वेव्यावहे
वेव्याञ्चकृवहे / वेव्यांचकृवहे / वेव्याम्बभूविव / वेव्यांबभूविव / वेव्यामासिव
वेव्याञ्चकृवहे / वेव्यांचकृवहे / वेव्याम्बभूविवहे / वेव्यांबभूविवहे / वेव्यामासिवहे
वेवितास्वहे
वेवितास्वहे
वेविष्यावहे
वेविष्यावहे
वेव्यावहै
वेव्यावहै
अवेवीवहि
अवेव्यावहि
वेवीवहि
वेव्येवहि
वेविषीवहि
वेविषीवहि
अवेविष्वहि
अवेविष्वहि
अवेविष्यावहि
अवेविष्यावहि
उत्तम  बहुवचनम्
वेवीमहे
वेव्यामहे
वेव्याञ्चकृमहे / वेव्यांचकृमहे / वेव्याम्बभूविम / वेव्यांबभूविम / वेव्यामासिम
वेव्याञ्चकृमहे / वेव्यांचकृमहे / वेव्याम्बभूविमहे / वेव्यांबभूविमहे / वेव्यामासिमहे
वेवितास्महे
वेवितास्महे
वेविष्यामहे
वेविष्यामहे
वेव्यामहै
वेव्यामहै
अवेवीमहि
अवेव्यामहि
वेवीमहि
वेव्येमहि
वेविषीमहि
वेविषीमहि
अवेविष्महि
अवेविष्महि
अवेविष्यामहि
अवेविष्यामहि
प्रथम पुरुषः  एकवचनम्
वेव्याञ्चक्रे / वेव्यांचक्रे / वेव्याम्बभूव / वेव्यांबभूव / वेव्यामास
वेव्याञ्चक्रे / वेव्यांचक्रे / वेव्याम्बभूवे / वेव्यांबभूवे / वेव्यामाहे
प्रथमा  द्विवचनम्
वेव्याञ्चक्राते / वेव्यांचक्राते / वेव्याम्बभूवतुः / वेव्यांबभूवतुः / वेव्यामासतुः
वेव्याञ्चक्राते / वेव्यांचक्राते / वेव्याम्बभूवाते / वेव्यांबभूवाते / वेव्यामासाते
अवेविष्येताम्
अवेविष्येताम्
प्रथमा  बहुवचनम्
वेव्याञ्चक्रिरे / वेव्यांचक्रिरे / वेव्याम्बभूवुः / वेव्यांबभूवुः / वेव्यामासुः
वेव्याञ्चक्रिरे / वेव्यांचक्रिरे / वेव्याम्बभूविरे / वेव्यांबभूविरे / वेव्यामासिरे
मध्यम पुरुषः  एकवचनम्
वेव्याञ्चकृषे / वेव्यांचकृषे / वेव्याम्बभूविथ / वेव्यांबभूविथ / वेव्यामासिथ
वेव्याञ्चकृषे / वेव्यांचकृषे / वेव्याम्बभूविषे / वेव्यांबभूविषे / वेव्यामासिषे
मध्यम पुरुषः  द्विवचनम्
वेव्याञ्चक्राथे / वेव्यांचक्राथे / वेव्याम्बभूवथुः / वेव्यांबभूवथुः / वेव्यामासथुः
वेव्याञ्चक्राथे / वेव्यांचक्राथे / वेव्याम्बभूवाथे / वेव्यांबभूवाथे / वेव्यामासाथे
अवेविष्येथाम्
अवेविष्येथाम्
मध्यम पुरुषः  बहुवचनम्
वेव्याञ्चकृढ्वे / वेव्यांचकृढ्वे / वेव्याम्बभूव / वेव्यांबभूव / वेव्यामास
वेव्याञ्चकृढ्वे / वेव्यांचकृढ्वे / वेव्याम्बभूविध्वे / वेव्यांबभूविध्वे / वेव्याम्बभूविढ्वे / वेव्यांबभूविढ्वे / वेव्यामासिध्वे
वेविषीढ्वम् / वेविषीध्वम्
वेविषीढ्वम् / वेविषीध्वम्
अवेविढ्वम् / अवेविध्वम्
अवेविढ्वम् / अवेविध्वम्
अवेविष्यध्वम्
अवेविष्यध्वम्
उत्तम पुरुषः  एकवचनम्
वेव्याञ्चक्रे / वेव्यांचक्रे / वेव्याम्बभूव / वेव्यांबभूव / वेव्यामास
वेव्याञ्चक्रे / वेव्यांचक्रे / वेव्याम्बभूवे / वेव्यांबभूवे / वेव्यामाहे
उत्तम पुरुषः  द्विवचनम्
वेव्याञ्चकृवहे / वेव्यांचकृवहे / वेव्याम्बभूविव / वेव्यांबभूविव / वेव्यामासिव
वेव्याञ्चकृवहे / वेव्यांचकृवहे / वेव्याम्बभूविवहे / वेव्यांबभूविवहे / वेव्यामासिवहे
उत्तम पुरुषः  बहुवचनम्
वेव्याञ्चकृमहे / वेव्यांचकृमहे / वेव्याम्बभूविम / वेव्यांबभूविम / वेव्यामासिम
वेव्याञ्चकृमहे / वेव्यांचकृमहे / वेव्याम्बभूविमहे / वेव्यांबभूविमहे / वेव्यामासिमहे