वृक् - वृकँ - आदाने भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - विधिलिङ् लकारः


 
प्रथम  एकवचनम्
वर्केत
वृक्येत
वर्कयेत् / वर्कयेद्
वर्कयेत
वर्क्येत
विवर्किषेत
विवर्किष्येत
वरीवृक्येत
वरीवृक्येत
वरीवृक्यात् / वरीवृक्याद् / वरिवृक्यात् / वरिवृक्याद् / वर्वृक्यात् / वर्वृक्याद्
वरीवृक्येत / वरिवृक्येत / वर्वृक्येत
प्रथम  द्विवचनम्
वर्केयाताम्
वृक्येयाताम्
वर्कयेताम्
वर्कयेयाताम्
वर्क्येयाताम्
विवर्किषेयाताम्
विवर्किष्येयाताम्
वरीवृक्येयाताम्
वरीवृक्येयाताम्
वरीवृक्याताम् / वरिवृक्याताम् / वर्वृक्याताम्
वरीवृक्येयाताम् / वरिवृक्येयाताम् / वर्वृक्येयाताम्
प्रथम  बहुवचनम्
वर्केरन्
वृक्येरन्
वर्कयेयुः
वर्कयेरन्
वर्क्येरन्
विवर्किषेरन्
विवर्किष्येरन्
वरीवृक्येरन्
वरीवृक्येरन्
वरीवृक्युः / वरिवृक्युः / वर्वृक्युः
वरीवृक्येरन् / वरिवृक्येरन् / वर्वृक्येरन्
मध्यम  एकवचनम्
वर्केथाः
वृक्येथाः
वर्कयेः
वर्कयेथाः
वर्क्येथाः
विवर्किषेथाः
विवर्किष्येथाः
वरीवृक्येथाः
वरीवृक्येथाः
वरीवृक्याः / वरिवृक्याः / वर्वृक्याः
वरीवृक्येथाः / वरिवृक्येथाः / वर्वृक्येथाः
मध्यम  द्विवचनम्
वर्केयाथाम्
वृक्येयाथाम्
वर्कयेतम्
वर्कयेयाथाम्
वर्क्येयाथाम्
विवर्किषेयाथाम्
विवर्किष्येयाथाम्
वरीवृक्येयाथाम्
वरीवृक्येयाथाम्
वरीवृक्यातम् / वरिवृक्यातम् / वर्वृक्यातम्
वरीवृक्येयाथाम् / वरिवृक्येयाथाम् / वर्वृक्येयाथाम्
मध्यम  बहुवचनम्
वर्केध्वम्
वृक्येध्वम्
वर्कयेत
वर्कयेध्वम्
वर्क्येध्वम्
विवर्किषेध्वम्
विवर्किष्येध्वम्
वरीवृक्येध्वम्
वरीवृक्येध्वम्
वरीवृक्यात / वरिवृक्यात / वर्वृक्यात
वरीवृक्येध्वम् / वरिवृक्येध्वम् / वर्वृक्येध्वम्
उत्तम  एकवचनम्
वर्केय
वृक्येय
वर्कयेयम्
वर्कयेय
वर्क्येय
विवर्किषेय
विवर्किष्येय
वरीवृक्येय
वरीवृक्येय
वरीवृक्याम् / वरिवृक्याम् / वर्वृक्याम्
वरीवृक्येय / वरिवृक्येय / वर्वृक्येय
उत्तम  द्विवचनम्
वर्केवहि
वृक्येवहि
वर्कयेव
वर्कयेवहि
वर्क्येवहि
विवर्किषेवहि
विवर्किष्येवहि
वरीवृक्येवहि
वरीवृक्येवहि
वरीवृक्याव / वरिवृक्याव / वर्वृक्याव
वरीवृक्येवहि / वरिवृक्येवहि / वर्वृक्येवहि
उत्तम  बहुवचनम्
वर्केमहि
वृक्येमहि
वर्कयेम
वर्कयेमहि
वर्क्येमहि
विवर्किषेमहि
विवर्किष्येमहि
वरीवृक्येमहि
वरीवृक्येमहि
वरीवृक्याम / वरिवृक्याम / वर्वृक्याम
वरीवृक्येमहि / वरिवृक्येमहि / वर्वृक्येमहि
प्रथम पुरुषः  एकवचनम्
वरीवृक्यात् / वरीवृक्याद् / वरिवृक्यात् / वरिवृक्याद् / वर्वृक्यात् / वर्वृक्याद्
वरीवृक्येत / वरिवृक्येत / वर्वृक्येत
प्रथमा  द्विवचनम्
वरीवृक्याताम् / वरिवृक्याताम् / वर्वृक्याताम्
वरीवृक्येयाताम् / वरिवृक्येयाताम् / वर्वृक्येयाताम्
प्रथमा  बहुवचनम्
वरीवृक्युः / वरिवृक्युः / वर्वृक्युः
वरीवृक्येरन् / वरिवृक्येरन् / वर्वृक्येरन्
मध्यम पुरुषः  एकवचनम्
वरीवृक्याः / वरिवृक्याः / वर्वृक्याः
वरीवृक्येथाः / वरिवृक्येथाः / वर्वृक्येथाः
मध्यम पुरुषः  द्विवचनम्
वरीवृक्यातम् / वरिवृक्यातम् / वर्वृक्यातम्
वरीवृक्येयाथाम् / वरिवृक्येयाथाम् / वर्वृक्येयाथाम्
मध्यम पुरुषः  बहुवचनम्
वरीवृक्यात / वरिवृक्यात / वर्वृक्यात
वरीवृक्येध्वम् / वरिवृक्येध्वम् / वर्वृक्येध्वम्
उत्तम पुरुषः  एकवचनम्
वरीवृक्याम् / वरिवृक्याम् / वर्वृक्याम्
वरीवृक्येय / वरिवृक्येय / वर्वृक्येय
उत्तम पुरुषः  द्विवचनम्
वरीवृक्याव / वरिवृक्याव / वर्वृक्याव
वरीवृक्येवहि / वरिवृक्येवहि / वर्वृक्येवहि
उत्तम पुरुषः  बहुवचनम्
वरीवृक्याम / वरिवृक्याम / वर्वृक्याम
वरीवृक्येमहि / वरिवृक्येमहि / वर्वृक्येमहि