वृध् - वृधुँ - वृधौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
वर्धते
वृध्यते
ववृधे
ववृधे
वर्धिता
वर्धिता
वर्त्स्यति
वर्धिष्यते
वर्धिष्यते
वर्धताम्
वृध्यताम्
अवर्धत
अवृध्यत
वर्धेत
वृध्येत
वर्धिषीष्ट
वर्धिषीष्ट
अवृधत् / अवृधद्
अवर्धिष्ट
अवर्धि
अवर्त्स्यत् / अवर्त्स्यद्
अवर्धिष्यत
अवर्धिष्यत
प्रथम  द्विवचनम्
वर्धेते
वृध्येते
ववृधाते
ववृधाते
वर्धितारौ
वर्धितारौ
वर्त्स्यतः
वर्धिष्येते
वर्धिष्येते
वर्धेताम्
वृध्येताम्
अवर्धेताम्
अवृध्येताम्
वर्धेयाताम्
वृध्येयाताम्
वर्धिषीयास्ताम्
वर्धिषीयास्ताम्
अवृधताम्
अवर्धिषाताम्
अवर्धिषाताम्
अवर्त्स्यताम्
अवर्धिष्येताम्
अवर्धिष्येताम्
प्रथम  बहुवचनम्
वर्धन्ते
वृध्यन्ते
ववृधिरे
ववृधिरे
वर्धितारः
वर्धितारः
वर्त्स्यन्ति
वर्धिष्यन्ते
वर्धिष्यन्ते
वर्धन्ताम्
वृध्यन्ताम्
अवर्धन्त
अवृध्यन्त
वर्धेरन्
वृध्येरन्
वर्धिषीरन्
वर्धिषीरन्
अवृधन्
अवर्धिषत
अवर्धिषत
अवर्त्स्यन्
अवर्धिष्यन्त
अवर्धिष्यन्त
मध्यम  एकवचनम्
वर्धसे
वृध्यसे
ववृधिषे
ववृधिषे
वर्धितासे
वर्धितासे
वर्त्स्यसि
वर्धिष्यसे
वर्धिष्यसे
वर्धस्व
वृध्यस्व
अवर्धथाः
अवृध्यथाः
वर्धेथाः
वृध्येथाः
वर्धिषीष्ठाः
वर्धिषीष्ठाः
अवृधः
अवर्धिष्ठाः
अवर्धिष्ठाः
अवर्त्स्यः
अवर्धिष्यथाः
अवर्धिष्यथाः
मध्यम  द्विवचनम्
वर्धेथे
वृध्येथे
ववृधाथे
ववृधाथे
वर्धितासाथे
वर्धितासाथे
वर्त्स्यथः
वर्धिष्येथे
वर्धिष्येथे
वर्धेथाम्
वृध्येथाम्
अवर्धेथाम्
अवृध्येथाम्
वर्धेयाथाम्
वृध्येयाथाम्
वर्धिषीयास्थाम्
वर्धिषीयास्थाम्
अवृधतम्
अवर्धिषाथाम्
अवर्धिषाथाम्
अवर्त्स्यतम्
अवर्धिष्येथाम्
अवर्धिष्येथाम्
मध्यम  बहुवचनम्
वर्धध्वे
वृध्यध्वे
ववृधिध्वे
ववृधिध्वे
वर्धिताध्वे
वर्धिताध्वे
वर्त्स्यथ
वर्धिष्यध्वे
वर्धिष्यध्वे
वर्धध्वम्
वृध्यध्वम्
अवर्धध्वम्
अवृध्यध्वम्
वर्धेध्वम्
वृध्येध्वम्
वर्धिषीध्वम्
वर्धिषीध्वम्
अवृधत
अवर्धिढ्वम्
अवर्धिढ्वम्
अवर्त्स्यत
अवर्धिष्यध्वम्
अवर्धिष्यध्वम्
उत्तम  एकवचनम्
वर्धे
वृध्ये
ववृधे
ववृधे
वर्धिताहे
वर्धिताहे
वर्त्स्यामि
वर्धिष्ये
वर्धिष्ये
वर्धै
वृध्यै
अवर्धे
अवृध्ये
वर्धेय
वृध्येय
वर्धिषीय
वर्धिषीय
अवृधम्
अवर्धिषि
अवर्धिषि
अवर्त्स्यम्
अवर्धिष्ये
अवर्धिष्ये
उत्तम  द्विवचनम्
वर्धावहे
वृध्यावहे
ववृधिवहे
ववृधिवहे
वर्धितास्वहे
वर्धितास्वहे
वर्त्स्यावः
वर्धिष्यावहे
वर्धिष्यावहे
वर्धावहै
वृध्यावहै
अवर्धावहि
अवृध्यावहि
वर्धेवहि
वृध्येवहि
वर्धिषीवहि
वर्धिषीवहि
अवृधाव
अवर्धिष्वहि
अवर्धिष्वहि
अवर्त्स्याव
अवर्धिष्यावहि
अवर्धिष्यावहि
उत्तम  बहुवचनम्
वर्धामहे
वृध्यामहे
ववृधिमहे
ववृधिमहे
वर्धितास्महे
वर्धितास्महे
वर्त्स्यामः
वर्धिष्यामहे
वर्धिष्यामहे
वर्धामहै
वृध्यामहै
अवर्धामहि
अवृध्यामहि
वर्धेमहि
वृध्येमहि
वर्धिषीमहि
वर्धिषीमहि
अवृधाम
अवर्धिष्महि
अवर्धिष्महि
अवर्त्स्याम
अवर्धिष्यामहि
अवर्धिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अवृधत् / अवृधद्
अवर्त्स्यत् / अवर्त्स्यद्
प्रथमा  द्विवचनम्
अवर्त्स्यताम्
अवर्धिष्येताम्
अवर्धिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अवर्धिष्येथाम्
अवर्धिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अवर्धिष्यध्वम्
अवर्धिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अवर्धिष्यावहि
अवर्धिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अवर्धिष्यामहि
अवर्धिष्यामहि