वृ - वृञ् वरणे स्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
वरिषीष्ट / वृषीष्ट
स्तरिषीष्ट / स्तृषीष्ट
प्रथम पुरुषः  द्विवचनम्
वरिषीयास्ताम् / वृषीयास्ताम्
स्तरिषीयास्ताम् / स्तृषीयास्ताम्
प्रथम पुरुषः  बहुवचनम्
वरिषीरन् / वृषीरन्
स्तरिषीरन् / स्तृषीरन्
मध्यम पुरुषः  एकवचनम्
वरिषीष्ठाः / वृषीष्ठाः
स्तरिषीष्ठाः / स्तृषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
वरिषीयास्थाम् / वृषीयास्थाम्
स्तरिषीयास्थाम् / स्तृषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
वरिषीढ्वम् / वरिषीध्वम् / वृषीढ्वम्
स्तरिषीढ्वम् / स्तरिषीध्वम् / स्तृषीढ्वम्
उत्तम पुरुषः  एकवचनम्
वरिषीय / वृषीय
स्तरिषीय / स्तृषीय
उत्तम पुरुषः  द्विवचनम्
वरिषीवहि / वृषीवहि
स्तरिषीवहि / स्तृषीवहि
उत्तम पुरुषः  बहुवचनम्
वरिषीमहि / वृषीमहि
स्तरिषीमहि / स्तृषीमहि
प्रथम पुरुषः  एकवचनम्
वरिषीष्ट / वृषीष्ट
स्तरिषीष्ट / स्तृषीष्ट
प्रथम पुरुषः  द्विवचनम्
वरिषीयास्ताम् / वृषीयास्ताम्
स्तरिषीयास्ताम् / स्तृषीयास्ताम्
प्रथम पुरुषः  बहुवचनम्
वरिषीरन् / वृषीरन्
स्तरिषीरन् / स्तृषीरन्
मध्यम पुरुषः  एकवचनम्
वरिषीष्ठाः / वृषीष्ठाः
स्तरिषीष्ठाः / स्तृषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
वरिषीयास्थाम् / वृषीयास्थाम्
स्तरिषीयास्थाम् / स्तृषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
वरिषीढ्वम् / वरिषीध्वम् / वृषीढ्वम्
स्तरिषीढ्वम् / स्तरिषीध्वम् / स्तृषीढ्वम्
उत्तम पुरुषः  एकवचनम्
वरिषीय / वृषीय
स्तरिषीय / स्तृषीय
उत्तम पुरुषः  द्विवचनम्
वरिषीवहि / वृषीवहि
स्तरिषीवहि / स्तृषीवहि
उत्तम पुरुषः  बहुवचनम्
वरिषीमहि / वृषीमहि
स्तरिषीमहि / स्तृषीमहि