वृश् - वृशँ - वरणे दिवादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
वृश्यति
वृश्यते
ववर्श
ववृशे
वर्शिता
वर्शिता
वर्शिष्यति
वर्शिष्यते
वृश्यतात् / वृश्यताद् / वृश्यतु
वृश्यताम्
अवृश्यत् / अवृश्यद्
अवृश्यत
वृश्येत् / वृश्येद्
वृश्येत
वृश्यात् / वृश्याद्
वर्शिषीष्ट
अवृशत् / अवृशद्
अवर्शि
अवर्शिष्यत् / अवर्शिष्यद्
अवर्शिष्यत
प्रथम  द्विवचनम्
वृश्यतः
वृश्येते
ववृशतुः
ववृशाते
वर्शितारौ
वर्शितारौ
वर्शिष्यतः
वर्शिष्येते
वृश्यताम्
वृश्येताम्
अवृश्यताम्
अवृश्येताम्
वृश्येताम्
वृश्येयाताम्
वृश्यास्ताम्
वर्शिषीयास्ताम्
अवृशताम्
अवर्शिषाताम्
अवर्शिष्यताम्
अवर्शिष्येताम्
प्रथम  बहुवचनम्
वृश्यन्ति
वृश्यन्ते
ववृशुः
ववृशिरे
वर्शितारः
वर्शितारः
वर्शिष्यन्ति
वर्शिष्यन्ते
वृश्यन्तु
वृश्यन्ताम्
अवृश्यन्
अवृश्यन्त
वृश्येयुः
वृश्येरन्
वृश्यासुः
वर्शिषीरन्
अवृशन्
अवर्शिषत
अवर्शिष्यन्
अवर्शिष्यन्त
मध्यम  एकवचनम्
वृश्यसि
वृश्यसे
ववर्शिथ
ववृशिषे
वर्शितासि
वर्शितासे
वर्शिष्यसि
वर्शिष्यसे
वृश्यतात् / वृश्यताद् / वृश्य
वृश्यस्व
अवृश्यः
अवृश्यथाः
वृश्येः
वृश्येथाः
वृश्याः
वर्शिषीष्ठाः
अवृशः
अवर्शिष्ठाः
अवर्शिष्यः
अवर्शिष्यथाः
मध्यम  द्विवचनम्
वृश्यथः
वृश्येथे
ववृशथुः
ववृशाथे
वर्शितास्थः
वर्शितासाथे
वर्शिष्यथः
वर्शिष्येथे
वृश्यतम्
वृश्येथाम्
अवृश्यतम्
अवृश्येथाम्
वृश्येतम्
वृश्येयाथाम्
वृश्यास्तम्
वर्शिषीयास्थाम्
अवृशतम्
अवर्शिषाथाम्
अवर्शिष्यतम्
अवर्शिष्येथाम्
मध्यम  बहुवचनम्
वृश्यथ
वृश्यध्वे
ववृश
ववृशिध्वे
वर्शितास्थ
वर्शिताध्वे
वर्शिष्यथ
वर्शिष्यध्वे
वृश्यत
वृश्यध्वम्
अवृश्यत
अवृश्यध्वम्
वृश्येत
वृश्येध्वम्
वृश्यास्त
वर्शिषीध्वम्
अवृशत
अवर्शिढ्वम्
अवर्शिष्यत
अवर्शिष्यध्वम्
उत्तम  एकवचनम्
वृश्यामि
वृश्ये
ववर्श
ववृशे
वर्शितास्मि
वर्शिताहे
वर्शिष्यामि
वर्शिष्ये
वृश्यानि
वृश्यै
अवृश्यम्
अवृश्ये
वृश्येयम्
वृश्येय
वृश्यासम्
वर्शिषीय
अवृशम्
अवर्शिषि
अवर्शिष्यम्
अवर्शिष्ये
उत्तम  द्विवचनम्
वृश्यावः
वृश्यावहे
ववृशिव
ववृशिवहे
वर्शितास्वः
वर्शितास्वहे
वर्शिष्यावः
वर्शिष्यावहे
वृश्याव
वृश्यावहै
अवृश्याव
अवृश्यावहि
वृश्येव
वृश्येवहि
वृश्यास्व
वर्शिषीवहि
अवृशाव
अवर्शिष्वहि
अवर्शिष्याव
अवर्शिष्यावहि
उत्तम  बहुवचनम्
वृश्यामः
वृश्यामहे
ववृशिम
ववृशिमहे
वर्शितास्मः
वर्शितास्महे
वर्शिष्यामः
वर्शिष्यामहे
वृश्याम
वृश्यामहै
अवृश्याम
अवृश्यामहि
वृश्येम
वृश्येमहि
वृश्यास्म
वर्शिषीमहि
अवृशाम
अवर्शिष्महि
अवर्शिष्याम
अवर्शिष्यामहि
प्रथम पुरुषः  एकवचनम्
वृश्यतात् / वृश्यताद् / वृश्यतु
अवृश्यत् / अवृश्यद्
वृश्येत् / वृश्येद्
वृश्यात् / वृश्याद्
अवृशत् / अवृशद्
अवर्शिष्यत् / अवर्शिष्यद्
प्रथमा  द्विवचनम्
अवर्शिष्यताम्
अवर्शिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
वृश्यतात् / वृश्यताद् / वृश्य
मध्यम पुरुषः  द्विवचनम्
अवर्शिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अवर्शिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अवर्शिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अवर्शिष्यामहि