वेथ् - वेथृँ याचने भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
वेथताम्
पर्थयताम्
प्रथम पुरुषः  द्विवचनम्
वेथेताम्
पर्थयेताम्
प्रथम पुरुषः  बहुवचनम्
वेथन्ताम्
पर्थयन्ताम्
मध्यम पुरुषः  एकवचनम्
वेथस्व
पर्थयस्व
मध्यम पुरुषः  द्विवचनम्
वेथेथाम्
पर्थयेथाम्
मध्यम पुरुषः  बहुवचनम्
वेथध्वम्
पर्थयध्वम्
उत्तम पुरुषः  एकवचनम्
वेथै
पर्थयै
उत्तम पुरुषः  द्विवचनम्
वेथावहै
पर्थयावहै
उत्तम पुरुषः  बहुवचनम्
वेथामहै
पर्थयामहै
प्रथम पुरुषः  एकवचनम्
वेथताम्
पर्थयताम्
प्रथम पुरुषः  द्विवचनम्
वेथेताम्
पर्थयेताम्
प्रथम पुरुषः  बहुवचनम्
वेथन्ताम्
पर्थयन्ताम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
वेथेथाम्
पर्थयेथाम्
मध्यम पुरुषः  बहुवचनम्
वेथध्वम्
पर्थयध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
वेथावहै
पर्थयावहै
उत्तम पुरुषः  बहुवचनम्
वेथामहै
पर्थयामहै